ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [1035] Pārājikanti yaṃ vuttaṃ             taṃ suṇohi yathākathaṃ.
                Cutoparaddho bhaṭṭho ca            saddhammehi 2- niraṅkato
                saṃvāsopi ca 3- tahiṃ natthi       tenetaṃ iti vuccati.
     [1036] Saṅghādisesoti yaṃ vuttaṃ          taṃ suṇohi yathākathaṃ.
                Saṅgho va deti parivāsaṃ           mūlāya paṭikassati
                mānattaṃ deti abbheti          tenetaṃ iti vuccati.
     [1037] Aniyatoti yaṃ vuttaṃ                 taṃ suṇohi yathākathaṃ.
                Aniyato na niyato                 anekaṃsikataṃ padaṃ
                tiṇṇamaññataraṃ ṭhānaṃ           aniyatoti pavuccati.
     [1038] Thullaccayanti yaṃ vuttaṃ            taṃ suṇohi yathākathaṃ.
@Footnote: 1 Ma. ca .  2 Po. Ma. saddhammā hi .  3 Po. Ma. casaddo natthi. Yu. pisaddo natthi.

--------------------------------------------------------------------------------------------- page369.

Ekassa mūle yo deseti yo ca taṃ paṭiggaṇhati accayo tena samo natthi tenetaṃ iti vuccati. [1039] Nissaggiyanti yaṃ vuttaṃ taṃ suṇohi yathākathaṃ. Saṅghamajjhe gaṇamajjhe ekakasseva ekato nissajjitvā yaṃ deseti 1- tenetaṃ iti vuccati. [1040] Pācittiyanti yaṃ vuttaṃ taṃ suṇohi yathākathaṃ. Pāteti kusalaṃ dhammaṃ ariyamaggaṃ aparajjhati cittasammohanaṭṭhānaṃ tenetaṃ iti vuccati. [1041] Pāṭidesanīyanti yaṃ vuttaṃ taṃ suṇohi yathākathaṃ. Bhikkhu aññātako santo kicchā laddhāya bhojanaṃ sāmaṃ gahetvā bhuñjeyya gārayhanti pavuccati. Nimantanāsu bhuñjanto 2- chandāya vosāsati tattha bhikkhunī anivāretvā tahiṃ bhuñje gārayhanti pavuccati. Saddhācittaṃ kulaṃ gantvā appabhogaṃ anāḷhiyaṃ 3- agilāno tahiṃ bhuñje gārayhanti pavuccati. Yo ce araññe viharanto sāsaṅke sabhayānake aviditaṃ tahiṃ bhuñje gārayhanti pavuccati. Bhikkhunī aññātikā santā yaṃ paresaṃ mamāyitaṃ sappi telaṃ madhu phāṇitaṃ macchamaṃsaṃ athopi khīraṃ dadhiṃ @Footnote: 1 Ma. Yu. nissajjitvāna deseti . 2 Ma. bhuñjantā. Yu. bhuñjantaṃ. @3 Ma. anāḷilaṃ.

--------------------------------------------------------------------------------------------- page370.

Sayaṃ viññāpeyya bhikkhunī gārayhapattā sugatassa sāsane. [1042] Dukkaṭanti yaṃ vuttaṃ taṃ suṇohi yathākathaṃ. Aparaddhaṃ viraddhañca khalitaṃ yañca dukkaṭaṃ yaṃ manusso kare pāpaṃ āvi vā yadi vā raho dukkaṭanti pavedenti tenetaṃ iti vuccati. [1043] Dubbhāsitanti yaṃ vuttaṃ taṃ suṇohi yathākathaṃ. Dubbhāsitaṃ durābhaṭṭhaṃ saṅkiliṭṭhañca yaṃ padaṃ yañca viññū garahanti tenetaṃ iti vuccati. [1044] Sekhiyanti yaṃ vuttaṃ taṃ suṇohi yathākathaṃ. Sekhassa sikkhamānassa ujumaggānusārino ādi cetaṃ caraṇañca mukhaṃ saññamasaṃvaro sikkhā etādisā 1- natthi tenetaṃ iti vuccati. Channamativassati vivaṭaṃ nātivassati tasmā channaṃ vivaretha evantaṃ nātivassati. Gati migānaṃ pavanaṃ ākāso pakkhinaṃ gati vibhavo gati dhammānaṃ nibbānaṃ arahato gatīti. Gāthāsaṅgaṇikaṃ niṭṭhitaṃ. Tassuddānaṃ [1045] Sattanagaresu paññattā 2- vipatti caturopi ca @Footnote: 1 Po. Ma. Yu. etādisī . 2 Yu. paññattaṃ.

--------------------------------------------------------------------------------------------- page371.

Bhikkhūnaṃ bhikkhunīnañca sādhāraṇā asādhāraṇā sāsanaṃ anuggahāya gāthāsaṅgaṇikaṃ idanti. -----------


             The Pali Tipitaka in Roman Character Volume 8 page 368-371. https://84000.org/tipitaka/read/roman_read.php?B=8&A=7489&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=7489&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1035&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=91              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1035              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]