![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[988] Cha agāravā . cha gāravā . cha vinītavatthūni . cha sāmīciyo . cha āpattisamuṭṭhānā . cha chedanakā āpattiyo . Chahākārehi āpattiṃ āpajjati . cha ānisaṃsā vinayadhare . cha paramāni . chārattaṃ ticīvarena vippavasitabbaṃ . cha cīvarāni . cha rajanāni . cha āpattiyo kāyato ca cittato ca samuṭṭhahanti na vācato . cha āpattiyo vācato ca cittato ca samuṭṭhahanti na kāyato . cha āpattiyo kāyato ca vācato ca cittato ca samuṭṭhahanti . cha kammāni . cha vivādamūlāni . cha anuvādamūlāni. Cha sārāṇīyā dhammā 3- . dīghaso cha vidatthiyo sugatavidatthiyā tiriyaṃ cha vidatthiyo . cha nissayapaṭippassaddhiyo ācariyamhā . Cha nhāne anuppaññattiyo . vippakatacīvaraṃ ādāya pakkamati . @Footnote: 1 Ma. Yu. vinayādhammikena ca . 2 Yu. subhapañcakāti . 3 idaṃ pāṭhadavyaṃ atirekaṃ @viya dissati uddāne anāgatattā. yuropiyapotthakepi na dissati. Vippakatacīvaraṃ samādāya pakkamati. [989] Chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo asekhena sīlakkhandhena samannāgato hoti asekhena samādhikkhandhena samannāgato hoti asekhena paññākhandhena samannāgato hoti asekhena vimuttikkhandhena samannāgato hoti asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti dasavasso vā hoti atirekadasavasso vā. {989.1} Aparehipi chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo attanā asekhena sīlakkhandhena samannāgato hoti paraṃ asekhe sīlakkhandhe samādapetā attanā asekhena samādhikkhandhena samannāgato hoti paraṃ asekhe samādhikkhandhe samādapetā attanā asekhena paññākhandhena samannāgato hoti paraṃ asekhe paññākhandhe samādapetā attanā asekhena vimuttikkhandhena samannāgato hoti paraṃ asekhe vimuttikkhandhe samādapetā attanā asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti paraṃ asekhe vimuttiñāṇadassanakkhandhe samādapetā dasavasso vā hoti atirekadasavasso vā. {989.2} Aparehipi chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo saddho hoti hirimā hoti ottappī hoti āraddhaviriyo Hoti upaṭṭhitassati hoti dasavasso vā hoti atirekadasavasso vā. {989.3} Aparehipi chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo na adhisīle sīlavipanno hoti na ajjhācāre ācāravipanno hoti na atidiṭṭhiyā diṭṭhivipanno hoti bahussuto hoti paññavā hoti dasavasso vā hoti atirekadasavasso vā. {989.4} Aparehipi chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā uppannaṃ 1- anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā uppannaṃ kukkuccaṃ dhammato vinodetuṃ vā vinodāpetuṃ 2- vā āpattiṃ jānāti āpattiyā vuṭṭhānaṃ jānāti dasavasso vā hoti atirekadasavasso vā. {989.5} Aparehipi chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā abhisamācārikāya sikkhāya sikkhāpetuṃ ādibrahmacarikāya sikkhāya vinetuṃ abhidhamme vinetuṃ abhivinaye vinetuṃ uppannaṃ diṭṭhigataṃ dhammato vivecetuṃ dasavasso vā hoti atirekadasavasso vā. {989.6} Aparehipi chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo āpattiṃ jānāti anāpattiṃ jānāti @Footnote: 1 Po. Ma. ayaṃ pāṭho na dissati . 2 Po. Ma. vā vinodāpetuṃ vāti ime pāṭhā @na dissanti. Lahukaṃ āpattiṃ jānāti garukaṃ āpattiṃ jānāti ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso dasavasso vā hoti atirekadasavasso vā. [990] Cha adhammikāni pātimokkhaṭṭhapanāni . cha dhammikāni pātimokkhaṭṭhapanānīti. Chakkaṃ niṭṭhitaṃ tassuddānaṃ [991] Agāravā gāravā ca vinītā sāmicīpi ca samuṭṭhānā chedanā ceva ākārānisaṃsena ca paramāni ca chārattaṃ cīvaraṃ rajanāni ca 1- kāyato cittato cāpi vācato cittatopi ca 1- kāyavācācittato ca kammavivādameva ca anuvādā dīghaso ca tiriyaṃ nissayena ca anuppaññatti ādāya samādāya tatheva ca asekhe samādapetā saddho adhisīlena ca gilānābhisamācāri āpattādhammadhammikāti.The Pali Tipitaka in Roman Character Volume 8 page 336-339. https://84000.org/tipitaka/read/roman_read.php?B=8&A=6846 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=6846 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=988&items=4 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=81 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=988 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10606 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10606 Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]