ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [625]   Chattupāhanaṃ  dhārentiyā  pācittiyaṃ  kattha  paññattanti .
Sāvatthiyā   paññattaṃ   .   kaṃ   ārabbhāti   .   chabbaggiyā  bhikkhuniyo
ārabbha     .    kismiṃ    vatthusminti    .    chabbaggiyā    bhikkhuniyo
chattupāhanaṃ   dhāresuṃ   tasmiṃ   vatthusmiṃ   .   ekā   paññatti   ekā
anuppaññatti    .    channaṃ    āpattisamuṭṭhānānaṃ    dvīhi   samuṭṭhānehi
samuṭṭhāti (eḷakalomake).
     [626]   Yānena   yāyantiyā   pācittiyaṃ   kattha  paññattanti .
Sāvatthiyā   paññattaṃ   .   kaṃ   ārabbhāti   .   chabbaggiyā  bhikkhuniyo
ārabbha   .   kismiṃ   vatthusminti   .   chabbaggiyā   bhikkhuniyo  yānena
yāyiṃsu   tasmiṃ   vatthusmiṃ   .   ekā  paññatti  ekā  anuppaññatti .
Channaṃ      āpattisamuṭṭhānānaṃ      dvīhi     samuṭṭhānehi     samuṭṭhāti
(eḷakalomake).
     [627]   Saṅghāṇiṃ   dhārentiyā   pācittiyaṃ  kattha  paññattanti .
Sāvatthiyā  paññattaṃ  .  kaṃ  ārabbhāti  .  aññataraṃ  bhikkhuniṃ  ārabbha .
Kismiṃ   vatthusminti   .   aññatarā   bhikkhunī   saṅghāṇiṃ   dhāresi   tasmiṃ
vatthusmiṃ   .   ekā   paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ  dvīhi
samuṭṭhānehi samuṭṭhāti (eḷakalomake).
     [628]  Itthālaṅkāraṃ  dhārentiyā  pācittiyaṃ  kattha  paññattanti.
Sāvatthiyā   paññattaṃ   .   kaṃ   ārabbhāti   .   chabbaggiyā  bhikkhuniyo
ārabbha   .   kismiṃ  vatthusminti  .  chabbaggiyā  bhikkhuniyo  itthālaṅkāraṃ
dhāresuṃ  tasmiṃ  vatthusmiṃ  .  ekā  paññatti  .  channaṃ āpattisamuṭṭhānānaṃ
Dvīhi samuṭṭhānehi samuṭṭhāti (eḷakalomake).
     [629]  Gandhavaṇṇakena  nhāyantiyā  pācittiyaṃ  kattha  paññattanti.
Sāvatthiyā   paññattaṃ   .   kaṃ   ārabbhāti   .   chabbaggiyā  bhikkhuniyo
ārabbha   .   kismiṃ  vatthusminti  .  chabbaggiyā  bhikkhuniyo  gandhavaṇṇakena
nhāyiṃsu  tasmiṃ  vatthusmiṃ  .  ekā  paññatti  .  channaṃ āpattisamuṭṭhānānaṃ
dvīhi samuṭṭhānehi samuṭṭhāti (eḷakalomake).
     [630]   Vāsitakena   piññākena   nhāyantiyā   pācittiyaṃ  kattha
paññattanti   .   sāvatthiyā  paññattaṃ  .  kaṃ  ārabbhāti  .  chabbaggiyā
bhikkhuniyo   ārabbha   .   kismiṃ   vatthusminti   .  chabbaggiyā  bhikkhuniyo
vāsitakena   piññākena  nhāyiṃsu  tasmiṃ  vatthusmiṃ  .  ekā  paññatti .
Channaṃ      āpattisamuṭṭhānānaṃ      dvīhi     samuṭṭhānehi     samuṭṭhāti
(eḷakalomake).
     [631]   Bhikkhuniyā  ummaddāpentiyā  parimaddāpentiyā  pācittiyaṃ
kattha   paññattanti   .   sāvatthiyā   paññattaṃ   .   kaṃ  ārabbhāti .
Sambahulā   bhikkhuniyo   ārabbha   .   kismiṃ   vatthusminti   .  sambahulā
bhikkhuniyo   bhikkhuniyā   ummaddāpesuṃ   parimaddāpesuṃ   tasmiṃ  vatthusmiṃ .
Ekā   paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   dvīhi   samuṭṭhānehi
samuṭṭhāti (eḷakalomake).
     [632]     Sikkhamānāya    ummaddāpentiyā    parimaddāpentiyā
pācittiyaṃ  kattha  paññattanti  .  sāvatthiyā  paññattaṃ  .  kaṃ ārabbhāti.
Sambahulā   bhikkhuniyo   ārabbha   .   kismiṃ   vatthusminti   .  sambahulā
bhikkhuniyo     sikkhamānāya     ummaddāpesuṃ     parimaddāpesuṃ     tasmiṃ
vatthusmiṃ   .   ekā   paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ  dvīhi
samuṭṭhānehi samuṭṭhāti (eḷakalomake).
     [633]     Sāmaṇeriyā    ummaddāpentiyā    parimaddāpentiyā
pācittiyaṃ  kattha  paññattanti  .  sāvatthiyā  paññattaṃ  .  kaṃ ārabbhāti.
