ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [1060]   Sammukhāvinayoti   vā   sativinayoti   vā  ime  dhammā
saṃsaṭṭhā   udāhu   visaṃsaṭṭhā   labbhā  ca  panimesaṃ  dhammānaṃ  vinibbhujitvā
vinibbhujitvā    nānākaraṇaṃ    paññāpetuṃ    .    sammukhāvinayoti    vā
amūḷhavinayoti    vā    .pe.   sammukhāvinayoti   vā   paṭiññātakaraṇanti
vā    sammukhāvinayoti    vā    yebhuyyasikāti    vā    sammukhāvinayoti
vā    tassapāpiyasikāti    vā    sammukhāvinayoti   vā   tiṇavatthārakoti
vā   ime   dhammā   saṃsaṭṭhā   udāhu   visaṃsaṭṭhā  labbhā  ca  panimesaṃ
dhammānaṃ    vinibbhujitvā    vinibbhujitvā    nānākaraṇaṃ    paññāpetuṃ  .
Sammukhāvinayoti    vā    sativinayoti    vā    ime   dhammā   saṃsaṭṭhā
no    visaṃsaṭṭhā    na    ca   labbhā   imesaṃ   dhammānaṃ   vinibbhujitvā
vinibbhujitvā    nānākaraṇaṃ    paññāpetuṃ    .    sammukhāvinayoti    vā
Amūḷhavinayoti     vā   .pe.   sammukhāvinayoti   vā   paṭiññātakaraṇanti
vā    sammukhāvinayoti    vā    yebhuyyasikāti    vā    sammukhāvinayoti
vā    tassapāpiyasikāti    vā    sammukhāvinayoti   vā   tiṇavatthārakoti
vā  ime  dhammā  saṃsaṭṭhā  no  visaṃsaṭṭhā  na  ca  labbhā imesaṃ dhammānaṃ
vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ.
     [1061]     Sammukhāvinayo    kiṃnidāno    kiṃsamudayo    kiṃjātiko
kiṃpabhavo   kiṃsambhāro   kiṃsamuṭṭhāno   .   sativinayo  .pe.  amūḷhavinayo
paṭiññātakaraṇaṃ       yebhuyyasikā      tassapāpiyasikā      tiṇavatthārako
kiṃnidāno   kiṃsamudayo   kiṃjātiko   kiṃpabhavo   kiṃsambhāro  kiṃsamuṭṭhāno .
Sammukhāvinayo       nidānanidāno      nidānasamudayo      nidānajātiko
nidānappabhavo   nidānasambhāro   nidānasamuṭṭhāno   .   sativinayo  .pe.
Amūḷhavinayo       paṭiññātakaraṇaṃ       yebhuyyasikā      tassapāpiyasikā
tiṇavatthārako       nidānanidāno      nidānasamudayo      nidānajātiko
nidānappabhavo    nidānasambhāro    nidānasamuṭṭhāno    .   sammukhāvinayo
kiṃnidāno   kiṃsamudayo   kiṃjātiko   kiṃpabhavo   kiṃsambhāro  kiṃsamuṭṭhāno .
Sativinayo     .pe.     amūḷhavinayo     paṭiññātakaraṇaṃ     yebhuyyasikā
tassapāpiyasikā     tiṇavatthārako     kiṃnidāno    kiṃsamudayo    kiṃjātiko
kiṃpabhavo    kiṃsambhāro    kiṃsamuṭṭhāno   .   sammukhāvinayo   hetunidāno
hetusamudayo   hetujātiko  hetuppabhavo  hetusambhāro  hetusamuṭṭhāno .
Sativinayo     .pe.     amūḷhavinayo     paṭiññātakaraṇaṃ     yebhuyyasikā
tassapāpiyasikā       tiṇavatthārako       hetunidāno      hetusamudayo
hetujātiko hetuppabhavo hetusambhāro hetusamuṭṭhāno.
