ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [82]    Asammatena    bhikkhuniyo   ovadantassa   pācittiyaṃ   kattha
paññattanti    .    sāvatthiyā    paññattaṃ    .   kaṃ   ārabbhāti  .
Chabbaggiye   bhikkhū   ārabbha   .   kismiṃ   vatthusminti   .   chabbaggiyā
bhikkhū    asammatā    bhikkhuniyo   ovadiṃsu   tasmiṃ   vatthusmiṃ   .   atthi
tattha     paññatti     anuppaññatti    anuppannapaññattīti    .    ekā
paññatti      ekā      anuppaññatti      anuppannapaññatti      tasmiṃ
natthi   .   channaṃ   āpattisamuṭṭhānānaṃ   dvīhi   samuṭṭhānehi   samuṭṭhāti
siyā   vācato   samuṭṭhāti   na   kāyato   na  cittato  siyā  vācato
ca cittato ca samuṭṭhāti na kāyato .pe.
     [83]    Atthaṅgate   suriye   bhikkhuniyo   ovadantassa   pācittiyaṃ
kattha   paññattanti   .   sāvatthiyā   paññattaṃ   .   kaṃ  ārabbhāti .
Āyasmantaṃ   cūḷapanthakaṃ   ārabbha   .   kismiṃ   vatthusminti  .  āyasmā
cūḷapanthako   atthaṅgate   suriye   bhikkhuniyo   ovadi  tasmiṃ  vatthusmiṃ .
Ekā   paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   dvīhi   samuṭṭhānehi
samuṭṭhāti (padasodhamme) .pe.
     [84]    Bhikkhunūpassayaṃ    upasaṅkamitvā    bhikkhuniyo    ovadantassa
pācittiyaṃ  kattha  paññattanti  .  sakkesu  paññattaṃ  .  kaṃ  ārabbhāti .
Chabbaggiye   bhikkhū   ārabbha   .   kismiṃ   vatthusminti   .   chabbaggiyā

--------------------------------------------------------------------------------------------- page38.

Bhikkhū bhikkhunūpassayaṃ upasaṅkamitvā bhikkhuniyo ovadiṃsu tasmiṃ vatthusmiṃ . ekā paññatti ekā anuppaññatti . channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti (kaṭhinake) .pe. [85] Āmisahetu bhikkhū bhikkhuniyo ovadantīti bhaṇantassa pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . chabbaggiye bhikkhū ārabbha . kismiṃ vatthusminti . Chabbaggiyā bhikkhū āmisahetu bhikkhū bhikkhuniyo ovadantīti bhaṇiṃsu tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti .pe. [86] Aññātikāya bhikkhuniyā cīvaraṃ dentassa pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . aññataraṃ bhikkhuṃ ārabbha . kismiṃ vatthusminti . aññataro bhikkhu aññātikāya bhikkhuniyā cīvaraṃ adāsi tasmiṃ vatthusmiṃ . ekā paññatti ekā anuppaññatti . channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti .pe. [87] Aññātikāya bhikkhuniyā cīvaraṃ sibbentassa pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . Āyasmantaṃ udāyiṃ ārabbha . kismiṃ vatthusaminti . āyasmā udāyi aññātikāya bhikkhuniyā cīvaraṃ sibbesi tasmiṃ vatthusmiṃ . Ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi

--------------------------------------------------------------------------------------------- page39.

Samuṭṭhāti .pe. [88] Bhikkhuniyā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjantassa pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . chabbaggiye bhikkhū ārabbha . kismiṃ vatthusminti . Chabbaggiyā bhikkhū bhikkhunīhi saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjiṃsu tasmiṃ vatthusmiṃ . ekā paññatti ekā anuppaññatti . Channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti siyā kāyato samuṭṭhāti na vācato na cittato siyā kāyato ca vācato ca samuṭṭhāti na cittato siyā kāyato ca cittato ca samuṭṭhāti na vācato siyā kāyato ca vācato ca cittato ca samuṭṭhāti .pe. [89] Bhikkhuniyā saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhirūhantassa pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . chabbaggiye bhikkhū ārabbha . kismiṃ vatthusminti . Chabbaggiyā bhikkhū bhikkhunīhi saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhirūhiṃsu tasmiṃ vatthusmiṃ . ekā paññatti ekā anuppaññatti . Channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti .pe. [90] Jānaṃ bhikkhunīparipācitaṃ piṇḍapātaṃ bhuñjantassa pācittiyaṃ kattha paññattanti . rājagahe paññattaṃ . kaṃ ārabbhāti . Devadattaṃ ārabbha . kismiṃ vatthusminti . devadatto jānaṃ

--------------------------------------------------------------------------------------------- page40.

Bhikkhunīparipācitaṃ piṇḍapātaṃ bhuñji 1- tasmiṃ vatthusmiṃ . ekā paññatti ekā anuppaññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato .pe. [91] Bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappentassa pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . āsmantaṃ udāyiṃ ārabbha . kismiṃ vatthusminti . Āyasmā udāyi bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappesi tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato .pe. Ovādavaggo tatiyo. Tassuddānaṃ 2- [92] Asammato va ovādo atthaṅgataṃ upassayaṃ āmisahetu dentassa cīvaraṃ sibbanena ca saṃvidhāya gamanena nāvāya abhirūhane paripācitaṃ bhattañca raho vāpi nisīdananti. ---------


             The Pali Tipitaka in Roman Character Volume 8 page 37-40. https://84000.org/tipitaka/read/roman_read.php?B=8&A=759&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=759&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=82&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=82              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]