ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [592]  Jānaṃ  sabhikkhukaṃ  ārāmaṃ  anāpucchā  pavisantiyā  pācittiyaṃ
kattha   paññattanti   .   sāvatthiyā   paññattaṃ   .   kaṃ  ārabbhāti .
Sambahulā   bhikkhuniyo   ārabbha   .   kismiṃ   vatthusminti   .  sambahulā
bhikkhuniyo   anāpucchā   ārāmaṃ   pavisiṃsu   tasmiṃ   vatthusmiṃ   .  ekā
paññatti    dve    anuppaññattiyo    .    channaṃ    āpattisamuṭṭhānānaṃ
ekena samuṭṭhānena samuṭṭhāti (dhuranikkhepe).
     [593]   Bhikkhuṃ   akkosantiyā   paribhāsantiyā   pācittiyaṃ   kattha
paññattanti   .   vesāliyā  paññattaṃ  .  kaṃ  ārabbhāti  .  chabbaggiyā
Bhikkhuniyo   ārabbha   .   kismiṃ   vatthusminti   .  chabbaggiyā  bhikkhuniyo
āyasmantaṃ   upāliṃ   akkosiṃsu   tasmiṃ  vatthusmiṃ  .  ekā  paññatti .
Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti.
     [594]    Caṇḍīkatāya    gaṇaṃ    paribhāsantiyā   pācittiyaṃ   kattha
paññattanti   .   sāvatthiyā   paññattaṃ  .  kaṃ  ārabbhāti  .  thullanandaṃ
bhikkhuniṃ  ārabbha  .  kismiṃ  vatthusminti  .  thullanandā bhikkhunī caṇḍīkatā 1-
gaṇaṃ    paribhāsi    tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ
āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti.
     [595]   Nimantitāya  pavāritāya  2-  khādanīyaṃ  vā  bhojanīyaṃ  vā
[3]-    Bhuñjantiyā    pācittiyaṃ   kattha   paññattanti   .   sāvatthiyā
paññattaṃ   .   kaṃ   ārabbhāti   .   sambahulā   bhikkhuniyo  ārabbha .
Kismiṃ   vatthusminti   .   sambahulā   bhikkhuniyo   bhuttāvī  4-  pavāritā
aññatra   bhuñjiṃsu   tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ
āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti.
     [596]   Kulaṃ   maccharāyantiyā   pācittiyaṃ   kattha  paññattanti .
Sāvatthiyā    paññattaṃ    .    kaṃ   ārabbhāti   .   aññataraṃ   bhikkhuniṃ
ārabbha   .   kismiṃ   vatthusminti   .  aññatarā  bhikkhunī  kulaṃ  maccharāyi
tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ  āpattisamuṭṭhānānaṃ
tīhi samuṭṭhānehi samuṭṭhāti.
     [597]   Abhikkhuke   āvāse   vassaṃ  vasantiyā  pācittiyaṃ  kattha
@Footnote: 1 Ma. caṇḍīkatāya .  2 Ma. Yu. nimantitāya vā pavāritāya vā .  3 Ma. aññatra.
@4 Ma. bhuttāviniyo.
Paññattanti   .   sāvatthiyā   paññattaṃ  .  kaṃ  ārabbhāti  .  sambahulā
bhikkhuniyo  ārabbha  .  kismiṃ  vatthusminti  .  sambahulā bhikkhuniyo abhikkhuke
āvāse   vassaṃ   vasiṃsu   tasmiṃ  vatthusmiṃ  .  ekā  paññatti  .  channaṃ
āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti (eḷakalomake).
     [598]   Vassaṃ   vutthāya   bhikkhuniyā   ubhatosaṅghe  tīhi  ṭhānehi
nappavārentiyā    pācittiyaṃ    kattha    paññattanti    .    sāvatthiyā
paññattaṃ   .   kaṃ   ārabbhāti   .   sambahulā   bhikkhuniyo  ārabbha .
Kismiṃ   vatthusminti   .   sambahulā   bhikkhuniyo   vassaṃ  vutthā  bhikkhusaṅghaṃ
nappavāresuṃ    tasmiṃ    vatthusmiṃ    .    ekā   paññatti   .   channaṃ
āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti (dhuranikkhepe).
     [599]  Ovādāya  vā  saṃvāsāya  vā  na  gacchantiyā  pācittiyaṃ
kattha   paññattanti   .   sakkesu   paññattaṃ   .   kaṃ   ārabbhāti  .
Chabbaggiyā   bhikkhuniyo   ārabbha   .   kismiṃ  vatthusminti  .  chabbaggiyā
bhikkhuniyo   ovādaṃ   na  gacchiṃsu  tasmiṃ  vatthusmiṃ  .  ekā  paññatti .
Channaṃ     āpattisamuṭṭhānānaṃ     ekena     samuṭṭhānena     samuṭṭhāti
(paṭhamapārājike).
     [600]   Uposathaṃpi   na   pucchantiyā   ovādaṃpi   na  yācantiyā
pācittiyaṃ    kattha    paññattanti    .   sāvatthiyā   paññattaṃ   .   kaṃ
ārabbhāti   .   sambahulā  bhikkhuniyo  ārabbha  .  kismiṃ  vatthusminti .
Sambahulā   bhikkhuniyo   uposathaṃpi   na   pucchiṃsu   ovādaṃpi   na   yāciṃsu
Tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ  āpattisamuṭṭhānānaṃ
ekena samuṭṭhānena samuṭṭhāti (dhuranikkhepe).
     [601]   Pasākhe   jātaṃ   gaṇḍaṃ  vā  ruhitaṃ  vā  anapaloketvā
saṅghaṃ   vā   gaṇaṃ   vā   purisena   saddhiṃ  ekenekāya  bhedāpentiyā
pācittiyaṃ    kattha    paññattanti    .   sāvatthiyā   paññattaṃ   .   kaṃ
ārabbhāti   .   aññataraṃ   bhikkhuniṃ   ārabbha   .  kismiṃ  vatthusminti .
Aññatarā   bhikkhunī   pasākhe   jātaṃ   gaṇḍaṃ  purisena  saddhiṃ  ekenekā
bhedāpesi    tasmiṃ    vatthusmiṃ    .    ekā    paññatti   .   channaṃ
āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti (kaṭhinake).
                   Ārāmavaggo chaṭṭho.



             The Pali Tipitaka in Roman Character Volume 8 page 164-167. https://84000.org/tipitaka/read/roman_read.php?B=8&A=3349              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=3349              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=592&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=44              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=592              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]