ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [23]  Yantena  bhagavatā  jānatā  passatā arahatā sammāsambuddhena
paṭhamo  aniyato  kattha  paññatto  .  kaṃ  ārabbha. Kismiṃ vatthusmiṃ. Atthi
tattha      paññatti      anuppaññatti      anuppannapaññatti     sabbattha
paññatti       padesapaññatti      sādhāraṇapaññatti     asādhāraṇapaññatti
ekatopaññatti     ubhatopaññatti    .    pañcannaṃ    pātimokkhuddesānaṃ
katthogadhaṃ   kattha  pariyāpannaṃ  katamena  uddesena  uddesaṃ  āgacchati .
Catunnaṃ   vipattīnaṃ   katamā   vipatti  .  sattannaṃ  āpattikkhandhānaṃ  katamo
āpattikkhandho    .    channaṃ   āpattisamuṭṭhānānaṃ   katīhi   samuṭṭhānehi
samuṭṭhāti   .   catunnaṃ  adhikaraṇānaṃ  katamaṃ  adhikaraṇaṃ  .  sattannaṃ  samathānaṃ
katīhi  samathehi  sammati  .  ko  tattha vinayo ko tattha abhivinayo. Kiṃ tattha
pātimokkhaṃ   kiṃ  tattha  adhipātimokkhaṃ  .  kā  vipatti  kā  sampatti  kā
paṭipatti  .  kati  atthavase  paṭicca  bhagavatā  paṭhamo  aniyato paññatto.
@Footnote: 1 Ma. Yu. kāyasaṃsaggaṃ. 2 Ma. Yu. attakāmañca. 3 Ma. tasseva.

--------------------------------------------------------------------------------------------- page15.

Ke sikkhanti . ke sikkhitasikkhā . kattha ṭhitaṃ . ke dhārenti. Kassa vacanaṃ. Kenābhaṭanti. [24] Yantena bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamo aniyato kattha paññattoti . sāvatthiyā paññatto . kaṃ ārabbhāti . āyasmantaṃ udāyiṃ ārabbha . kismiṃ vatthusminti . Āyasmā udāyi mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṅkammaniye nisajjaṃ kappesi tasmiṃ vatthusmiṃ . atthi tattha paññatti anuppaññatti anuppannapaññattīti . ekā paññatti anuppaññatti anuppannapaññatti tasmiṃ natthi . sabbattha paññatti padesapaññattīti . sabbattha paññatti . sādhāraṇapaññatti asādhāraṇapaññattīti. {24.1} Asādhāraṇapaññatti . ekatopaññatti ubhatopaññattīti . Ekatopaññatti . pañcannaṃ pātimokkhuddesānaṃ katthogadhaṃ kattha pariyāpannanti . nidānogadhaṃ nidānapariyāpannaṃ . katamena uddesena uddesaṃ āgacchatīti . catutthena uddesena uddesaṃ āgacchati . Catunnaṃ vipattīnaṃ katamā vipattīti . siyā sīlavipatti siyā ācāravipatti. Sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandhoti . siyā pārājikāpattikkhandho siyā saṅghādisesāpattikkhandho siyā pācittiyāpattikkhandho . channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhātīti . ekena samuṭṭhānena samuṭṭhāti kāyato

--------------------------------------------------------------------------------------------- page16.

Ca cittato ca samuṭṭhāti na vācato. Catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇanti. Āpattādhikaraṇaṃ. {24.2} Sattannaṃ samathānaṃ katīhi samathehi sammatīti. Tīhi samathehi sammati siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca . ko tattha vinayo ko tattha abhivinayoti. Paññatti vinayo vibhatti abhivinayo . Kiṃ tattha pātimokkhaṃ kiṃ tattha adhipātimokkhanti. Paññatti pātimokkhaṃ vibhatti adhipātimokkhaṃ. Kā vipattīti. Asaṃvaro vipatti. {24.3} Kā sampattīti. Saṃvaro sampatti. Kā paṭipattīti. Na evarūpaṃ karissāmīti yāvajīvaṃ āpāṇakoṭikaṃ samādāya sikkhati sikkhāpadesu . Kati atthavase paṭicca bhagavatā paṭhamo aniyato paññattoti . dasa atthavase paṭicca bhagavatā paṭhamo aniyato paññatto saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhūnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya . ke sikkhantīti . sekkhā ca puthujjanakalyāṇakā ca sikkhanti . ke sikkhitasikkhāti . arahanto sikkhitasikkhā . kattha ṭhitanti. Sikkhākāmesu ṭhitaṃ. Ke dhārentīti. Yesaṃ vattati te dhārenti. Kassa vacananti . bhagavato vacanaṃ arahato sammāsambuddhassa. Kenābhaṭanti. Paramparābhaṭaṃ.

--------------------------------------------------------------------------------------------- page17.

Upāli dāsako ceva soṇako siggavo tathā moggalīputtena pañcamā ete jambusirivhaye. Tato mahindo iṭṭiyo uttiyo ceva sambalo .pe. Ete nāgā mahāpaññā vinayaññū maggakovidā vinayaṃ dīpe pakāsesuṃ piṭakaṃ tambapaṇṇiyāti. [25] Yantena bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyo aniyato kattha paññattoti . sāvatthiyā paññatto . Kaṃ ārabbhāti . āyasmantaṃ udāyiṃ ārabbha . kismiṃ vatthusminti . Āyasmā udāyi mātugāmena saddhiṃ eko ekāya raho nissajjaṃ kappesi tasmiṃ vatthusmiṃ 1- . atthi tattha paññatti anuppaññatti anuppannapaññattīti . ekā paññatti anuppaññatti anuppannapaññatti tasmiṃ natthi . sabbattha paññatti padesapaññattīti . sabbattha paññatti . sādhāraṇapaññatti asādhāraṇapaññattīti . Asādhāraṇapaññatti . ekatopaññatti ubhatopaññattīti . Ekato paññatti . pañcannaṃ pātimokkhuddesānaṃ katthogadhaṃ kattha pariyāpannanti . nidānogadhaṃ nidānapariyāpannaṃ . katamena uddesena uddesaṃ āgacchatīti . catutthena uddesena uddesaṃ āgacchati . Catunnaṃ vipattīnaṃ katamā vipattīti. Siyā sīlavipatti siyā ācāravipatti. {25.1} Sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandhoti . @Footnote: 1 Yu. vatthusminti.

--------------------------------------------------------------------------------------------- page18.

Siyā saṅghādisesāpattikkhandho siyā pācittiyāpattikkhandho . Channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhātīti . tīhi samuṭṭhānehi samuṭṭhāti siyā kāyato ca cittato ca samuṭṭhāti na vācato siyā vācato ca cittato ca samuṭṭhāti na kāyato siyā kāyato ca vācato ca cittato ca samuṭṭhāti . catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇanti . āpattādhikaraṇaṃ . sattannaṃ samathānaṃ katīhi samathehi sammatīti . tīhi samathehi sammati siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca. Dve aniyatā niṭṭhitā. Tassuddānaṃ [26] Alaṅkammaniyañceva tatheva ca na heva kho aniyatā supaññattā buddhaseṭṭhena tādināti. -----------


             The Pali Tipitaka in Roman Character Volume 8 page 14-18. https://84000.org/tipitaka/read/roman_read.php?B=8&A=299&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=299&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=23&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=23              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]