ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [27]  Yantena  bhagavatā  jānatā  passatā arahatā sammāsambuddhena
atirekacīvaraṃ     dasāhaṃ     atikkāmentassa     nissaggiyaṃ     pācittiyaṃ
kattha   paññattanti   .   vesāliyā   paññattaṃ   .   kaṃ  ārabbhāti .
Chabbaggiye   bhikkhū   ārabbha  .  kismiṃ  vatthusminti  .  chabbaggiyā  bhikkhū
atirekacīvaraṃ  [1]-  dhāresuṃ  tasmiṃ  vatthusmiṃ  .  ekā  paññatti  ekā
anuppaññatti    .    channaṃ    āpattisamuṭṭhānānaṃ    dvīhi   samuṭṭhānehi
@Footnote: 1 Po. dasāhātikkantaṃ.

--------------------------------------------------------------------------------------------- page19.

Samuṭṭhāti siyā kāyato ca vācato ca samuṭṭhāti na cittato siyā kāyato ca vācato ca cittato ca samuṭṭhāti .pe. [28] Ekarattaṃ ticīvarena vippavasantassa nissaggiyaṃ pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . Sambahule bhikkhū ārabbha . kismiṃ vatthusminti . sambahulā bhikkhū bhikkhūnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamiṃsu tasmiṃ vatthusmiṃ . ekā paññatti ekā anuppaññatti . Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti siyā kāyato ca vācato ca samuṭṭhāti na cittato siyā kāyato ca vācato ca cittato ca samuṭṭhāti .pe. [29] Akālacīvaraṃ paṭiggahetvā māsaṃ atikkāmentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . sambahule bhikkhū ārabbha . kismiṃ vatthusminti . Sambahulā bhikkhū akālacīvaraṃ paṭiggahetvā māsaṃ atikkāmesuṃ tasmiṃ vatthusmiṃ . ekā paññatti [1]- . channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti siyā kāyato ca vācato ca samuṭṭhāti na cittato siyā kāyato ca vācato ca cittato ca samuṭṭhāti .pe. [30] Aññātikāya bhikkhuniyā purāṇacīvaraṃ dhovāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . Kaṃ ārabbhāti . āyasmantaṃ udāyiṃ ārabbha . kismiṃ vatthusminti . @Footnote: 1 Ma. Yu. ekā anupaññatti.

--------------------------------------------------------------------------------------------- page20.

Āyasmā udāyi aññātikāya bhikkhuniyā purāṇacīvaraṃ dhovāpesi tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti .pe. [31] Aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭiggaṇhantassa nissaggiyaṃ pācittiyaṃ kattha paññattanti . rājagahe paññattaṃ . Kaṃ ārabbhāti . āyasmantaṃ udāyiṃ ārabbha . kismiṃ vatthusminti . Āyasmā udāyi aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭiggahesi tasmiṃ vatthusmiṃ . ekā paññatti ekā anuppaññatti . Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti .pe. [32] Aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . Kaṃ ārabbhāti . āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha . kismiṃ vatthusminti . āyasmā upanando sakyaputto aññātakaṃ seṭṭhiputtaṃ cīvaraṃ viññāpesi tasmiṃ vatthusmiṃ . ekā paññatti ekā anuppaññatti . channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti .pe. [33] Aññātakaṃ gahapatiṃ vā gahapatāniṃ vā taduttariṃ cīvaraṃ viññāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti . Sāvatthiyā paññattaṃ . kaṃ ārabbhāti . chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti . chabbaggiyā bhikkhū na mattaṃ jānitvā bahuṃ

--------------------------------------------------------------------------------------------- page21.

Cīvaraṃ viññāpesuṃ tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti .pe. [34] Pubbe appavāritena 1- aññātakaṃ gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajjantassa nissaggiyaṃ pācittiyaṃ kattha paññattanti . Sāvatthiyā paññattaṃ . kaṃ ārabbhāti . āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha . kismiṃ vatthusminti . āyasmā upanando sakyaputto pubbe appavārito aññātakaṃ gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajji tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti .pe. [35] Pubbe appavāritena 2- aññātake gahapatike upasaṅkamitvā cīvare vikappaṃ āpajjantassa nissaggiyaṃ pācittiyaṃ kattha paññattanti . Sāvatthiyā paññattaṃ . kaṃ ārabbhāti . āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha . kismiṃ vatthusminti . āyasmā upanando sakyaputto pubbe appavārito aññātake gahapatike upasaṅkamitvā cīvare vikappaṃ āpajji tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti .pe. [36] Atirekatikkhattuṃ codanāya atirekachakkhattuṃ ṭhānena cīvaraṃ abhinipphādentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti . @Footnote: 1 Po. appavāritaṃ. Ma. appavāritassa . 2 Po. appavārite. Ma. appavāritassa.

--------------------------------------------------------------------------------------------- page22.

Sāvatthiyā paññattaṃ . kaṃ ārabbhāti . āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha . kismiṃ vatthusminti . āyasmā upanando sakyaputto upāsakena ajjuṇho bhante āgamehīti vuccamāno nāgamesi tasmiṃ vatthusmiṃ . ekā paññatti . Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti .pe. Kaṭhinavaggo paṭhamo. Tassuddānaṃ [37] Atirekekarattañca akālaporāṇadhovanaṃ paṭiggahaṇapañcamañceva viññatti ca taduttari dve appavāritā ceva tikkhattuṃ codanāya cāti. ---------


             The Pali Tipitaka in Roman Character Volume 8 page 18-22. https://84000.org/tipitaka/read/roman_read.php?B=8&A=386&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=386&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=27&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=27              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]