ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [675]     Lasuṇaṃ    khādantī    dve    āpattiyo    āpajjati
khādissāmīti     paṭiggaṇhāti     āpatti     dukkaṭassa     ajjhohāre
ajjhohāre āpatti pācittiyassa.
     [676]  Sambādhe  lomaṃ  saṃharāpentī  dve  āpattiyo  āpajjati
saṃharāpeti payoge dukkaṭaṃ saṃharāpite āpatti pācittiyassa.
     [677]   Talaghātakaṃ   karontī  dve  āpattiyo  āpajjati  karoti
payoge dukkaṭaṃ kate āpatti pācittiyassa.
     [678]    Jatumaṭṭhakaṃ    ādiyantī   dve   āpattiyo   āpajjati
ādiyati payoge dukkaṭaṃ ādinne āpatti pācittiyassa.
     [679]    Atirekadvaṅgulapabbaparamaṃ   udakasuddhikaṃ   ādiyantī   dve
@Footnote: 1 Ma. Yu. garupāvuraṇaṃ.
Āpattiyo     āpajjati     ādiyati    payoge    dukkaṭaṃ    ādinne
āpatti pācittiyassa.
     [680]   Bhikkhussa   bhuñjantassa   pānīyena   vā   vidhūpanena  vā
upatiṭṭhantī     dve    āpattiyo    āpajjati    hatthapāse    tiṭṭhati
āpatti     pācittiyassa    hatthapāsaṃ    vijahitvā    tiṭṭhati    āpatti
dukkaṭassa.
     [681]   Āmakadhaññaṃ   viññāpetvā   bhuñjantī   dve  āpattiyo
āpajjati      bhuñjissāmīti      paṭiggaṇhāti     āpatti     dukkaṭassa
ajjhohāre ajjhohāre āpatti pācittiyassa.
     [682]  Uccāraṃ  vā  passāvaṃ  vā  kheḷaṃ  1-  vā  saṅkāraṃ vā
vighāsaṃ   vā   tirokuḍḍe  [2]-  chaḍḍentī  dve  āpattiyo  āpajjati
chaḍḍeti payoge dukkaṭaṃ chaḍḍite āpatti pācittiyassa.
     [683]   Uccāraṃ   vā   passāvaṃ  vā  kheḷaṃ  vā  saṅkāraṃ  vā
vighāsaṃ   vā   harite   chaḍḍentī   dve  āpattiyo  āpajjati  chaḍḍeti
payoge dukkaṭaṃ chaḍḍite āpatti pācittiyassa.
     [684]  Naccaṃ  vā  gītaṃ  vā  vāditaṃ  vā  dassanāya gacchantī dve
āpattiyo    āpajjati    gacchati    āpatti   dukkaṭassa   yattha   ṭhitā
passati vā suṇāti vā āpatti pācittiyassa.
                    Lasuṇavaggo paṭhamo.
     [685]   Rattandhakāre   appadīpe   purisena   saddhiṃ  ekenekā
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi so ca bhikkhunīvibhaṅgepi na dissati
@2 Ma. vā tiropākāre vā.
Santiṭṭhantī     dve    āpattiyo    āpajjati    hatthapāse    tiṭṭhati
āpatti     pācittiyassa    hatthapāsaṃ    vijahitvā    tiṭṭhati    āpatti
dukkaṭassa.
     [686]    Paṭicchanne   okāse   purisena   saddhiṃ   ekenekā
santiṭṭhantī   dve   āpattiyo   āpajjati   hatthapāse  tiṭṭhati  āpatti
pācittiyassa hatthapāsaṃ vijahitvā tiṭṭhati āpatti dukkaṭassa.
     [687]   Ajjhokāse   purisena   saddhiṃ   ekenekā  santiṭṭhantī
dve     āpattiyo     āpajjati     hatthapāse    tiṭṭhati    āpatti
pācittiyassa hatthapāsaṃ vijahitvā tiṭṭhati āpatti dukkaṭassa.
     [688]  Rathikāya  vā  byūhe  vā  siṅghātake  vā  purisena saddhiṃ
ekenekā    santiṭṭhantī    dve   āpattiyo   āpajjati   hatthapāse
tiṭṭhati     āpatti     pācittiyassa    hatthapāsaṃ    vijahitvā    tiṭṭhati
āpatti dukkaṭassa.
