ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [892]  Samathā  samathassa  sādhāraṇā  samathā  samathassa  asādhāraṇā
siyā  samathā  samathassa  sādhāraṇā  siyā  samathā  samathassa  asādhāraṇā.
Kathaṃ   siyā   samathā   samathassa   sādhāraṇā  kathaṃ  siyā  samathā  samathassa
asādhāraṇā   .   yebhuyyasikā   sammukhāvinayassa   sādhāraṇā  sativinayassa
amūḷhavinayassa     paṭiññātakaraṇassa     tassapāpiyasikāya    tiṇavatthārakassa
asādhāraṇā   .   sativinayo   sammukhāvinayassa   sādhāraṇo  amūḷhavinayassa
paṭiññātakaraṇassa     tassapāpiyasikāya     tiṇavatthārakassa    yebhuyyasikāya
asādhāraṇo.
     {892.1}  Amūḷhavinayo  sammukhāvinayassa  sādhāraṇo paṭiññātakaraṇassa
tassapāpiyasikāya  tiṇavatthārakassa  yebhuyyasikāya  sativinayassa  asādhāraṇo.
Paṭiññātakaraṇaṃ   sammukhāvinayassa  sādhāraṇaṃ  tassapāpiyasikāya  tiṇavatthārakassa
yebhuyyasikāya   sativinayassa   amūḷhavinayassa  asādhāraṇaṃ  .  tassapāpiyasikā
sammukhāvinayassa   sādhāraṇā   tiṇavatthārakassa   yebhuyyasikāya   sativinayassa
amūḷhavinayassa     paṭiññātakaraṇassa    asādhāraṇā    .    tiṇavatthārako
sammukhāvinayassa    sādhāraṇo   yebhuyyasikāya   sativinayassa   amūḷhavinayassa
paṭiññātakaraṇassa        tassapāpiyasikāya        asādhāraṇo       .

--------------------------------------------------------------------------------------------- page266.

Evaṃ siyā samathā samathassa sādhāraṇā evaṃ siyā samathā samathassa asādhāraṇā. Samathā samathassa sādhāraṇavāraṃ niṭṭhitaṃ navamaṃ.


             The Pali Tipitaka in Roman Character Volume 8 page 265-266. https://84000.org/tipitaka/read/roman_read.php?B=8&A=5382&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=5382&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=892&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=71              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=892              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]