![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[1004] Ekādasa puggalā anupasampannā na upasampādetabbā upasampannā nāsetabbā . ekādasa pādukā akappiyā . Ekādasa pattā akappiyā . ekādasa cīvarāni akappiyāni . Ekādasa yāvatatiyakā . bhikkhunīnaṃ ekādasa antarāyikā dhammā pucchitabbā . ekādasa cīvarāni adhiṭṭhātabbāni . ekādasa cīvarāni na vikappetabbāni . ekādase aruṇuggamane nissaggiyaṃ hoti . ekādasa gaṇṭhikā kappiyā . ekādasa vīthā 3- kappiyā. Ekādasa paṭhaviyo akappiyā . ekādasa paṭhaviyo kappiyā . Ekādasa nissayapaṭippassaddhiyo . ekādasa puggalā avandiyā . Ekādasa paramāni . ekādasa varāni yāciṃsu. Ekādasa sīmādosā. Akkosakaparibhāsake puggale ekādasa ādīnavā pāṭikaṅkhā . Mettāya cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ekādasānisaṃsā @Footnote: 1 Yu. pesuññā. Sī. pesuñño . 2 Ma. senāni . 3 Po. Ma. Yu. vidhā. Pāṭikaṅkhā sukhaṃ supati sukhaṃ paṭibujjhati na pāpakaṃ supinaṃ passati manussānaṃ piyo hoti amanussānaṃ piyo hoti devatā rakkhanti nāssa aggi vā visaṃ vā satthaṃ vā kamati tuvaṭaṃ cittaṃ samādhiyati mukhavaṇṇo vippasīdati asammūḷho kālaṃ karoti uttariṃ appaṭivijjhanto brahmalokūpago hoti mettāya cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ime ekādasānisaṃsā pāṭikaṅkhāti. Ekādasakaṃ niṭṭhitaṃ. Tassuddānaṃ [1005] Nāsetabbā pādukā ca pattā ca cīvarāni ca tatiyā pucchitabbā ca adhiṭṭhānavikappanā aruṇā gaṇṭhikā vīthā 1- akappiyā ca kappiyaṃ nissayāvandiyā ceva paramāni varāni ca sīmādosā ca akkosā mettāyekādasā katāti 2-. Ekuttarikaṃ niṭṭhitaṃ. Tassuddānaṃ [1006] Ekakā ca dukā ceva tikā ca catupañcakā chasattaṭṭhanavakā ca dasaekādasāni ca hitāya sabbasattānaṃ ñātadhammena tādinā ekuttarikā vimalā mahāvīrena desitāti. @Footnote: 1 Po. Ma. Yu. vidhā . 2 Po. mettāyekādasakkatāti.The Pali Tipitaka in Roman Character Volume 8 page 352-353. https://84000.org/tipitaka/read/roman_read.php?B=8&A=7184 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=7184 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1004&items=3 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=86 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1004 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10758 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10758 Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]