ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [612]   Ūnavīsativassaṃ   kumārībhūtaṃ  vuṭṭhāpentiyā  pācittiyaṃ  kattha
paññattanti   .   sāvatthiyā   paññattaṃ  .  kaṃ  ārabbhāti  .  sambahulā
bhikkhuniyo   ārabbha   .   kismiṃ   vatthusminti   .   sambahulā  bhikkhuniyo
ūnavīsativassaṃ    kumārībhūtaṃ    vuṭṭhāpesuṃ   tasmiṃ    vatthusmiṃ   .   ekā
paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti.
     [613]   Paripuṇṇavīsativassaṃ  kumārībhūtaṃ  dve  vassāni  chasu  dhammesu
asikkhitalikkhaṃ    vuṭṭhāpentiyā    pācittiyaṃ    kattha    paññattanti   .

--------------------------------------------------------------------------------------------- page171.

Sāvatthiyā paññattaṃ . kaṃ ārabbhāti . sambahulā bhikkhuniyo ārabbha . kismiṃ vatthusminti . sambahulā bhikkhuniyo paripuṇṇavīsativassaṃ kumārībhūtaṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpesuṃ tasmiṃ vatthusmiṃ . ekā paññatti . Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti. [614] Paripuṇṇavīsativassaṃ kumārībhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . sambahulā bhikkhuniyo ārabbha . kismiṃ vatthusminti . sambahulā bhikkhuniyo paripuṇṇavīsativassaṃ kumārībhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpesuṃ tasmiṃ vatthusmiṃ . ekā paññatti . Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti. [615] Ūnadvādasavassāya vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . sambahulā bhikkhuniyo ārabbha . kismiṃ vatthusminti . sambahulā bhikkhuniyo ūnadvādasavassā vuṭṭhāpesuṃ tasmiṃ vatthusmiṃ . ekā paññatti . Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti. [616] Paripuṇṇadvādasavassāya saṅghena asammatāya vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . Kaṃ ārabbhāti . sambahulā bhikkhuniyo ārabbha . kismiṃ vatthusminti.

--------------------------------------------------------------------------------------------- page172.

Sambahulā bhikkhuniyo paripuṇṇadvādasavassā saṅghena asammatā vuṭṭhāpesuṃ tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti. [1]- [617] Alantāva te ayye vuṭṭhāpitenāti vuccamānāya sādhūti paṭissuṇitvā pacchā khīyanadhammaṃ āpajjantiyā pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . caṇḍakāliṃ bhikkhuniṃ ārabbha . kismiṃ vatthusminti . caṇḍakālī bhikkhunī alantāva te ayye vuṭṭhāpitenāti vuccamānā sādhūti paṭissuṇitvā pacchā khīyanadhammaṃ āpajji tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti. [618] Sikkhamānaṃ sace me tvaṃ ayye cīvaraṃ dassasi evāhantaṃ vuṭṭhāpessāmīti vatvā neva vuṭṭhāpentiyā na vuṭṭhāpanāya ussukkaṃ karontiyā pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . Kaṃ ārabbhāti . thullanandaṃ bhikkhuniṃ ārabbha . kismiṃ vatthusminti . Thullanandā bhikkhunī sikkhamānaṃ sace me tvaṃ ayye cīvaraṃ dassasi evāhantaṃ vuṭṭhāpessāmīti vatvā neva vuṭṭhāpesi na vuṭṭhāpanāya ussukkaṃ akāsi tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti (dhuranikkhepe). [619] Sikkhamānaṃ sace maṃ tvaṃ ayye dve vassāni anubandhissasi evāhantaṃ vuṭṭhāpessāmīti vatvā neva vuṭṭhāpentiyā na vuṭṭhāpanāya @Footnote: 1 Ma. (dutiyapārājike).

--------------------------------------------------------------------------------------------- page173.

Ussukkaṃ karontiyā pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . thullanandaṃ bhikkhuniṃ ārabbha . Kismiṃ vatthusminti . thullanandā bhikkhunī sikkhamānaṃ sace maṃ tvaṃ ayye dve vassāni anubandhissasi evāhantaṃ vuṭṭhāpessāmīti vatvā neva vuṭṭhāpesi na vuṭṭhāpanāya ussukkaṃ akāsi tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti (dhuranikkhepe). [620] Purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokāvassaṃ sikkhamānaṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . Kaṃ ārabbhāti . thullanandaṃ bhikkhuniṃ ārabbha . kismiṃ vatthusminti . Thullanandā bhikkhunī purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokāvassaṃ sikkhamānaṃ vuṭṭhāpesi tasmiṃ vatthusmiṃ . ekā paññatti . Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti. [621] Mātāpitūhi vā sāmikena vā ananuññātaṃ sikkhamānaṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . Kaṃ ārabbhāti . thullanandaṃ bhikkhuniṃ ārabbha . kismiṃ vatthusminti . Thullanandā bhikkhunī mātāpitūhipi sāmikenapi ananuññātaṃ sikkhamānaṃ vuṭṭhāpesi tasmiṃ vatthusmiṃ . ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti siyā vācato samuṭṭhāti na kāyato na cittato siyā kāyato ca vācato ca samuṭṭhāti

--------------------------------------------------------------------------------------------- page174.

Na cittato siyā vācato ca cittato ca samuṭṭhāti na kāyato siyā kāyato ca vācato ca cittato ca samuṭṭhāti. [622] Pārivāsikacchandadānena sikkhamānaṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti . rājagahe paññattaṃ . kaṃ ārabbhāti . Thullanandaṃ bhikkhuniṃ ārabbha . kismiṃ vatthusminti . thullanandā bhikkhunī pārivāsikacchandadānena sikkhamānaṃ vuṭṭhāpesi tasmiṃ vatthusmiṃ . Ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti. [623] Anuvassaṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti . Sāvatthiyā paññattaṃ . kaṃ ārabbhāti . sambahulā bhikkhuniyo ārabbha . kismiṃ vatthusminti . sambahulā bhikkhuniyo anuvassaṃ vuṭṭhāpesuṃ tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti. [624] Ekaṃ vassaṃ dve vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . sambahulā bhikkhuniyo ārabbha . kismiṃ vatthusminti . sambahulā bhikkhuniyo ekaṃ vassaṃ dve vuṭṭhāpesuṃ tasmiṃ vatthusmiṃ . ekā paññatti . Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti. Kumārībhūtavaggo aṭṭhamo.


             The Pali Tipitaka in Roman Character Volume 8 page 170-174. https://84000.org/tipitaka/read/roman_read.php?B=8&A=3472&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=3472&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=612&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=46              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=612              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]