ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [777]  Avassutāya  bhikkhuniyā  avassutassa  purisapuggalassa kāyasaṃsaggaṃ
sādiyantiyā   āpattiyo   catunnaṃ   vipattīnaṃ   kati  vipattiyo  bhajanti .
Avassutāya     bhikkhuniyā     avassutassa     purisapuggalassa    kāyasaṃsaggaṃ
sādiyantiyā   āpattiyo   catunnaṃ   vipattīnaṃ   dve   vipattiyo   bhajanti
siyā sīlavipattiṃ siyā ācāravipattiṃ .pe.
     [778]    Dadhiṃ   viññāpetvā   bhuñjantiyā   āpattiyo   catunnaṃ
vipattīnaṃ   kati   vipattiyo   bhajanti   .   dadhiṃ  viññāpetvā  bhuñjantiyā
āpattiyo catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajanti ācāravipattiṃ.
                  Vipattivāraṃ niṭṭhitaṃ tatiyaṃ.
     [779]  Avassutāya  bhikkhuniyā  avassutassa  purisapuggalassa kāyasaṃsaggaṃ
Sādiyantiyā      āpattiyo     sattannaṃ     āpattikkhandhānaṃ     katīhi
āpattikkhandhehi    saṅgahitā    .   avassutāya   bhikkhuniyā   avassutassa
purisapuggalassa     kāyasaṃsaggaṃ     sādiyantiyā     āpattiyo    sattannaṃ
āpattikkhandhānaṃ      tīhi      āpattikkhandhehi     saṅgahitā     siyā
pārājikāpattikkhandhena      siyā      thullaccayāpattikkhandhena     siyā
dukkaṭāpattikkhandhena .pe.
     [780]   Dadhiṃ   viññāpetvā   bhuñjantiyā   āpattiyo   sattannaṃ
āpattikkhandhānaṃ  katīhi  āpattikkhandhehi  saṅgahitā  .  dadhiṃ  viññāpetvā
bhuñjantiyā      āpattiyo      sattannaṃ     āpattikkhandhānaṃ     dvīhi
āpattikkhandhehi    saṅgahitā    siyā   pāṭidesanīyāpattikkhandhena   siyā
dukkaṭāpattikkhandhena.
                  Saṅgahavāraṃ niṭṭhitaṃ catutthaṃ.
     [781]  Avassutāya  bhikkhuniyā  avassutassa  purisapuggalassa kāyasaṃsaggaṃ
sādiyantiyā   āpattiyo   channaṃ   āpattisamuṭṭhānānaṃ  katīhi  samuṭṭhānehi
samuṭṭhahanti  .  avassutāya  bhikkhuniyā  avassutassa  purisapuggalassa kāyasaṃsaggaṃ
sādiyantiyā   āpattiyo  channaṃ  āpattisamuṭṭhānānaṃ  ekena  samuṭṭhānena
samuṭṭhahanti kāyato ca cittato ca samuṭṭhahanti na vācato .pe.
     [782]    Dadhiṃ    viññāpetvā   bhuñjantiyā   āpattiyo   channaṃ
āpattisamuṭṭhānānaṃ  katīhi  samuṭṭhānehi  samuṭṭhahanti  .  dadhiṃ  viññāpetvā
Bhuñjantiyā      āpattiyo      channaṃ     āpattisamuṭṭhānānaṃ     catūhi
samuṭṭhānehi    samuṭṭhahanti   siyā   kāyato   samuṭṭhahanti   na   vācato
na   cittato   siyā   kāyato  ca  vācato  ca  samuṭṭhahanti  na  vācato
cittato   siyā   kāyato   ca   cittato   ca   samuṭṭhahanti  na  vācato
siyā kāyato ca vācato ca cittato ca samuṭṭhahanti.
                 Samuṭṭhānavāraṃ niṭṭhitaṃ pañcamaṃ.
     [783]  Avassutāya  bhikkhuniyā  avassutassa  purisapuggalassa kāyasaṃsaggaṃ
sādiyantiyā  āpattiyo  catunnaṃ  adhikaraṇānaṃ  katamaṃ  adhikaraṇaṃ . Avassutāya
bhikkhuniyā   avassutassa  purisapuggalassa  kāyasaṃsaggaṃ  sādiyantiyā  āpattiyo
catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ .pe.
     [784]    Dadhiṃ   viññāpetvā   bhuñjantiyā   āpattiyo   catunnaṃ
adhikaraṇānaṃ    katamaṃ    adhikaraṇaṃ    .   dadhiṃ   viññāpetvā   bhuñjantiyā
āpattiyo catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ.
                  Adhikaraṇavāraṃ niṭṭhitaṃ chaṭṭhaṃ.
     [785]  Avassutāya  bhikkhuniyā  avassutassa  purisapuggalassa kāyasaṃsaggaṃ
sādiyantiyā   āpattiyo   sattannaṃ  samathānaṃ  katīhi  samathehi  sammanti .
Avassutāya   bhikkhuniyā  avassutassa  purisapuggalassa  kāyasaṃsaggaṃ  sādiyantiyā
āpattiyo  sattannaṃ  samathānaṃ  tīhi  samathehi  sammanti  siyā sammukhāvinayena
ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca .pe.
