ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

                                       Gāthāsaṅgaṇikaṃ
     [1016] Ekaṃsaṃ cīvaraṃ katvā            paggaṇhitvāna añjaliṃ
                āsiṃsamānarūpo va            kissa tvaṃ idhamāgato.
                          Dvīsu vinayesu [1]- paññattā
                          uddesaṃ āgacchanti uposathesu
                          kati te sikkhāpadā honti
                          katīsu nagaresu paññattā.
                Bhaddako te ummaṅgo            yoniso paripucchasi
                taggha te ahamakkhissaṃ            yathāpi 2- kusalo tathā.
                          Dvīsu vinayesu [1]- paññattā
                          uddesaṃ āgacchanti uposathesu
                          aḍḍhuḍḍhasatāni te honti
                          sattasu nagaresu 3- paññattā.
     [1017]  Katamesu sattasu nagaresu paññattā.
                          Iṅgha me tvaṃ 4- byākara naṃ 5-.
                          Tava 6- vacanapathaṃ nisāmayitvā
                          paṭipajjema hitāya no siyā 7-.
         Vesāliyā rājagahe            sāvatthiyā ca āḷaviyā
         kosambiyā ca sakkesu            bhaggesu ceva paññattā.
@Footnote: 1 Ma. ye. .  2 Ma. yathāsi .  3 sattanagaresu ?  4 Yu. taṃ .  5 Yu. byākaraṇaṃ.
@6 Sī. ayaṃ pāṭho na dissati. Ma. Yu. taṃ .  7 Po. siyāti.
     [1018] Kati vesāliyā paññattā       kati rājagahe katā
         sāvatthiyā kati honti 1-               kati āḷaviyā katā 2-
         kati kosambiyā paññattā            kati sakkesu vuccanti
         kati bhaggesu paññattā                 taṃ me akkhāhi pucchito.
         Dasavesāliyā paññattā               ekavīsā 3- rājagahe katā
         chaūnatīṇi satāni                           sabbe sāvatthiyā katā
         cha āḷaviyā paññattā                 aṭṭha kosambiyā katā
         aṭṭha sakkesu vuccanti                    tayo bhaggesu paññattā.
         Ye vesāliyā paññattā               te suṇohi yathākathaṃ 4-.
         Methunaṃ viggahuttari 5-                    atirekañca kāḷakaṃ
         bhūtaṃ paramparābhattaṃ                       dantapoṇena acelako
         bhikkhunīsu ca akkoso                      dasete vesāliyā katā.
         Ye rājagahe paññattā                 te suṇohi yathākathaṃ 4-.
         Adinnādānaṃ rājagahe                   dve ca anuddhaṃsanā 6-
                          dvepi ca bhedā antaravāsakaṃ
                          rūpiyaṃ suttaṃ ujjhāpanakena ca
@Footnote: 1 paññattā ?  2 Yu. tathā .  3 Sī. Yu. ekavīsaṃ .  4 Ma. Yu. yathātathaṃ.
@5 Sī. Ma. Yu. methunaviggahuttari.
@6 Ma.    adinnādānaṃ rājagahe              dve anuddhaṃsanā dvepi ca bhedā
@        antaravāsakaṃ rūpiyaṃ suttaṃ               ujjhāpanena ca pācitapiṇḍaṃ
@        gaṇabhojanaṃ vikāle ca                    cārittaṃ nhānaṃ ūnavīsati.
                          Pācitapiṇḍaṃ gaṇabhojanaṃ vikāle
                          cārittaṃ nhānaṃ ūnavīsa
         cīvaraṃ datvā vosāsantī                  ete rājagahe katā.
         Giraggacariyā tattheva 1-                 chandadānena ekavīsati.
         Ye sāvatthiyā paññattā              te suṇohi yathākathaṃ.
         Pārājikāni cattāri                     saṅghādisesā bhavanti soḷasa
         aniyatā [2]- dve honti               nissaggiyā catuvīsati
         chappaññāsasatañceva                  khuddakāni pavuccare 3-
                          dasa gārayhā dvesattati sekhiyā.
         Chaūnatīṇi satāni                          sabbe sāvatthiyā katā.
         Ye āḷaviyā paññattā               te suṇohi yathākathaṃ.
         Kuṭikosiyaseyyā ca                       khaṇane gaccha devate
         sappāṇakañca siñcanti               cha ete āḷaviyā katā.
         Ye kosambiyā paññattā             te suṇohi yathākathaṃ.
         Mahāvihāro dovacassaṃ                   aññaṃ dvāraṃ surāya ca
         anādariyaṃ sahadhammo ca                  payopānena aṭṭhamaṃ.
         Ye sakkesu paññattā                 te suṇohi yathākathaṃ.