     [689]   Purebhattaṃ   kulāni   upasaṅkamitvā   āsane   nisīditvā
sāmike   anāpucchā   pakkamantī   dve   āpattiyo   āpajjati   paṭhamaṃ
pādaṃ    anovassakaṃ    atikkāmeti   āpatti   dukkaṭassa   dutiyaṃ   pādaṃ
atikkāmeti āpatti pācittiyassa.
     [690]   Pacchābhattaṃ   kulāni   upasaṅkamitvā  sāmike  anāpucchā
āsane    nisīdantī    dve   āpattiyo   āpajjati   nisīdati   payoge
dukkaṭaṃ nisinne āpatti pācittiyassa.
     [691]  Vikāle  kulāni  upasaṅkamitvā  sāmike  anāpucchā seyyaṃ
santharitvā   vā   santharāpetvā   vā   abhinisīdantī   dve  āpattiyo
āpajjati     abhinisīdati     payoge    dukkaṭaṃ    abhinisinne    āpatti
pācittiyassa.
     [692]    Duggahitena    dūpadhāritena   paraṃ   ujjhāpentī   dve
āpattiyo    āpajjati    ujjhāpeti    payoge    dukkaṭaṃ   ujjhāpite
āpatti pācittiyassa.
     [693]  Attānaṃ  vā  paraṃ  vā  nirayena  vā  brahmacariyena  vā
abhisapantī    dve   āpattiyo   āpajjati   abhisapati   payoge   dukkaṭaṃ
abhisapite āpatti pācittiyassa.
     [694]   Attānaṃ   vadhitvā   vadhitvā  rodantī  dve  āpattiyo
āpajjati   vadhati   rodati   āpatti   pācittiyassa   vadhati   na   rodati
āpatti dukkaṭassa.
                  Rattandhakāravaggo dutiyo.
     [695]   Naggā   nhāyantī  dve  āpattiyo  āpajjati  nhāyati
payoge dukkaṭaṃ nhānapariyosāne āpatti pācittiyassa.
     [696]  Pamāṇātikkantaṃ  udakasāṭikaṃ  kārāpentī  dve  āpattiyo
āpajjati     kārāpeti    payoge    dukkaṭaṃ    kārāpite    āpatti
pācittiyassa.
     [697]   Bhikkhuniyā   cīvaraṃ  visibbetvā  vā  visibbāpetvā  vā
Neva   sibbentī   na   sibbāpanāya   ussukkaṃ   karontī  ekaṃ  āpattiṃ
āpajjati pācittiyaṃ.
     [698]   Pañcāhikaṃ   saṅghāṭivāraṃ   atikkāmentī   ekaṃ  āpattiṃ
āpajjati pācittiyaṃ.
     [699]   Cīvarasaṅkamanīyaṃ   dhārentī   dve   āpattiyo  āpajjati
dhāreti payoge dukkaṭaṃ dhārite āpatti pācittiyassa.
     [700]   Gaṇassa   cīvaralābhaṃ  antarāyaṃ  karontī  dve  āpattiyo
āpajjati karoti payoge dukkaṭaṃ kate āpatti pācittiyassa.
     [701]    Dhammikaṃ    cīvaravibhaṅgaṃ   paṭibāhantī   dve   āpattiyo
āpajjati     paṭibāhati     payoge    dukkaṭaṃ    paṭibāhite    āpatti
pācittiyassa.
     [702]   Āgārikassa  vā  paribbājakassa  vā  paribbājikāya  vā
samaṇacīvaraṃ    dentī    dve    āpattiyo   āpajjati   deti   payoge
dukkaṭaṃ dinne āpatti pācittiyassa.
     [703]   Dubbalacīvarapaccāsāya   cīvarakālasamayaṃ  atikkāmentī  dve
āpattiyo    āpajjati    atikkāmeti   payoge   dukkaṭaṃ   atikkāmite
āpatti pācittiyassa.
     [704]    Dhammikaṃ    kaṭhinuddhāraṃ   paṭibāhantī   dve   āpattiyo
āpajjati     paṭibāhati     payoge    dukkaṭaṃ    paṭibāhite    āpatti
pācittiyassa.
                    Nhānavaggo tatiyo.
     [705]  Dve  bhikkhuniyo  ekamañce  tuvaṭṭentiyo dve āpattiyo
āpajjanti     nipajjanti     payoge     dukkaṭaṃ    nipanne    āpatti
pācittiyassa.
