![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[804] Kāyasaṃsaggaṃ sādiyanapaccayā kati āpattiyo āpajjati . Kāyasaṃsaggaṃ sādiyanapaccayā pañca āpattiyo āpajjati avassutā bhikkhunī avassutassa purisapuggalassa adhakkhakaṃ ubbhajānumaṇḍalaṃ gahaṇaṃ sādiyati āpatti pārājikassa bhikkhu kāyena kāyaṃ āmasati āpatti saṅghādisesassa kāyena kāyapaṭibaddhaṃ āmasati āpatti thullaccayassa kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa aṅgulipatodake pācittiyaṃ kāyasaṃsaggaṃ sādiyanapaccayā imā pañca āpattiyo āpajjati. [805] Vajjaṃ paṭicchādanapaccayā kati āpattiyo āpajjati . Vajjaṃ paṭicchādanapaccayā catasso āpattiyo āpajjati . bhikkhunī jānapārājikaṃ dhammaṃ ajjhāpannaṃ 1- paṭicchādeti āpatti pārājikassa vematikā paṭicchādeti āpatti thullaccayassa bhikkhu saṅghādisesaṃ paṭicchādeti āpatti pācittiyassa ācāravipattiṃ paṭicchādeti āpatti dukkaṭassa vajjapaṭicchādanapaccayā imā catasso āpattiyo āpajjati. [806] Yāvatatiyaṃ samanubhāsanāya nappaṭinissajjanapaccayā kati āpattiyo āpajjati . yāvatatiyaṃ samanubhāsanāya nappaṭinissajjanapaccayā pañca āpattiyo āpajjati ukkhittānuvattikā bhikkhunī @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi. Yāvatatiyaṃ samanubhāsanāya nappaṭinissajjati ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā kammavācāpariyosāne āpatti pārājikassa bhedānuvattikā bhikkhunī yāvatatiyaṃ samanubhāsanāya nappaṭinissajjati āpatti saṅghādisesassa . pāpikāya diṭṭhiyā yāvatatiyaṃ samanubhāsanāya nappaṭinissajjati āpatti pācittiyassa yāvatatiyaṃ samanubhāsanāya nappaṭinissajjanapaccayā imā pañca āpattiyo āpajjati. [807] Aṭṭhamaṃ vatthuṃ paripūraṇapaccayā kati āpattiyo āpajjati. Aṭṭhamaṃ vatthuṃ paripūraṇapaccayā tisso āpattiyo āpajjati purisena itthannāmaṃ [1]- āgacchāti vuttā gacchati āpatti dukkaṭassa purisassa hatthapāsaṃ okkantamatte āpatti thullaccayassa aṭṭhamaṃ vatthuṃ paripūreti āpatti pārājikassa aṭṭhamaṃ vatthuṃ paripūraṇapaccayā imā tisso āpattiyo āpajjati. Pārājikā niṭṭhitā.The Pali Tipitaka in Roman Character Volume 8 page 215-216. https://84000.org/tipitaka/read/roman_read.php?B=8&A=4373 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=4373 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=804&items=4 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=57 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=804 Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]