ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [71]    Bhūtagāmapātabyatāya    pācittiyaṃ   kattha   paññattanti  .
Āḷaviyā   paññattaṃ  .  kaṃ  ārabbhāti  .  āḷavike  bhikkhū  ārabbha .
Kismiṃ    vatthusminti    .    āḷavikā    bhikkhū   rukkhaṃ   chindiṃsu   tasmiṃ
vatthusmiṃ   .   ekā   paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   tīhi
samuṭṭhānehi samuṭṭhāti .pe.
     [72]   Aññavādake   vihesake   pācittiyaṃ   kattha  paññattanti .
Kosambiyā    paññattaṃ    .   kaṃ   ārabbhāti   .   āyasmantaṃ   channaṃ
ārabbha   .   kismiṃ   vatthusminti   .   āyasmā   channo   saṅghamajjhe
āpattiyā   anuyuñjiyamāno   aññenaññaṃ   paṭicari   tasmiṃ   vatthusmiṃ  .
Ekā   paññatti   ekā   anuppaññatti   .   channaṃ  āpattisamuṭṭhānānaṃ

--------------------------------------------------------------------------------------------- page34.

Tīhi samuṭṭhānehi samuṭṭhāti .pe. [73] Ujjhāpanake khīyanake pācittiyaṃ kattha paññattanti . Rājagahe paññattaṃ . kaṃ ārabbhāti . mettiyabhummajake bhikkhū ārabbha . kismiṃ vatthusminti . mettiyabhummajakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ bhikkhū ujjhāpesuṃ tasmiṃ vatthusmiṃ . ekā paññatti ekā anuppaññatti . channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti .pe. [74] Saṅghikaṃ mañcaṃ vā pīṭhaṃ vā bhisiṃ vā kocchaṃ vā ajjhokāse santharitvā anuddharitvā anāpucchā pakkamantassa pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . sambahule bhikkhū ārabbha . kismiṃ vatthusminti . Sambahulā bhikkhū saṅghikaṃ senāsanaṃ ajjhokāse santharitvā anuddharitvā anāpucchā pakkamiṃsu tasmiṃ vatthusmiṃ . ekā paññatti ekā anuppaññatti . channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti (kaṭhinake) .pe. [75] Saṅghike vihāre seyyaṃ santharitvā anuddharitvā anāpucchā pakkamantassa pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . Kaṃ ārabbhāti . sattarasavaggiye bhikkhū ārabbha . kismiṃ vatthusminti. Sattarasavaggiyā bhikkhū saṅghike vihāre seyyaṃ santharitvā anuddharitvā anāpucchā pakkamiṃsu tasmiṃ vatthusmiṃ . ekā

--------------------------------------------------------------------------------------------- page35.

Paññatti . channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti (kaṭhinake) .pe. [76] Saṅghike vihāre jānaṃ pubbūpagataṃ bhikkhuṃ anupakhajja seyyaṃ kappentassa pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . Kaṃ ārabbhāti . chabbaggiye bhikkhū ārabbha . kismiṃ vatthusminti . Chabbaggiyā bhikkhū there bhikkhū anupakhajja seyyaṃ kappesuṃ tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato .pe. [77] Bhikkhuṃ kupitena anattamanena saṅghikā vihārā nikkaḍḍhantassa pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . chabbaggiye bhikkhū ārabbha . kismiṃ vatthusminti . Chabbaggiyā bhikkhū kupitā anattamanā bhikkhū saṅghikā vihārā nikkaḍḍhiṃsu tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti .pe. [78] Saṅghike vihāre upari vehāsakuṭiyā āhaccapādakaṃ mañcaṃ vā pīṭhaṃ vā abhinisīdantassa pācittiyaṃ kattha paññattanti . Sāvatthiyā paññattaṃ . kaṃ ārabbhāti . aññataraṃ bhikkhuṃ ārabbha . Kismiṃ vatthusminti . aññataro bhikkhu saṅghike vihāre upari vehāsakuṭiyā āhaccapādakaṃ mañcaṃ sahasā abhinisīdi tasmiṃ vatthusmiṃ .

--------------------------------------------------------------------------------------------- page36.

Ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti siyā kāyato samuṭṭhāti na vācato na cittato siyā kāyato ca cittato ca samuṭṭhāti na vācato .pe. [79] Dvittipariyāye adhiṭṭhahitvā taduttariṃ adhiṭṭhahantassa pācittiyaṃ kattha paññattanti . kosambiyā paññattaṃ . kaṃ ārabbhāti . āyasmantaṃ channaṃ ārabbha . kismiṃ vatthusminti . Āyasmā channo katapariyositaṃ vihāraṃ punappunaṃ chādāpesi punappunaṃ limpāpesi atibhāriko vihāro paripati tasmiṃ vatthusmiṃ . Ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti .pe. [80] Jānaṃ sappāṇakaṃ udakaṃ tiṇaṃ vā mattikaṃ vā siñcantassa pācittiyaṃ kattha paññattanti . āḷaviyā paññattaṃ . kaṃ ārabbhāti . āḷavike bhikkhū ārabbha . kismiṃ vatthusminti . Āḷavikā bhikkhū jānaṃ sappāṇakaṃ udakaṃ tiṇampi mattikampi siñciṃsu tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti .pe. Bhūtagāmavaggo dutiyo. Tassuddānaṃ [81] Rukkhupacchedanañceva pesuññujjhāpanena ca ajjhokāso vihāro ca anupakhajjanikaḍḍhanā

--------------------------------------------------------------------------------------------- page37.

Vehāsakuṭilepanā sappāṇakavisiñcananti. ------------


             The Pali Tipitaka in Roman Character Volume 8 page 33-37. https://84000.org/tipitaka/read/roman_read.php?B=8&A=687&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=687&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=71&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=71              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]