     [786]   Dadhiṃ   viññāpetvā   bhuñjantiyā   āpattiyo   sattannaṃ
samathānaṃ   katīhi   samathehi   sammanti   .  dadhiṃ  viññāpetvā  bhuñjantiyā
āpattiyo    sattannaṃ    samathānaṃ    tīhi    samathehi    sammanti   siyā
sammukhāvinayena   ca   paṭiññātakaraṇena   ca   siyā   sammukhāvinayena   ca
tiṇavatthārakena ca.
                  Samathavāraṃ niṭṭhitaṃ sattamaṃ.
     [787]   Avassutā   bhikkhunī  avassutassa  purisapuggalassa  kāyasaṃsaggaṃ
sādiyantī   kati   āpattiyo  āpajjati  .  avassutā  bhikkhunī  avassutassa
purisapuggalassa    kāyasaṃsaggaṃ   sādiyantī   tisso   āpattiyo   āpajjati
adhakkhakaṃ    ubbhajānumaṇḍalaṃ    gahaṇaṃ    sādiyati    āpatti   pārājikassa
ubbhakkhakaṃ    adhojānumaṇḍalaṃ    gahaṇaṃ    sādiyati   āpatti   thullaccayassa
kāyapaṭibaddhaṃ     gahaṇaṃ     sādiyati    āpatti    dukkaṭassa    avassutā
bhikkhunī    avassutassa    purisapuggalassa    kāyasaṃsaggaṃ    sādiyantī   imā
tisso āpattiyo āpajjati.
     {787.1}  Tā  āpattiyo  catunnaṃ  vipattīnaṃ kati vipattiyo bhajanti.
Sattannaṃ   āpattikkhandhānaṃ   katīhi   āpattikkhandhehi  saṅgatitā  .  channaṃ
āpattisamuṭṭhānānaṃ    katīhi    samuṭṭhānehi    samuṭṭhahanti    .   catunnaṃ
adhikaraṇānaṃ  katamaṃ  adhikaraṇaṃ  .  sattannaṃ  samathānaṃ  katīhi samathehi sammanti.
Tā  āpattiyo  catunnaṃ  vipattīnaṃ dve vipattiyo bhajanti siyā sīlavipattiṃ siyā
ācāravipattiṃ  .  sattannaṃ  āpattikkhandhānaṃ  tīhi āpattikkhandhehi saṅgahitā
Siyā    pārājikāpattikkhandhena    siyā   thullaccayāpattikkhandhena   siyā
dukkaṭāpattikkhandhena     .     channaṃ     āpattisamuṭṭhānānaṃ    ekena
samuṭṭhānena   samuṭṭhahanti   kāyato   ca   cittato   ca   samuṭṭhahanti  na
vācato   .   catunnaṃ   adhikaraṇānaṃ  āpattādhikaraṇaṃ  .  sattannaṃ  samathānaṃ
tīhi   samathehi   sammanti   siyā   sammukhāvinayena   ca   paṭiññātakaraṇena
ca siyā sammukhāvinayena ca tiṇavatthārakena ca .pe.
     [788]  Dadhiṃ  viññāpetvā  bhuñjantī  kati  āpattiyo  āpajjati.
Dadhiṃ   viññāpetvā   bhuñjantī   dve  āpattiyo  āpajjati  bhuñjissāmīti
paṭiggaṇhāti   āpatti   dukkaṭassa   ajjhohāre   ajjhohāre   āpatti
pāṭidesanīyassa   dadhiṃ   viññāpetvā   bhuñjantī   imā  dve  āpattiyo
āpajjati  .  tā  āpattiyo  catunnaṃ  vipattīnaṃ  kati  vipattiyo  bhajanti.
Sattannaṃ    āpattikkhandhānaṃ    katīhi    āpattikkhandhehi   saṅgahitā  .
Channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti.
     {788.1}  Catunnaṃ  adhikaraṇānaṃ  katamaṃ  adhikaraṇaṃ  .  sattannaṃ samathānaṃ
katīhi   samathehi   sammanti   .   tā  āpattiyo  catunnaṃ  vipattīnaṃ  ekaṃ
vipattiṃ   bhajanti   ācāravipattiṃ   .   sattannaṃ   āpattikkhandhānaṃ   dvīhi
āpattikkhandhehi    saṅgahitā    siyā   pāṭidesanīyāpattikkhandhena   siyā
dukkaṭāpattikkhandhena   .   channaṃ   āpattisamuṭṭhānānaṃ  catūhi  samuṭṭhānehi
samuṭṭhahanti   siyā   kāyato   samuṭṭhahanti   na   vācato   na   cittato
siyā   kāyato   ca   vācato   ca   samuṭṭhahanti   na   cittato   siyā
Kāyato   ca   cittato   ca   samuṭṭhahanti   na   vācato  siyā  kāyato
ca   vācato   ca   cittato   ca   samuṭṭhahanti   .   catunnaṃ  adhikaraṇānaṃ
āpattādhikaraṇaṃ   .   sattannaṃ   samathānaṃ   tīhi   samathehi  sammanti  siyā
sammukhāvinayena   ca   paṭiññātakaraṇena   ca   siyā   sammukhāvinayena   ca
tiṇavatthārakena ca.
                 Samuccayavāraṃ niṭṭhitaṃ aṭṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 8 page 203-208. https://84000.org/tipitaka/read/roman_read.php?B=8&A=4137              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=4137              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=777&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=54              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=777              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]