ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [572]   Dvinnaṃ   bhikkhunīnaṃ   ekamañce   tuvaṭṭentīnaṃ   pācittiyaṃ
kattha   paññattanti   .   sāvatthiyā   paññattaṃ   .   kaṃ  ārabbhāti .
Sambahulā   bhikkhuniyo   ārabbha   .   kismiṃ   vatthusminti   .  sambahulā
bhikkhuniyo   dve   ekamañce   tuvaṭṭesuṃ   tasmiṃ   vatthusmiṃ   .  ekā
paññatti     .     channaṃ    āpattisamuṭṭhānānaṃ    dvīhi    samuṭṭhānehi
samuṭṭhāti (eḷakalomake).
     [573]   Dvinnaṃ   bhikkhunīnaṃ   ekattharaṇapāpuraṇe  1-  tuvaṭṭentīnaṃ
pācittiyaṃ    kattha    paññattanti    .   sāvatthiyā   paññattaṃ   .   kaṃ
ārabbhāti   .   sambahulā  bhikkhuniyo  ārabbha  .  kismiṃ  vatthusminti .
Sambahulā   bhikkhuniyo   dve   ekattharaṇapāpuraṇe   1-  tuvaṭṭesuṃ  tasmiṃ
vatthusmiṃ   .   ekā   paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ  dvīhi
@Footnote: 1 Ma. Yu. ekattharaṇapāvuraṇe.
Samuṭṭhānehi samuṭṭhāti (eḷakalomake).
     [574]   Bhikkhuniyā   sañcicca  aphāsuṃ  karontiyā  pācittiyaṃ  kattha
paññattanti   .   sāvatthiyā   paññattaṃ  .  kaṃ  ārabbhāti  .  thullanandaṃ
bhikkhuniṃ  ārabbha  .  kismiṃ  vatthusminti  .  thullanandā  bhikkhunī  bhikkhuniyā
sañcicca   aphāsuṃ   akāsi  tasmiṃ  vatthusmiṃ  .  ekā  paññatti  .  channaṃ
āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti.
     [575]  Dukkhitaṃ  sahajīviniṃ  neva  upaṭṭhāpentiyā  na  upaṭṭhāpanāya
ussukkaṃ    karontiyā   pācittiyaṃ   kattha   paññattanti   .   sāvatthiyā
paññattaṃ   .   kaṃ   ārabbhāti   .   thullanandaṃ   bhikkhuniṃ   ārabbha  .
Kismiṃ   vatthusminti   .   thullanandā   bhikkhunī   dukkhitaṃ   sahajīviniṃ   neva
upaṭṭhāpesi   1-  na  upaṭṭhāpanāya  ussukkaṃ  akāsi  tasmiṃ  vatthusmiṃ .
Ekā   paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ  ekena  samuṭṭhānena
samuṭṭhāti (dhuranikkhepe).
     [576]    Bhikkhuniyā    upassayaṃ   datvā   kupitāya   anattamanāya
nikkaḍḍhantiyā   pācittiyaṃ   kattha  paññattanti  .  sāvatthiyā  paññattaṃ .
Kaṃ   ārabbhāti  .  thullanandaṃ  bhikkhuniṃ  ārabbha  .  kismiṃ  vatthusminti .
Thullanandā   bhikkhunī   bhikkhuniyā   upassayaṃ   datvā   kupitā   anattamanā
nikkaḍḍhi  tasmiṃ  vatthusmiṃ  .  ekā  paññatti  .  channaṃ āpattisamuṭṭhānānaṃ
tīhi samuṭṭhānehi samuṭṭhāti.
     [577] Saṃsaṭṭhāya bhikkhuniyā yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantiyā
@Footnote: 1 Ma. Yu. upaṭṭhesi.
Pācittiyaṃ     kattha    paññattanti    .    sāvatthiyā    paññattaṃ   .
Kaṃ   ārabbhāti  .  caṇḍakāliṃ  bhikkhuniṃ  ārabbha  .  kismiṃ  vatthusminti .
Caṇḍakālī    bhikkhunī    saṃsaṭṭhā    vihari   tasmiṃ   vatthusmiṃ   .   ekā
paññatti    .    channaṃ    āpattisamuṭṭhānānaṃ    ekena    samuṭṭhānena
samuṭṭhāti (samunubhāsanāya) 1-.
     [578]    Antoraṭṭhe   sāsaṅkasammate   sappaṭibhaye   asatthikāya
cārikaṃ    carantiyā    pācittiyaṃ    kattha   paññattanti   .   sāvatthiyā
paññattaṃ   .   kaṃ   ārabbhāti   .   sambahulā   bhikkhuniyo  ārabbha .
Kismiṃ   vatthusminti   .  sambahulā  bhikkhuniyo  antoraṭṭhe  sāsaṅkasammate
sappaṭibhaye   asatthikāyo   cārikaṃ   cariṃsu   tasmiṃ   vatthusmiṃ   .  ekā
paññatti     .     channaṃ    āpattisamuṭṭhānānaṃ    dvīhi    samuṭṭhānehi
samuṭṭhāti (eḷakalomake).
     [579]    Tiroraṭṭhe    sāsaṅkasammate   sappaṭibhaye   asatthikāya
cārikaṃ    carantiyā    pācittiyaṃ    kattha   paññattanti   .   sāvatthiyā
paññattaṃ   .   kaṃ   ārabbhāti   .   sambahulā   bhikkhuniyo  ārabbha .
Kismiṃ   vatthusminti   .   sambahulā  bhikkhuniyo  tiroraṭṭhe  sāsaṅkasammate
sappaṭibhaye   asatthikāyo   cārikaṃ   cariṃsu   tasmiṃ   vatthusmiṃ   .  ekā
paññatti   .  channaṃ  āpattisamuṭṭhānānaṃ  dvīhi  samuṭṭhānehi  samuṭṭhāti .
(eḷakalomake).
     [580]  Antovassaṃ  cārikaṃ  carantiyā  pācittiyaṃ kattha paññattanti.
@Footnote: 1 Ma. Yu. (dhuranikkhepe).
Rājagahe   paññattaṃ   .   kaṃ   ārabbhāti   .    sambahulā   bhikkhuniyo
ārabbha   .   kismiṃ   vatthusminti   .   sambahulā  bhikkhuniyo  antovassaṃ
cārikaṃ    cariṃsu    tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ
āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti (eḷakalomake).
     [581]   Vassaṃ   vutthāya   bhikkhuniyā   cārikaṃ   na   pakkamantiyā
pācittiyaṃ  kattha  paññattanti  .  rājagahe  paññattaṃ  .  kaṃ  ārabbhāti.
Sambahulā   bhikkhuniyo   ārabbha   .   kismiṃ   vatthusminti   .  sambahulā
bhikkhuniyo   vassaṃ   vutthā   cārikaṃ   na   pakkamiṃsu   tasmiṃ   vatthusmiṃ .
Ekā   paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ  ekena  samuṭṭhānena
samuṭṭhāti (paṭhamapārājike).
                   Tuvaṭṭavaggo catuttho.



             The Pali Tipitaka in Roman Character Volume 8 page 158-161. https://84000.org/tipitaka/read/roman_read.php?B=8&A=3221              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=3221              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=572&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=42              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=572              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]