![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[998] Nava āghātavatthūni. Nava āghātapaṭivinayā. Nava vinītavatthūni. Nava paṭhamāpattikā . navahi saṅgho bhijjati . nava @Footnote: 1 Ma. yācati . 2 Sī. Yu. yāvatatiyaṃ dūsanā. Paṇītabhojanāni . navamaṃsehi dukkaṭaṃ . nava pātimokkhuddesā . nava paramāni . nava taṇhāmūlakā dhammā . navavidhamānā . nava cīvarāni adhiṭṭhātabbāni . nava cīvarāni na vikappetabbāni . dīghaso nava vidatthiyo sugatavidatthiyā . nava adhammikāni dānāni . nava adhammikā paṭiggahā . nava adhammikā paribhogā . tīṇi dhammikāni dānāni . Tayo dhammikā paṭiggahā . tayo dhammikā paribhogā . nava adhammikā saññattiyo . nava dhammikā saññattiyo . adhammakamme dve navakāni . dhammakamme dve navakāni . nana adhammikāni pātimokkhaṭṭhapanāni. Nava dhammikāni pātimokkhaṭṭhapanānīti. Navakaṃ niṭṭhitaṃ. Tassuddānaṃ [999] Āghātavatthuvinayā vinītā paṭhamena ca bhijjati ca paṇītañca maṃsuddesaparamāni ca taṇhā mānā adhiṭṭhānā vikappe ca vidatthiyo dānā paṭiggahā bhogā tividhā puna dhammikā adhammadhammasaññatti duve dve navakāni ca pātimokkhaṭṭhapanāni adhammadhammikāni cāti.The Pali Tipitaka in Roman Character Volume 8 page 346-347. https://84000.org/tipitaka/read/roman_read.php?B=8&A=7069 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=7069 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=998&items=2 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=84 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=998 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10698 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10698 Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]