ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [529]  Yantena  bhagavatā  jānatā passatā arahatā sammāsambuddhena
pattasannicayaṃ   karontiyā   nissaggiyaṃ   pācittiyaṃ   kattha   paññattanti .
Sāvatthiyā   paññattaṃ   .   kaṃ   ārabbhāti   .   chabbaggiyā  bhikkhuniyo
ārabbha   .   kismiṃ   vatthusminti  .  chabbaggiyā  bhikkhuniyo  pattasannicayaṃ
akaṃsu   tasmiṃ  vatthusmiṃ  .  ekā  paññatti  .  channaṃ  āpattisamuṭṭhānānaṃ
dvīhi samuṭṭhānehi samuṭṭhāti (kaṭhinake).
     [530]   Akālacīvaraṃ   kālacīvaranti   adhiṭṭhahitvā   bhājāpentiyā
nissaggiyaṃ   pācittiyaṃ   kattha   paññattanti   .   sāvatthiyā  paññattaṃ .
Kaṃ   ārabbhāti  .  thullanandaṃ  bhikkhuniṃ  ārabbha  .  kismiṃ  vatthusminti .
Thullanandā   bhikkhunī   akālacīvaraṃ   kālacīvaranti   adhiṭṭhahitvā  bhājāpesi
tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ  āpattisamuṭṭhānānaṃ
tīhi samuṭṭhānehi samuṭṭhāti.
     [531]   Bhikkhuniyā   saddhiṃ   cīvaraṃ   parivaṭṭetvā   acchindantiyā
nissaggiyaṃ   pācittiyaṃ   kattha   paññattanti   .   sāvatthiyā  paññattaṃ .
Kaṃ   ārabbhāti  .  thullanandaṃ  bhikkhuniṃ  ārabbha  .  kismiṃ  vatthusminti .
Thullanandā   bhikkhunī   bhikkhuniyā   saddhiṃ   cīvaraṃ   parivaṭṭetvā   acchindi
@Footnote: 1 Ma. ñāyate.
Tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ  āpattisamuṭṭhānānaṃ
tīhi samuṭṭhānehi samuṭṭhāti.
     [532]     Aññaṃ    viññāpetvā    viññāpentiyā    nissaggiyaṃ
pācittiyaṃ    kattha    paññattanti    .   sāvatthiyā   paññattaṃ   .   kaṃ
ārabbhāti   .   thullanandaṃ   bhikkhuniṃ   ārabbha  .  kismiṃ  vatthusminti .
Thullanandā    bhikkhunī   aññaṃ   viññāpetvā   aññaṃ   viññāpesi   tasmiṃ
vatthusmiṃ   .   ekā   paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   chahi
samuṭṭhānehi samuṭṭhāti.
     [533]   Aññaṃ   cetāpetvā   aññaṃ   cetāpentiyā  nissaggiyaṃ
pācittiyaṃ    kattha    paññattanti    .   sāvatthiyā   paññattaṃ   .   kaṃ
ārabbhāti   .   thullanandaṃ   bhikkhuniṃ   ārabbha  .  kismiṃ  vatthusminti .
Thullanandā    bhikkhunī   aññaṃ   cetāpetvā   aññaṃ   cetāpesi   tasmiṃ
vatthusmiṃ   .   ekā   paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   chahi
samuṭṭhānehi samuṭṭhāti.
     [534]    Aññadatthikena   parikkhārena   aññuddisikena   saṅghikena
aññaṃ    cetāpentiyā   nissaggiyaṃ   pācittiyaṃ   kattha   paññattanti  .
Sāvatthiyā   paññattaṃ   .   kaṃ   ārabbhāti   .   sambahulā   bhikkhuniyo
ārabbha   .   kismiṃ   vatthusminti  .  sambahulā  bhikkhuniyo  aññadatthikena
parikkhārena    aññuddisikena    saṅghikena    aññaṃ    cetāpesuṃ   tasmiṃ
vatthusmiṃ   .   ekā   paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   chahi
Samuṭṭhānehi samuṭṭhāti.
