![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Uposathādipucchāvissajjanā [1007] Uposathakammassa ko ādi kiṃ majjhe kiṃ pariyosānaṃ. Pavāraṇākammassa ko ādi kiṃ majjhe kiṃ pariyosānaṃ . Tajjanīyakammassa .pe. niyassakammassa .pe. pabbājanīyakammassa .pe. paṭisāraṇīyakammassa .pe. ukkhepanīyakammassa .pe. Parivāsadānassa .pe. mūlāya paṭikassanāya .pe. mānattadānassa .pe. abbhānassa .pe. upasampadākammassa ko ādi kiṃ majjhe kiṃ pariyosānaṃ . tajjanīyakammassa paṭippassaddhiyā ko ādi kiṃ majjhe kiṃ pariyosānaṃ . niyassakammassa paṭippassaddhiyā .pe. Pabbājanīyakammassa paṭippassaddhiyā .pe. paṭisāraṇīyakammassa paṭippassaddhiyā .pe. ukkhepanīyakammassa paṭippassaddhiyā ko ādi kiṃ majjhe kiṃ pariyosānaṃ . sativinayassa ko ādi kiṃ majjhe kiṃ pariyosānaṃ .pe. amūḷhavinayassa .pe. tassapāpiyasikāya .pe. tiṇavatthārakassa .pe. bhikkhunovādakasammatiyā .pe. Ticīvarena avippavāsasammatiyā .pe. santhatasammatiyā .pe. Rūpiyacchaḍḍakasammatiyā .pe. sāṭiyagāhāpakasammatiyā .pe. Pattagāhāpakasammatiyā .pe. daṇḍasammatiyā .pe. sikkāsammatiyā .pe. Daṇḍasikkāsammatiyā ko ādi kiṃ majjhe kiṃ pariyosānaṃ. [1008] Uposathakammassako ādi kiṃ majjhe kiṃ pariyosānanti. Uposathakammassa sāmaggī ādi kiriyā majjhe niṭṭhānaṃ pariyosānaṃ . Pavāraṇākammassa ko ādi kiṃ majjhe kiṃ pariyosānanti. Pavāraṇākammassa sāmaggī ādi kiriyā majjhe niṭṭhānaṃ pariyosānaṃ . Tajjanīyakammassa ko ādi kiṃ majjhe kiṃ pariyosānanti . tajjanīyakammassa vatthu ca puggalo ca ādi ñatti majjhe kammavācā pariyosānaṃ . niyassakammassa .pe. Pabbājanīyakammassa paṭisāraṇīyakammassa ukkhepanīyakammassa parivāsadānassa mūlāya paṭikassanāya mānattadānassa abbhānassa ko ādi kiṃ majjhe kiṃ pariyosānanti . Abbhānassa vatthu ca puggalo ca ādi ñatti majjhe kammavācā pariyosānaṃ. {1008.1} Upasampadākammassa ko ādi kiṃ majjhe kiṃ pariyosānanti. Upasampadākammassa puggalo ādi ñatti majjhe kammavācā pariyosānaṃ. Tajjanīyakammassa paṭippassaddhiyā ko ādi kiṃ majjhe kiṃ pariyosānanti. Tajjanīyakammassa paṭippassaddhiyā sammāvattanā ādi ñatti majjhe kammavācā pariyosānaṃ . niyassakammassa .pe. pabbājanīyakammassa paṭisāraṇīyakammassa ukkhepanīyakammassa paṭippassaddhiyā ko ādi kiṃ majjhe kiṃ pariyosānanti . ukkhepanīyakammassa paṭippassaddhiyā sammāvattanā ādi ñatti majjhe kammavācā pariyosānaṃ . Sativinayassa ko ādi kiṃ majjhe kiṃ pariyosānanti . sativinayassa Vatthu ca puggalo ca ādi ñatti majjhe kammavācā pariyosānaṃ . Amūḷhavinayassa .pe. tassapāpiyasikāya tiṇavatthārakassa bhikkhunovādakasammatiyā ticīvarena avippavāsasammatiyā santhatasammatiyā rūpiyacchaḍḍakasammatiyā sāṭiyagāhāpakasammatiyā pattagāhāpakasammatiyā daṇḍasammatiyā sikkāsammatiyā daṇḍasikkāsammatiyā ko ādi kiṃ majjhe kiṃ pariyosānanti . Daṇḍasikkāsammatiyā vatthu ca puggalo ca ādi ñatti majjhe kammavācā pariyosānaṃ. -------------The Pali Tipitaka in Roman Character Volume 8 page 354-356. https://84000.org/tipitaka/read/roman_read.php?B=8&A=7219 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=7219 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1007&items=2 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=87 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1007 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10804 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10804 Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]