ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

page260.

[884] Vivādādhikaraṇassa kiṃ pubbaṅgamaṃ kati ṭhānāni kati vatthūni kati bhūmiyo kati hetū kati mūlāni katīhākārehi vivadati vivādādhikaraṇaṃ katīhi samathehi sammati . anuvādādhikaraṇassa kiṃ pubbaṅgamaṃ kati ṭhānāni kati vatthūni kati bhūmiyo kati hetū kati mūlāni katīhākārehi anuvadati anuvādādhikaraṇaṃ katīhi samathehi sammati . āpattādhikaraṇassa kiṃ pubbaṅgamaṃ kati ṭhānāni kati vatthūni kati bhūmiyo kati hetū kati mūlāni katīhākārehi āpattiṃ āpajjati āpattādhikaraṇaṃ katīhi samathehi sammati . kiccādhikaraṇassa kiṃ pubbaṅgamaṃ kati ṭhānāni kati vatthūni kati bhūmiyo kati hetū kati mūlāni katīhākārehi kiccaṃ jāyati kiccādhikaraṇaṃ katīhi samathehi sammati. [885] Vivādādhikaraṇassa kiṃ pubbaṅgamanti . lobho pubbaṅgamo doso pubbaṅgamo moho pubbaṅgamo alobho pubbaṅgamo adoso pubbaṅgamo amoho pubbaṅgamo . kati ṭhānānīti . Aṭṭhārasa bhedakaravatthūni ṭhānāni . kati vatthūnīti . aṭṭhārasa bhedakaravatthūni . kati bhūmiyoti . aṭṭhārasa bhedakaravatthūni bhūmiyo . Kati hetūti . nava hetū tayo kusalahetū tayo akusalahetū tayo abyākatahetū . kati mūlānīti . dvādasa mūlāni . Katīhākārehi vivadatīti . dvīhākārehi vivadati dhammadiṭṭhi vā adhammadiṭṭhi vā . vivādādhikaraṇaṃ katīhi samathehi sammatīti .

--------------------------------------------------------------------------------------------- page261.

Vivādādhikaraṇaṃ dvīhi samathehi sammati sammukhāvinayena ca yebhuyyasikāya ca. [886] Anuvādādhikaraṇassa kiṃ pubbaṅgamanti . lobho pubbaṅgamo doso pubbaṅgamo moho pubbaṅgamo alobho pubbaṅgamo adoso pubbaṅgamo amoho pubbaṅgamo . kati ṭhānānīti . Catasso vipattiyo ṭhānāni . kati vatthūnīti . catasso vipattiyo vatthūni . kati bhūmiyoti . catasso vipattiyo bhūmiyo . kati hetūti . nava hetū tayo kusalahetū tayo akusalahetū tayo abyākatahetū . kati mūlānīti . cuddasa mūlāni . katīhākārehi anuvadatīti . dvīhākārehi anuvadati vatthuto vā āpattito vā . Anuvādādhikaraṇaṃ katīhi samathehi sammatīti . anuvādādhikaraṇaṃ catūhi samathehi sammati sammukhāvinayena ca sativinayena ca amūḷhavinayena ca tassapāpiyasikāya ca. [887] Āpattādhikaraṇassa kiṃ pubbaṅgamanti . lobho pubbaṅgamo doso pubbaṅgamo moho pubbaṅgamo alobho pubbaṅgamo adoso pubbaṅgamo amoho pubbaṅgamo . kati ṭhānānīti . satta āpattikkhandhā ṭhānāni . kati vatthūnīti . satta āpattikkhandhā vatthūni . kati bhūmiyoti . satta āpattikkhandhā bhūmiyo . kati hetūti . nava hetū tayo kusalahetū tayo akusalahetū tayo abyākatahetū 1- . kati mūlānīti . cha āpattisamuṭṭhānāni @Footnote: 1 Ma. cha hetū tayo akusalahetū tayo abyākatahetū.

--------------------------------------------------------------------------------------------- page262.

Mūlāni . katīhākārehi āpattiṃ āpajjatīti . chahākārehi āpattiṃ āpajjati alajjitā aññāṇatā kukkuccapakatatā 1- akappiye kappiyasaññitā kappiye akapiyasaññitā satisammosā . Āpattādhikaraṇaṃ katīhi samathehi sammatīti . āpattādhikaraṇaṃ tīhi samathehi sammati sammukhāvinayena ca paṭiññātakaraṇena ca [2]- tiṇavatthārakena ca. [888] Kiccādhikaraṇassa kiṃ pubbaṅgamanti . lobho pubbaṅgamo doso pubbaṅgamo moho pubbaṅgamo alobho pubbaṅgamo adoso pubbaṅgamo amoho pubbaṅgamo . kati ṭhānānīti . Cattāri kammāni ṭhānāni . kati vatthūnīti . cattāri kammāni vatthūni . kati bhūmiyoti . cattāri kammāni bhūmiyo . kati hetūti. Nava hetū tayo kusalahetū tayo akusalahetū tayo abyākatahetū . Kati mūlānīti . ekaṃ mūlaṃ saṅgho . katīhākārehi kiccaṃ jāyatīti. Dvīhākārehi kiccaṃ jāyati ñattito vā apalokanato vā . Kiccādhikaraṇaṃ katīhi samathehi sammatīti . kiccādhikaraṇaṃ ekena samathena sammati sammukhāvinayena. [889] Kati samathāti 3- . satta samathā sammukhāvinayo sativinayo amūḷhavinayo paṭiññātakaraṇaṃ yebhuyyasikā tassapāpiyasikā tiṇavatthārako ime satta samathā . siyā ime satta samathā dasa samathā honti dasa samathā satta samathā honti vatthuvasena pariyāyena . siyāti . kathañca siyā . vivādādhikaraṇassa dve @Footnote: 1 Yu. kukkuccapakatattā. 2 Ma. sammukhāvinayena ca. 3 Ma. Yu. itisaddo @natthi.

--------------------------------------------------------------------------------------------- page263.

Samathā anuvādādhikaraṇassa cattāro samathā āpattādhikaraṇassa tayo samathā kiccādhikaraṇassa eko samatho . evaṃ ime satta samathā dasa samathā honti dasa samathā satta samathā honti vatthuvasena pariyāyena. Pariyāyavāraṃ niṭṭhitaṃ chaṭṭhaṃ.


             The Pali Tipitaka in Roman Character Volume 8 page 260-263. https://84000.org/tipitaka/read/roman_read.php?B=8&A=5276&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=5276&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=884&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=68              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=884              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]