Sambahulā   bhikkhuniyo   ārabbha   .   kismiṃ   vatthusminti   .  sambahulā
bhikkhuniyo     sāmaṇeriyā     ummaddāpesuṃ     parimaddāpesuṃ     tasmiṃ
vatthusmiṃ   .   ekā   paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ  dvīhi
samuṭṭhānehi samuṭṭhāti (eḷakalomake).
     [634]   Gihiniyā   ummaddāpentiyā  parimaddāpentiyā  pācittiyaṃ
kattha   paññattanti   .   sāvatthiyā   paññattaṃ   .   kaṃ  ārabbhāti .
Sambahulā   bhikkhuniyo   ārabbha   .   kismiṃ   vatthusminti   .  sambahulā
bhikkhuniyo   gihiniyā   ummaddāpesuṃ   parimaddāpesuṃ   tasmiṃ   vatthusmiṃ .
Ekā   paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   dvīhi   samuṭṭhānehi
samuṭṭhāti (eḷakalomake).
     [635]  Bhikkhussa  purato  anāpucchā  āsane  nisīdantiyā pācittiyaṃ
kattha   paññattanti   .   sāvatthiyā   paññattaṃ   .   kaṃ  ārabbhāti .
Sambahulā   bhikkhuniyo   ārabbha   .   kismiṃ   vatthusminti   .  sambahulā
bhikkhuniyo    bhikkhussa    purato    anāpucchā   āsane   nisīdiṃsu   tasmiṃ
Vatthusmiṃ   .   ekā   paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ  dvīhi
samuṭṭhānehi samuṭṭhāti (kaṭhinake).
     [636]   Anokāsakataṃ   bhikkhuṃ   pañhaṃ  pucchantiyā  pācittiyaṃ  kattha
paññattanti   .   sāvatthiyā   paññattaṃ  .  kaṃ  ārabbhāti  .  sambahulā
bhikkhuniyā   ārabbha   .   kismiṃ   vatthusminti   .   sambahulā  bhikkhuniyo
anokāsakataṃ    bhikkhuṃ    pañhaṃ    pucchiṃsu   tasmiṃ   vatthusmiṃ   .   ekā
paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   dvīhi  samuṭṭhānehi  samuṭṭhāti
(padasodhamme).
     [637]    Asaṅkacchikāya    gāmaṃ   pavisantiyā   pācittiyaṃ   kattha
paññattanti   .   sāvatthiyā   paññattaṃ   .  kaṃ  ārabbhāti  .  aññataraṃ
bhikkhuniṃ    ārabbha    .    kismiṃ   vatthusminti   .   aññatarā   bhikkhunī
asaṅkacchikā   gāmaṃ   pāvisi   tasmiṃ   vatthusmiṃ   .  ekā  paññatti .
Channaṃ    āpattisamuṭṭhānānaṃ    dvīhi    samuṭṭhānehi    samuṭṭhāti   siyā
kāyato   samuṭṭhāti   na   vācato   na   cittato   siyā   kāyato  ca
cittato ca samuṭṭhāti na vācato.
                          Chattupāhanavaggo navamo.
                       Navavaggā khuddakā niṭṭhitā.
                                 Tassuddānaṃ
     [638] Lasuṇaṃ saṃhare lomaṃ            talamaṭṭhañca suddhikaṃ
         bhuñjantāmakadhaññānaṃ         dvevighāsena dassanā
         Andhakāre paṭicchanne           ajjhokāse rathikāya ca
         pure pacchā vikāle ca            duggahi niraye vadhi
         naggodakā visibbetvā        pañcāhikaṃ saṅkamanīyaṃ
         gaṇaṃ vibhaṅgasamaṇaṃ                 dubbalaṃ kaṭhinena ca
         ekamañcattharaṇena [1]-       sañcicca sahajīvinī
         datvā saṃsaṭṭhaanto ca           tiro vassaṃ na pakkame
         rājā āsandi suttañca        gihī vūpasamena ca
         dade cīvarāvasathaṃ                   pariyāpuṇañca vācaye
         ārāmakkosacaṇḍī ca           bhuñjeyya kulamaccharī
         vase pavāraṇovādā 2-         dve dhammā 3- pasākhena ca
         gabbhinī pāyantī chadhamme        asammatūnadvādasa
         paripuṇṇañca saṅghena           sahavuṭṭhāpanena 4- ca
         kumārī dve ca saṅghena            dvādasāsammatena ca
         alaṃ sace [5]- dve vassaṃ         saṃsaṭṭhā sāmikena ca
         pārivāsikānuvassaṃ               duve vuṭṭhāpanena ca
         chattayānena saṅghāṇi           itthālaṅkāravaṇṇake
         piññākā bhikkhunī ceva         sikkhā ca sāmaṇerikā
         gihī bhikkhussa purato              anokāsaṃ saṅkacchikāti.
                    Tesaṃ vaggānaṃ uddānaṃ
     [639] Lasuṇandhakārā nhānaṃ 6-       tuvaṭṭā cittagārakā 7-
@Footnote: 1 Yu. ca .  2 Ma. Yu. pavāraṇovādaṃ .  3 Yu. dhamme .  4 Ma. Yu. sahavuṭṭhā
@cha pañca ca. 5 Ma. Yu. ca. 6 Ma. nānā. 7 Yu. cittāgārakā.
         Ārāmaṃ gabbhinī ceva            kumārī 1- chattupāhanāti.



             The Pali Tipitaka in Roman Character Volume 8 page 174-180. https://84000.org/tipitaka/read/roman_read.php?B=8&A=3559              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=3559              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=625&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=47              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=625              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]