ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

page241.

Vīsati vārā [861] Paṭhamena āpattisamuṭṭhānena pārājikaṃ āpajjeyyāti . Na hīti vattabbaṃ . saṅghādisesaṃ āpajjeyyāti . siyāti vattabbaṃ. Thullaccayaṃ āpajjeyyāti . siyāti vattabbaṃ . pācittiyaṃ āpajjeyyāti . siyāti vattabbaṃ . pāṭidesanīyaṃ āpajjeyyāti . Siyāti vattabbaṃ . dukkaṭaṃ āpajjeyyāti . siyāti vattabbaṃ . Dubbhāsitaṃ āpajjeyyāti. Na hīti vattabbaṃ. [862] Dutiyena āpattisamuṭṭhānena pārājikaṃ āpajjeyyāti . Na hīti vattabbaṃ . saṅghādisesaṃ āpajjeyyāti . siyāti vattabbaṃ. Thullaccayaṃ āpajjeyyāti . siyāti vattabbaṃ . pācittiyaṃ āpajjeyyāti . siyāti vattabbaṃ . pāṭidesanīyaṃ āpajjeyyāti . Na hīti vattabbaṃ . dukkaṭaṃ āpajjeyyāti . siyāti vattabbaṃ . Dubbhāsitaṃ āpajjeyyāti. Na hīti vattabbaṃ. [863] Tatiyena āpattisamuṭṭhānena pārājikaṃ āpajjeyyāti . Na hīti vattabbaṃ . saṅghādisesaṃ āpajjeyyāti . siyāti vattabbaṃ. Thullaccayaṃ āpajjeyyāti . siyāti vattabbaṃ . pācittiyaṃ āpajjeyyāti . siyāti vattabbaṃ . pāṭidesanīyaṃ āpajjeyyāti . Siyāti vattabbaṃ . dukkaṭaṃ āpajjeyyāti . siyāti vattabbaṃ . Dubbhāsitaṃ āpajjeyyāti. Na hīti vattabbaṃ.

--------------------------------------------------------------------------------------------- page242.

[864] Catutthena āpattisamuṭṭhānena pārājikaṃ āpajjeyyāti. Siyāti vattabbaṃ . saṅghādisesaṃ āpajjeyyāti . siyāti vattabbaṃ . Thullaccayaṃ āpajjeyyāti . siyāti vattabbaṃ . pācittiyaṃ āpajjeyyāti . siyāti vattabbaṃ . pāṭidesanīyaṃ āpajjeyyāti . Siyāti vattabbaṃ . dukkaṭaṃ āpajjeyyāti . siyāti vattabbaṃ . Dubbhāsitaṃ āpajjeyyāti. Na hīti vattabbaṃ. [865] Pañcamena āpattisamuṭṭhānena pārājikaṃ āpajjeyyāti. Siyāti vattabbaṃ . saṅghādisesaṃ āpajjeyyāti . siyāti vattabbaṃ . Thullaccayaṃ āpajjeyyāti . siyāti vattabbaṃ. Pācittiyaṃ āpajjeyyāti. Siyāti vattabbaṃ . pāṭidesanīyaṃ āpajjeyyāti . na hīti vattabbaṃ. Dukkaṭaṃ āpajjeyyāti . siyāti vattabbaṃ . Dubbhāsitaṃ āpajjeyyāti. Siyāti vattabbaṃ. [866] Chaṭṭhena āpattisamuṭṭhānena pārājikaṃ āpajjeyyāti . Siyāti vattabbaṃ . saṅghādisesaṃ āpajjeyyāti . siyāti vattabbaṃ . Thullaccayaṃ āpajjeyyāti . siyāti vattabbaṃ. Pācittiyaṃ āpajjeyyāti. Siyāti vattabbaṃ . pāṭidesanīyaṃ āpajjeyyāti . siyāti vattabbaṃ . Dukkaṭaṃ āpajjeyyāti . siyāti vattabbaṃ . Dubbhāsitaṃ āpajjeyyāti. Na hīti vattabbaṃ. Chaāpattisamuṭṭhānavāraṃ niṭṭhitaṃ paṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 8 page 241-242. https://84000.org/tipitaka/read/roman_read.php?B=8&A=4891&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=4891&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=861&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=63              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=861              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]