     [706]   Dve   bhikkhuniyo  ekattharaṇapāpuraṇā  1-  tuvaṭṭentiyo
dve   āpattiyo   āpajjanti   nipajjanti   payoge   dukkaṭaṃ   nipanne
āpatti pācittiyassa.
     [707]   Bhikkhuniyā   sañcicca   aphāsuṃ  karontī  dve  āpattiyo
āpajjati karoti payoge dukkaṭaṃ kate āpatti pācittiyassa.
     [708]   Dukkhitaṃ   sahajīviniṃ   neva   upaṭṭhentī  na  upaṭṭhāpanāya
ussukkaṃ karontī ekaṃ āpattiṃ āpajjati pācittiyaṃ.
     [709]  Bhikkhuniyā  upassayaṃ  datvā  kupitā  anattamanā  nikkaḍḍhantī
dve   āpattiyo   āpajjati   nikkaḍḍhati   payoge   dukkaṭaṃ  nikkaḍḍhite
āpatti pācittiyassa.
     [710]  Saṃsaṭṭhā  bhikkhunī  yāvatatiyaṃ  samanubhāsanāya  nappaṭinissajjantī
dve   āpattiyo   āpajjati   ñattiyā   dukkaṭaṃ   kammavācāpariyosāne
āpatti pācittiyassa.
     [711]    Antoraṭṭhe    sāsaṅkasammate   sappaṭibhaye   asatthikā
cārikaṃ    carantī    dve   āpattiyo   āpajjati   paṭipajjati   payoge
dukkaṭaṃ paṭipanne āpatti pācittiyassa.
@Footnote: 1 Ma. Yu. ...pāvuraṇā.
     [712]   Tiroraṭṭhe  sāsaṅkasammate  sappaṭibhaye  asatthikā  cārikaṃ
carantī    dve    āpattiyo   āpajjati   paṭipajjati   payoge   dukkaṭaṃ
paṭipanne āpatti pācittiyassa.
     [713]   Antovassaṃ   cārikaṃ  carantī  dve  āpattiyo  āpajjati
paṭipajjati payoge dukkaṭaṃ paṭipanne āpatti pācittiyassa.
     [714]  Vassaṃ  vutthā  bhikkhunī  cārikaṃ  na  pakkamantī  ekaṃ āpattiṃ
āpajjati pācittiyaṃ.
                   Tuvaṭṭavaggo catuttho.
     [715]   Rājāgāraṃ  vā  cittāgāraṃ  vā  ārāmaṃ  vā  uyyānaṃ
vā   pokkharaṇiṃ   vā   dassanāya   gacchantī  dve  āpattiyo  āpajjati
gacchati    payoge    dukkaṭaṃ    1-    yattha   ṭhitā   passati   āpatti
pācittiyassa.
     [716]  Āsandiṃ  vā  pallaṅkaṃ  vā  paribhuñjantī  dve  āpattiyo
āpajjati     paribhuñjati     payoge     dukkaṭaṃ    paribhutte    āpatti
pācittiyassa.
     [717]   Suttaṃ   kantantī   dve   āpattiyo   āpajjati  kantati
payoge dukkaṭaṃ ujjavujjave āpatti pācittiyassa.
     [718]   Gihiveyyāvaccaṃ   karontī   dve   āpattiyo  āpajjati
karoti payoge dukkaṭaṃ kate āpatti pācittiyassa.
     [719]  Bhikkhuniyā  ehayye  imaṃ  adhikaraṇaṃ  vūpasamehīti  vuccamānā
@Footnote: 1 Ma. Yu. gacchati āpatti dukkaṭassa.
Sādhūti    paṭissuṇitvā    neva    vūpasamentī   na   vūpasamāya   ussukkaṃ
karontī ekaṃ āpattiṃ āpajjati pācittiyaṃ.
     [720]   Āgārikassa  vā  paribbājakassa  vā  paribbājikāya  vā
sahatthā    khādanīyaṃ   vā   bhojanīyaṃ   vā   dentī   dve   āpattiyo
āpajjati deti payoge dukkaṭaṃ dinne āpatti pācittiyassa.
     [721]   Āvasathacīvaraṃ  anissajjitvā  paribhuñjantī  dve  āpattiyo
āpajjati     paribhuñjati     payoge     dukkaṭaṃ    paribhutte    āpatti
pācittiyassa.
