![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[769] Sappiṃ viññāpetvā bhuñjantī dve āpattiyo āpajjati bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti pāṭidesanīyassa. [770] Telaṃ viññāpetvā bhuñjantī dve āpattiyo āpajjati bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti pāṭidesanīyassa. [771] Madhuṃ viññāpetvā bhuñjantī dve āpattiyo āpajjati bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti pāṭidesanīyassa. [772] Phāṇitaṃ viññāpetvā bhuñjantī dve āpattiyo āpajjati bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti pāṭidesanīyassa. [773] Macchaṃ viññāpetvā bhuñjantī dve āpattiyo āpajjati bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti pāṭidesanīyassa. [774] Maṃsaṃ viññāpetvā bhuñjantī dve āpattiyo āpajjati--------------------------------------------------------------------------------------------- page203.
Bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti pāṭidesanīyassa. [775] Khīraṃ viññāpetvā bhuñjantī dve āpattiyo āpajjati bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti pāṭidesanīyassa. [776] Dadhiṃ viññāpetvā bhuñjantī dve āpattiyo āpajjati bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti pāṭidesanīyassa. Aṭṭha pāṭidesanīyā niṭṭhitā. Katāpattivāraṃ niṭṭhitaṃ dutiyaṃ.The Pali Tipitaka in Roman Character Volume 8 page 202-203. https://84000.org/tipitaka/read/roman_read.php?B=8&A=4111&pagebreak=1 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=4111&pagebreak=1 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=769&items=8 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=53 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=769 Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]