ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [988]  Cha  agāravā  .  cha  gāravā  .  cha  vinītavatthūni  .  cha
sāmīciyo   .   cha   āpattisamuṭṭhānā  .  cha  chedanakā  āpattiyo .
Chahākārehi   āpattiṃ   āpajjati   .   cha  ānisaṃsā  vinayadhare  .  cha
paramāni   .   chārattaṃ   ticīvarena  vippavasitabbaṃ  .  cha  cīvarāni  .  cha
rajanāni   .   cha   āpattiyo   kāyato   ca   cittato  ca  samuṭṭhahanti
na   vācato   .   cha  āpattiyo  vācato  ca  cittato  ca  samuṭṭhahanti
na   kāyato   .  cha  āpattiyo  kāyato  ca  vācato  ca  cittato  ca
samuṭṭhahanti  .  cha  kammāni  .  cha  vivādamūlāni  .  cha  anuvādamūlāni.
Cha   sārāṇīyā   dhammā   3-   .  dīghaso  cha  vidatthiyo  sugatavidatthiyā
tiriyaṃ   cha   vidatthiyo   .   cha   nissayapaṭippassaddhiyo   ācariyamhā .
Cha   nhāne   anuppaññattiyo   .   vippakatacīvaraṃ   ādāya  pakkamati .
@Footnote: 1 Ma. Yu. vinayādhammikena ca .  2 Yu. subhapañcakāti .  3 idaṃ pāṭhadavyaṃ atirekaṃ
@viya dissati uddāne anāgatattā. yuropiyapotthakepi na dissati.
Vippakatacīvaraṃ samādāya pakkamati.
     [989]    Chahaṅgehi    samannāgatena   bhikkhunā   upasampādetabbaṃ
nissayo     dātabbo     sāmaṇero     upaṭṭhāpetabbo     asekhena
sīlakkhandhena   samannāgato   hoti  asekhena  samādhikkhandhena  samannāgato
hoti       asekhena       paññākhandhena      samannāgato      hoti
asekhena vimuttikkhandhena samannāgato hoti asekhena vimuttiñāṇadassanakkhandhena
samannāgato         hoti        dasavasso        vā        hoti
atirekadasavasso vā.
     {989.1}     Aparehipi    chahaṅgehi    samannāgatena    bhikkhunā
upasampādetabbaṃ    nissayo    dātabbo    sāmaṇero   upaṭṭhāpetabbo
attanā   asekhena   sīlakkhandhena   samannāgato   hoti   paraṃ   asekhe
sīlakkhandhe   samādapetā  attanā  asekhena  samādhikkhandhena  samannāgato
hoti   paraṃ   asekhe   samādhikkhandhe   samādapetā   attanā  asekhena
paññākhandhena    samannāgato    hoti    paraṃ    asekhe    paññākhandhe
samādapetā     attanā     asekhena    vimuttikkhandhena    samannāgato
hoti   paraṃ   asekhe   vimuttikkhandhe   samādapetā   attanā  asekhena
vimuttiñāṇadassanakkhandhena     samannāgato     hoti     paraṃ     asekhe
vimuttiñāṇadassanakkhandhe     samādapetā     dasavasso     vā     hoti
atirekadasavasso vā.
     {989.2}     Aparehipi    chahaṅgehi    samannāgatena    bhikkhunā
upasampādetabbaṃ    nissayo    dātabbo    sāmaṇero   upaṭṭhāpetabbo
saddho    hoti    hirimā    hoti    ottappī    hoti   āraddhaviriyo
Hoti    upaṭṭhitassati   hoti   dasavasso   vā   hoti   atirekadasavasso
vā.
     {989.3}     Aparehipi    chahaṅgehi    samannāgatena    bhikkhunā
upasampādetabbaṃ    nissayo    dātabbo    sāmaṇero   upaṭṭhāpetabbo
na   adhisīle   sīlavipanno   hoti  na  ajjhācāre  ācāravipanno  hoti
na    atidiṭṭhiyā    diṭṭhivipanno    hoti    bahussuto   hoti   paññavā
hoti dasavasso vā hoti atirekadasavasso vā.
     {989.4}     Aparehipi    chahaṅgehi    samannāgatena    bhikkhunā
upasampādetabbaṃ    nissayo    dātabbo    sāmaṇero   upaṭṭhāpetabbo
paṭibalo   hoti  antevāsiṃ  vā  saddhivihāriṃ  vā  gilānaṃ  upaṭṭhātuṃ  vā
upaṭṭhāpetuṃ   vā  uppannaṃ  1-  anabhiratiṃ  vūpakāsetuṃ  vā  vūpakāsāpetuṃ
vā   uppannaṃ   kukkuccaṃ  dhammato  vinodetuṃ  vā  vinodāpetuṃ  2-  vā
āpattiṃ   jānāti   āpattiyā   vuṭṭhānaṃ  jānāti  dasavasso  vā  hoti
atirekadasavasso vā.
     {989.5}     Aparehipi    chahaṅgehi    samannāgatena    bhikkhunā
upasampādetabbaṃ    nissayo    dātabbo    sāmaṇero   upaṭṭhāpetabbo
paṭibalo   hoti   antevāsiṃ   vā   saddhivihāriṃ    vā  abhisamācārikāya
sikkhāya    sikkhāpetuṃ   ādibrahmacarikāya   sikkhāya   vinetuṃ   abhidhamme
vinetuṃ    abhivinaye    vinetuṃ   uppannaṃ   diṭṭhigataṃ   dhammato   vivecetuṃ
dasavasso vā hoti atirekadasavasso vā.
     {989.6}     Aparehipi    chahaṅgehi    samannāgatena    bhikkhunā
upasampādetabbaṃ         nissayo         dātabbo        sāmaṇero
upaṭṭhāpetabbo      āpattiṃ      jānāti      anāpattiṃ     jānāti
@Footnote: 1 Po. Ma. ayaṃ pāṭho na dissati .  2 Po. Ma. vā vinodāpetuṃ vāti ime pāṭhā
@na dissanti.
Lahukaṃ    āpattiṃ   jānāti   garukaṃ   āpattiṃ   jānāti   ubhayāni   kho
panassa    pātimokkhāni    vitthārena   svāgatāni   honti   suvibhattāni
suppavattīni    suvinicchitāni    suttaso    anubyañjanaso   dasavasso   vā
hoti atirekadasavasso vā.
     [990]   Cha   adhammikāni   pātimokkhaṭṭhapanāni   .  cha  dhammikāni
pātimokkhaṭṭhapanānīti.
                       Chakkaṃ niṭṭhitaṃ
                        tassuddānaṃ
     [991] Agāravā gāravā ca            vinītā sāmicīpi ca
        samuṭṭhānā chedanā ceva          ākārānisaṃsena ca
        paramāni ca chārattaṃ                 cīvaraṃ rajanāni ca 1-
        kāyato cittato cāpi              vācato cittatopi ca 1-
        kāyavācācittato ca               kammavivādameva ca
        anuvādā dīghaso ca                 tiriyaṃ nissayena ca
        anuppaññatti ādāya          samādāya tatheva ca
        asekhe samādapetā                saddho adhisīlena ca
        gilānābhisamācāri                 āpattādhammadhammikāti.



             The Pali Tipitaka in Roman Character Volume 8 page 336-339. https://84000.org/tipitaka/read/roman_read.php?B=8&A=6846              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=6846              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=988&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=81              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=988              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10606              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10606              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]