     [535]    Aññadatthikena   parikkhārena   aññuddisikena   saṅghikena
saññācikena    aññaṃ    cetāpantiyā    nissaggiyaṃ    pācittiyaṃ    kattha
paññattanti   .   sāvatthiyā   paññattaṃ  .  kaṃ  ārabbhāti  .  sambahulā
bhikkhuniyo   ārabbha   .   kismiṃ   vatthusminti   .   sambahulā  bhikkhuniyo
aññadatthikena    parikkhārena    aññuddisikena    saṅghikena   saññācikena
aññaṃ   cetāpesuṃ   tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .  channaṃ
āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti.
     [536]   Aññadatthikena   parikkhārena   aññuddisikena  mahājanikena
aññaṃ    cetāpentiyā   nissaggiyaṃ   pācittiyaṃ   kattha   paññattanti  .
Sāvatthiyā   paññattaṃ   .   kaṃ   ārabbhāti   .   sambahulā   bhikkhuniyo
ārabbha   .   kismiṃ   vatthusminti  .  sambahulā  bhikkhuniyo  aññadatthikena
parikkhārena    aññuddisikena    mahājanikena   aññaṃ   cetāpesuṃ   tasmiṃ
vatthusmiṃ   .   ekā   paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   chahi
samuṭṭhānehi samuṭṭhāti.
     [537]   Aññadatthikena   parikkhārena   aññuddisikena  mahājanikena
saññācikena    aññaṃ    cetāpentiyā    nissaggiyaṃ    pācittiyaṃ   kattha
paññattanti   .   sāvatthiyā   paññattaṃ  .  kaṃ  ārabbhāti  .  sambahulā
bhikkhuniyo   ārabbha   .   kismiṃ   vatthusminti   .   sambahulā  bhikkhuniyo
aññadatthikena    parikkhārena   aññuddisikena   mahājanikena   saññācikena
Aññaṃ   cetāpesuṃ   tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .  channaṃ
āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti.
     [538]   Aññadatthikena   parikkhārena   aññuddisikena   puggalikena
saññācikena    aññaṃ    cetāpentiyā    nissaggiyaṃ    pācittiyaṃ   kattha
paññattanti   .   sāvatthiyā   paññattaṃ  .  kaṃ  ārabbhāti  .  thullanandaṃ
bhikkhuniṃ    ārabbha    .   kismiṃ   vatthusminti   .   thullanandā   bhikkhunī
aññadatthikena    parikkhārena    aññuddisikena   puggalikena   saññācikena
aññaṃ   cetāpesi   tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .  channaṃ
āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti.
     [539]   Atirekacatukkaṃsaparamaṃ  garupāpuraṇaṃ  cetāpentiyā  nissaggiyaṃ
pācittiyaṃ    kattha    paññattanti    .   sāvatthiyā   paññattaṃ   .   kaṃ
ārabbhāti   .   thullanandaṃ   bhikkhuniṃ   ārabbha  .  kismiṃ  vatthusminti .
Thullanandā   bhikkhunī   rājānaṃ   kambalaṃ   viññāpesi   tasmiṃ  vatthusmiṃ .
Ekā    paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   chahi   samuṭṭhānehi
samuṭṭhāti.
     [540]    Atirekaaḍḍhateyyakaṃsaparamaṃ    lahupāpuraṇaṃ   cetāpentiyā
nissaggiyaṃ   pācittiyaṃ   kattha   paññattanti   .   sāvatthiyā  paññattaṃ .
Kaṃ   ārabbhāti  .  thullanandaṃ  bhikkhuniṃ  ārabbha  .  kismiṃ  vatthusminti .
Thullanandā   bhikkhunī   rājānaṃ   khomaṃ   viññāpesi   tasmiṃ   vatthusmiṃ .
Ekā    paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   chahi   samuṭṭhānehi
@Footnote: 1 Ma. garupāvuraṇaṃ.
Samuṭṭhāti.
             Dvādasa nissaggiyā pācittiyā niṭṭhitā.
                        Tassuddānaṃ
     [541] Pattaṃ akālakālañca      parivaṭṭe ca viññape 1-
           cetāpetvā aññadatthi      saṅghikañca mahājani 2-
           saññācikā puggalikā        catukkaṃsaḍḍhateyyakāti.
                         ---------



             The Pali Tipitaka in Roman Character Volume 8 page 145-149. https://84000.org/tipitaka/read/roman_read.php?B=8&A=2948              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=2948              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=529&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=38              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=529              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]