     [722]  Āvasathaṃ  anissajijitvā  cārikaṃ  pakkamantī  dve āpattiyo
āpajjati   paṭhamaṃ   pādaṃ   parikkhepaṃ   atikkāmeti   āpatti   dukkaṭassa
dutiyaṃ pādaṃ atikkāmeti āpatti pācittiyassa.
     [723]   Tiracchānavijjaṃ   pariyāpuṇantī  dve  āpattiyo  āpajjati
pariyāpuṇāti payoge dukkaṭaṃ pade pade āpatti pācittiyassa.
     [724]   Tiracchānavijjaṃ   vācentī   dve   āpattiyo  āpajjati
vāceti payoge dukkaṭaṃ pade pade āpatti pācittiyassa.
                  Cittāgāravaggo pañcamo.
     [725]   Jānaṃ   sabhikkhukaṃ   ārāmaṃ   anāpucchā   pavisantī  dve
Āpattiyo   āpajjati   paṭhamaṃ   pādaṃ   parikkhepaṃ   atikkāmeti  āpatti
dukkaṭassa dutiyaṃ pādaṃ atikkāmeti āpatti pācittiyassa.
     [726]  Bhikkhuṃ  akkosantī  paribhāsantī  dve  āpattiyo  āpajjati
akkosati payoge dukkaṭaṃ akkosite āpatti pācittiyassa.
     [727]  Caṇḍīkatā  1-  gaṇaṃ  paribhāsantī  dve āpattiyo āpajjati
paribhāsati payoge dukkaṭaṃ paribhāsite āpatti pācittiyassa.
     [728]  Nimantitā  vā  pavāritā  vā  khādanīyaṃ  vā  bhojanīyaṃ vā
bhuñjantī    dve    āpattiyo    āpajjati    khādissāmi   bhuñjissāmīti
paṭiggaṇhāti     āpatti     dukkaṭassa     ajjhohāre     ajjhohāre
āpatti pācittiyassa.
     [729]  Kulaṃ  maccharāyantī  dve  āpattiyo  āpajjati  maccharāyati
payoge dukkaṭaṃ maccharite āpatti pācittiyassa.
     [730]   Abhikkhuke   āvāse   vassaṃ   vasantī  dve  āpattiyo
āpajjati  vassaṃ  vasissāmīti  senāsanaṃ  paññāpeti  2-  pānīyaṃ paribhojanīyaṃ
upaṭṭhāpeti    3-    pariveṇaṃ    sammajjati   āpatti   dukkaṭassa   saha
aruṇuggamanā āpatti pācittiyassa.
     [731]  Vassaṃ  vutthā  bhikkhunī ubhatosaṅghe tīhi ṭhānehi nappavārentī
ekaṃ āpattiṃ āpajjati pācittiyaṃ.
     [732]  Ovādāya  vā  saṃvāsāya  vā  na  gacchantī ekaṃ āpattiṃ
āpajjati pācittiyaṃ.
@Footnote: 1 Yu. caṇḍikatā .  2 Ma. paññapeti .  3 Ma. upaṭṭhapeti.
     [733]   Uposathampi   na  pucchantī  ovādampi  na  yācantī  ekaṃ
āpattiṃ āpajjati pācittiyaṃ.
     [734]  Pasākhe  jātaṃ  gaṇḍaṃ  vā  ruhitaṃ  vā anapaloketvā saṅghaṃ
vā  gaṇaṃ  vā  purisena  saddhiṃ  ekenekā  bhedāpentī  dve āpattiyo
āpajjati bhedāpeti payoge dukkaṭaṃ bhinne āpatti pācittiyassa.
                   Ārāmavaggo chaṭṭho.
     [735]    Gabbhiniṃ    vuṭṭhāpentī   dve   āpattiyo   āpajjati
vuṭṭhāpeti payoge dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa.
     [736]    Pāyantiṃ   vuṭṭhāpentī   dve   āpattiyo   āpajjati
vuṭṭhāpeti payoge dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa.
     [737]   Dve   vassāni   chasu   dhammesu  asikkhitasikkhaṃ  sikkhamānaṃ
vuṭṭhāpentī    dve    āpattiyo    āpajjati    vuṭṭhāpeti   payoge
dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa.