         Eḷakalomāni patto ca                 ovādopi ca 4- bhesajjaṃ
         sūci āraññako ceva                    cha ete 5- kāpilavatthave.
@Footnote: 1 Sī. Yu. tatheva .  2 Ma. Yu. ca .  3 Ma. Yu. pavuccanti .  4 Ma. Yu. ovādo
@ceva .  5 Ma. aṭṭhete.
         Udake suddhiyā ovādo                 bhikkhunīsu pavuccati 1-.
         Ye bhaggesu paññattā                  te suṇohi yathākathaṃ.
         Samādahitvā visibbenti               sāmisena sasitthakaṃ.
         Pārājikāni cattāri                     saṅghādisesāni bhavanti satta
         nissaggiyāni aṭṭha                       dvattiṃsati ca khuddakā 2-
             dvegārayhā tayo sekhā chappaññāsa [3]-
             chasu nagaresu paññattā buddhenādiccabandhunā
             chaūnatīṇi satāni      sabbe sāvatthiyā katā
             [4]- Gotamena yasassinā.
     [1019] Yantvaṃ apucchimhā akittayī no
                          tantaṃ byākataṃ anaññathā.
                          Aññantaṃ pucchāma 5- tadiṅgha brūhi.
         Garukaṃ lahukaṃ cāpi                          sāvasesaṃ anavasesaṃ
         duṭṭhullañca aduṭṭhullaṃ                ye ca yāvatatiyakā
                          sādhāraṇaṃ asādhāraṇaṃ
                      vipattiyo ca yehi samathehi sammanti
                      sabbāni petāni viyākarohi.
                      Handa vākyaṃ suṇoma te.
         Ekatiṃsā ye garukā                       aṭṭhettha anavasesā
@Footnote: 1 Ma. Yu. pavuccanti .  2 Ma. Yu. dvattiṃsa khuddakā .  3 Ma. sikkhāpadā.
@4 Ma. kāraṇikena buddhena .  5 Ma. Yu. pucchāmi.
         Ye garukā te duṭṭhullā                 ye duṭṭhullā sā sīlavipatti.
         Pārājikaṃ saṅghādiseso                 sīlavipattīti vuccati.
         Thullaccayaṃ pācittiyaṃ                     pāṭidesanīyaṃ dukkaṭaṃ
         dubbhāsitaṃ yocāyaṃ                       akkosati hassādhippāyo.
                Ayaṃ sā ācāravipattisammatā.
     [1020] Viparītadiṭṭhiṃ gaṇhanti             asaddhammehi purakkhatā
                abbhācikkhanti sambuddhaṃ        duppaññā mohapārutā
                        ayaṃ sā diṭṭhivipattisammatā.
     [1021]  Ājīvahetu  ājīvakāraṇā  pāpiccho  icchāpakato  asantaṃ
abhūtaṃ     uttarimanussadhammaṃ     ullapati     ājīvahetu     ājīvakāraṇā
sañcarittaṃ   samāpajjati   ājīvahetu   ājīvakāraṇā   yo   te  vihāre
vasati    so    bhikkhu    arahāti    bhaṇati    ājīvahetu   ājīvakāraṇā
bhikkhu    paṇītabhojanāni    attano    atthāya    viññāpetvā    bhuñjati
ājīvahetu    ājīvakāraṇā   bhikkhunī   paṇītabhojanāni   attano   atthāya
viññāpetvā    bhuñjati   ājīvahetu   ājīvakāraṇā   bhikkhu   sūpaṃ   vā
odanaṃ vā agilāno attano atthāya viññāpetvā bhuñjati.
              Ayaṃ sā ājīvavipattisammatā.
     [1022] Ekādasa yāvatatiyakā           te suṇohi yathākathaṃ.
                Ukkhittānuvattikā              aṭṭha yāvatatiyakā
                ariṭṭho caṇḍakālī ca            ime te yāvatatiyakā.
     [1023]   Kati   chedanakāni   kati  bhedanakāni  kati  uddālanakāni
kati     anaññapācittiyāni     kati    bhikkhusammatiyo    kati    sāmīciyo
kati paramāni
                kati jānanti paññattā        buddhenādiccabandhunā.
     Cha    chedanakāni   ekaṃ   bhedanakaṃ   ekaṃ   uddālanakaṃ   cattāri
anaññapācittiyāni     catasso     bhikkhusammatiyo     satta     sāmīciyo
cuddasa paramāni
                soḷasa jānanti paññattā    buddhenādiccabandhunā.



             The Pali Tipitaka in Roman Character Volume 8 page 360-365. https://84000.org/tipitaka/read/roman_read.php?B=8&A=7315              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=7315              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1016&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=89              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1016              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10852              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10852              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]