ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [789]   [1]-   Yantena   bhagavatā   jānatā  passatā  arahatā
sammāsambuddhena     kāyasaṃsaggaṃ     sādiyanapaccayā    pārājikaṃ    kattha
paññattanti   .   sāvatthiyā  paññattaṃ  .  kaṃ  ārabbhāti  .  sundarīnandaṃ
bhikkhuniṃ  ārabbha  .  kismiṃ  vatthusminti  .  sundarīnandā  bhikkhunī  avassutā
avassutassa    purisapuggalassa   kāyasaṃsaggaṃ   sādiyi   tasmiṃ   vatthusmiṃ  .
Atthi     tattha     paññatti     anuppaññatti    anuppannapaññattīti   .
Ekā    paññatti    anuppaññatti   anuppannapaññatti   tasmiṃ   natthi  .
Sabbattha paññatti padesapaññattīti.
     {789.1}      Sabbattha     paññatti     .     sādhāraṇapaññatti
asādhāraṇapaññattīti     .     asādhāraṇapaññatti    .    ekatopaññatti
ubhatopaññattīti    .   ekatopaññatti   .   catunnaṃ   pātimokkhuddesānaṃ
katthogadhaṃ   kattha   pariyāpannanti   .   nidānogadhaṃ   nidānapariyāpannaṃ .
Katamena     uddesena     uddesaṃ     āgacchatīti     .     dutiyena
uddesena    uddesaṃ    āgacchati    .     catunnaṃ   vipattīnaṃ   katamā
vipattīti    .    sīlavipatti    .    sattannaṃ   āpattikkhandhānaṃ   katamo
@Footnote: 1 Ma. Yu. ito purato kattha paññattivāro dissati.
Āpattikkhandhoti      .      pārājikāpattikkhandho      .      channaṃ
āpattisamuṭṭhānānaṃ    katīhi    samuṭṭhānehi    samuṭṭhātīti   .   ekena
samuṭṭhānena   samuṭṭhāti  kāyato  ca  cittato  ca  samuṭṭhāti  na  vācato
.pe. Kenābhaṭanti. Paramparābhaṭaṃ .pe. 1-
     [790]   Vajjapaṭicchādanapaccayā   pārājikaṃ   kattha  paññattanti .
Sāvatthiyā  paññattaṃ  .  kaṃ  ārabbhāti  .  thullanandaṃ  bhikkhuniṃ  ārabbha.
Kismiṃ  vatthusminti  .   thullanandā  bhikkhunī  jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ
bhikkhuniṃ  neva attanā paṭicodesi na gaṇassa ārocesi tasmiṃ vatthusmiṃ. Ekā
paññatti   .   channaṃ  āpattisamuṭṭhānānaṃ  ekena  samuṭṭhānena  samuṭṭhāti
(dhuranikkhepe).
     [791]   Yāvatatiyaṃ  samanubhāsanāya  nappaṭinissajjanapaccayā  pārājikaṃ
kattha   paññattanti   .   sāvatthiyā   paññattaṃ   .   kaṃ  ārabbhāti .
Thullanandaṃ   bhikkhuniṃ   ārabbha   .   kismiṃ   vatthusminti   .   thullanandā
bhikkhunī    samaggena   saṅghena   ukkhittaṃ   ariṭṭhaṃ   bhikkhuṃ   gaddhabādhipubbaṃ
anuvatti  tasmiṃ  vatthusmiṃ  .  ekā  paññatti  .  channaṃ āpattisamuṭṭhānānaṃ
ekena samuṭṭhānena samuṭṭhāti (dhuranikkhepe).
     [792]  Aṭṭhamaṃ  vatthuṃ  paripūraṇapaccayā  pārājikaṃ kattha paññattanti.
Sāvatthiyā   paññattaṃ   .   kaṃ   ārabbhāti   .   chabbaggiyā  bhikkhuniyo
ārabbha   .   kismiṃ   vatthusminti   .   chabbaggiyā   bhikkhuniyo   aṭṭhamaṃ
vatthuṃ   paripūresuṃ   tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ
@Footnote: 1 ayaṃ peyyālo ettha tatiye aṅke oloketabbo.
Āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti (dhuranikkhepe).
                    Pārājikā niṭṭhitā.



             The Pali Tipitaka in Roman Character Volume 8 page 208-210. https://84000.org/tipitaka/read/roman_read.php?B=8&A=4231              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=4231              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=789&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=55              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=789              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]