     [738]   Dve   vassāni   chasu   dhammesu   sikkhitasikkhaṃ  sikkhamānaṃ
saṅghena   asammataṃ   vuṭṭhāpentī  dve  āpattiyo  āpajjati  vuṭṭhāpeti
payoge dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa.
     [739]   Ūnadvādasavassaṃ   gihigataṃ   vuṭṭhāpentī  dve  āpattiyo
āpajjati vuṭṭhāpeti payoge dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa.
     [740]    Paripuṇṇadvādasavassaṃ    gihigataṃ    dve   vassāni   chasu
Dhammesu    asikkhitasikkhaṃ    vuṭṭhāpentī    dve   āpattiyo   āpajjati
vuṭṭhāpeti payoge dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa.
     [741]   Paripuṇṇadvādasavassaṃ  gihigataṃ  dve  vassāni  chasu  dhammesu
sikkhitasikkhaṃ   saṅghena   asammataṃ  vuṭṭhāpentī  dve  āpattiyo  āpajjati
vuṭṭhāpeti payoge dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa.
     [742]  Sahajīviniṃ  vuṭṭhāpetvā  dve  vassāni  neva  anuggaṇhantī
nānuggahāpentī ekaṃ āpattiṃ āpajjati pācittiyaṃ.
     [743]   Vuṭṭhāpitaṃ   pavattiniṃ   dve  vassāni  nānubandhantī  ekaṃ
āpattiṃ āpajjati pācittiyaṃ.
     [744]  Sahajīviniṃ  vuṭṭhāpetvā  neva vūpakāsentī na vūpakāsāpentī
ekaṃ āpattiṃ āpajjati pācittiyaṃ.
                   Gabbhinīvaggo sattamo.
     [745]   Ūnavīsativassaṃ   kumārībhūtaṃ   vuṭṭhāpentī  dve  āpattiyo
āpajjati     vuṭṭhāpeti    payoge    dukkaṭaṃ    vuṭṭhāpite    āpatti
pācittiyassa.
     [746]   Paripuṇṇavīsativassaṃ  kumārībhūtaṃ  dve  vassāni  chasu  dhammesu
asikkhitasikkhaṃ    vuṭṭhāpentī   dve   āpattiyo   āpajjati   vuṭṭhāpeti
payoge dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa.
     [747]    Paripuṇṇavīsativassaṃ    kumārībhūtaṃ    dve   vassāni   chasu
dhammesu   sikkhitasikkhaṃ   saṅghena   asammataṃ  vuṭṭhāpentī  dve  āpattiyo
Āpajjati     vuṭṭhāpeti    payoge    dukkaṭaṃ    vuṭṭhāpite    āpatti
pācittiyassa.
     [748]  Ūnadvādasavassā  vuṭṭhāpentī  dve  āpattiyo  āpajjati
vuṭṭhāpeti payoge dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa.
     [749]   Paripuṇṇadvādasavassā   saṅghena   asammatā   vuṭṭhāpentī
dve   āpattiyo   āpajjati   vuṭṭhāpeti   payoge  dukkaṭaṃ  vuṭṭhāpite
āpatti pācittiyassa.
     [750]  Alantāva  te  ayye  vuṭṭhāpitenāti  vuccamānā  sādhūti
paṭissuṇitvā    pacchā    khīyanadhammaṃ    āpajjantī    dve    āpattiyo
āpajjati khīyati payoge dukkaṭaṃ khīyite āpatti pācittiyassa.
     [751]   Sikkhamānaṃ   sace   me   tvaṃ   ayye   cīvaraṃ   dassasi
evāhantaṃ   vuṭṭhāpessāmīti  vatvā  neva  vuṭṭhāpentī  na  vuṭṭhāpanāya
ussukkaṃ karontī ekaṃ āpattiṃ āpajjati pācittiyaṃ.
     [752]  Sikkhamānaṃ  sace  maṃ  tvaṃ  ayye dve vassāni anubandhissasi
evāhantaṃ   vuṭṭhāpessāmīti  vatvā  neva  vuṭṭhāpentī  na  vuṭṭhāpanāya
ussukkaṃ karontī ekaṃ āpattiṃ āpajjati pācittiyaṃ.
     [753]   Purisasaṃsaṭṭhaṃ   kumārakasaṃsaṭṭhaṃ   caṇḍiṃ  sokāvassaṃ  sikkhamānaṃ
vuṭṭhāpentī   dve   āpattiyo   āpajjati  vuṭṭhāpeti  payoge  dukkaṭaṃ
vuṭṭhāpite āpatti pācittiyassa.
     [754]   Mātāpitūhi   vā   sāmikena  vā  ananuññātaṃ  sikkhamānaṃ
Vuṭṭhāpentī    dve    āpattiyo    āpajjati    vuṭṭhāpeti   payoge
dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa.
     [755]   Pārivāsikacchandadānena   sikkhamānaṃ   vuṭṭhāpentī   dve
āpattiyo    āpajjati    vuṭṭhāpeti    payoge    dukkaṭaṃ   vuṭṭhāpite
āpatti pācittiyassa.
     [756]    Anuvassaṃ   vuṭṭhāpentī   dve   āpattiyo   āpajjati
vuṭṭhāpeti payoge dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa.
     [757]   Ekaṃ   vassaṃ   dve   vuṭṭhāpentī   dve   āpattiyo
āpajjati     vuṭṭhāpeti    payoge    dukkaṭaṃ    vuṭṭhāpite    āpatti
pācittiyassa.
                  Kumārībhūtavaggo aṭṭhamo.
     [758]    Chattupāhanaṃ   dhārentī   dve   āpattiyo   āpajjati
dhāreti payoge dukkaṭaṃ dhārite āpatti pācittiyassa.
     [759]   Yānena   yāyantī   dve  āpattiyo  āpajjati  yāyati
payoge dukkaṭaṃ yāyite āpatti pācittiyassa.
     [760]   Saṅghāṇiṃ  dhārentī  dve  āpattiyo  āpajjati  dhāreti
payoge dukkaṭaṃ dhārite āpatti pācittiyassa.
     [761]   Itthālaṅkāraṃ   dhārentī   dve   āpattiyo  āpajjati
dhāreti payoge dukkaṭaṃ dhārite āpatti pācittiyassa.
     [762]   Gandhavaṇṇakena   nhāyantī   dve   āpattiyo  āpajjati
Nhāyati payoge dukkaṭaṃ nhānapariyosāne āpatti pācittiyassa.
     [763]   Vāsitakena   piññākena   nhāyantī   dve   āpattiyo
āpajjati    nhāyati    payoge    dukkaṭaṃ   nhānapariyosāne   āpatti
pācittiyassa.
     [764]    Bhikkhuniyā    ummaddāpentī    parimaddāpentī    dve
āpattiyo    āpajjati    ummaddāpeti   payoge   dukkaṭaṃ   ummaddite
āpatti pācittiyassa.
     [765]    Sikkhamānāya    ummaddāpentī   parimaddāpentī   dve
āpattiyo    āpajjati    ummaddāpeti   payoge   dukkaṭaṃ   ummaddite
āpatti pācittiyassa.
     [766]    Sāmaṇeriyā    ummaddāpentī   parimaddāpentī   dve
āpattiyo    āpajjati    ummaddāpeti   payoge   dukkaṭaṃ   ummaddite
āpatti    pācittiyassa   .   gihiniyā   ummaddāpentī   parimaddāpentī
dve     āpattiyo    āpajjati    ummaddāpeti    payoge    dukkaṭaṃ
ummaddite   āpatti   pācittiyassa   .   bhikkhussa   purato   anāpucchā
āsane    nisīdantī    dve   āpattiyo   āpajjati   nisīdati   payoge
dukkaṭaṃ nisinne āpatti pācittiyassa.
     [767]   Anokāsakataṃ   bhikkhuṃ   pañhaṃ   pucchantī  dve  āpattiyo
āpajjati pucchati payoge dukkaṭaṃ pucchite āpatti pācittiyassa.
     [768]   Asaṅkacchikā  gāmaṃ  pavisantī  dve  āpattiyo  āpajjati
Paṭhamaṃ    pādaṃ    parikkhepaṃ   atikkāmeti   āpatti   dukkaṭassa   dutiyaṃ
pādaṃ atikkāmeti āpatti pācittiyassa.
                  Chattupāhanavaggo navamo.
                 Navavaggā khuddakā niṭṭhitā.



             The Pali Tipitaka in Roman Character Volume 8 page 188-202. https://84000.org/tipitaka/read/roman_read.php?B=8&A=3835              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=3835              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=675&items=94              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=52              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=675              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]