     {1061.1}    Sammukhāvinayo    kiṃnidāno    kiṃsamudayo   kiṃjātiko
kiṃpabhavo   kiṃsambhāro   kiṃsamuṭṭhāno   .   sativinayo  .pe.  amūḷhavinayo
paṭiññātakaraṇaṃ       yebhuyyasikā      tassapāpiyasikā      tiṇavatthārako
kiṃnidāno   kiṃsamudayo   kiṃjātiko   kiṃpabhavo   kiṃsambhāro  kiṃsamuṭṭhāno .
Sammukhāvinayo   paccayanidāno   paccayasamudayo  paccayajātiko  paccayappabhavo
paccayasambhāro   paccayasamuṭṭhāno   .   sativinayo   .pe.   amūḷhavinayo
paṭiññātakaraṇaṃ       yebhuyyasikā      tassapāpiyasikā      tiṇavatthārako
paccayanidāno       paccayasamudayo      paccayajātiko      paccayappabhavo
paccayasambhāro paccayasamuṭṭhāno.
     [1062]   Sattannaṃ   samathānaṃ   kati   mūlāni  kati  samuṭṭhānā .
Sattannaṃ   samathānaṃ   chabbīsa   mūlāni   chattiṃsa   samuṭṭhānā   .  sattannaṃ
samathānaṃ    katamāni    chabbīsa    mūlāni   .   sammukhāvinayassa   cattāri
mūlāni   saṅghasammukhatā   dhammasammukhatā   vinayasammukhatā  puggalasammukhatā .
Sativinayassa     cattāri     mūlāni     .     amūḷhavinayassa    cattāri
mūlāni    .    paṭiññātakaraṇassa    dve    mūlāniyo    ca    deseti
yassa   ca   deseti  .  yebhuyyasikāya  cattāri  mūlāni  tassapāpiyasikāya
Cattāri   mūlāni   .   tiṇavatthārakassa   cattāri   mūlāni  saṅghasammukhatā
dhammasammukhatā    vinayasammukhatā   puggalasammukhatā   .   sattannaṃ   samathānaṃ
imāni  chabbīsa  mūlāni  .  sattannaṃ  samathānaṃ  katame  chattiṃsa samuṭṭhānā.
Sativinayassa   kammassa   kiriyā   karaṇaṃ   upagamanaṃ   ajjhūpagamanaṃ  adhivāsanā
appaṭikkosanā   .   amuḷhavinayassa   kammassa   .pe.   paṭiññātakaraṇassa
kammassa  .pe.  yebhuyyasikāya  kammassa  .pe.  tassapāpiyasikāya  kammassa
.pe.   tiṇavatthārakassa   kammassa   kiriyā   karaṇaṃ   upagamanaṃ  ajjhūpagamanaṃ
adhivāsanā appaṭikosanā. Sattannaṃ samathānaṃ ime chattiṃsa samuṭṭhānā.
     [1063]   Sammukhāvinayoti   vā   sativinayoti   vā  ime  dhammā
nānatthā   nānābyañjanā   udāhu   ekatthā   byañjanameva   nānaṃ .
Sammukhāvinayoti   vā   amūḷhavinayoti   vā   .pe.  sammukhāvinayoti  vā
paṭiññātakaraṇanti    vā    sammukhāvinayoti    vā    yebhuyyasikāti   vā
sammukhāvinayoti     vā     tassapāpiyasikāti     vā     sammukhāvinayoti
vā   tiṇavatthārakoti   vā   ime   dhammā   nānatthā   nānābyañjanā
udāhu    ekatthā    byañjanameva    nānaṃ   .   sammukhāvinayoti   vā
sativinayoti   vā   ime  dhammā  nānatthā  ceva  nānābyañjanā  ca .
Sammukhāvinayoti    vā    amūḷhavinayoti    vā   .pe.   sammukhāvinayoti
vā    paṭiññātakaraṇanti    vā    sammukhāvinayoti    vā   yebhuyyasikāti
vā    sammukhāvinayoti    vā    tassapāpiyasikāti   vā   sammukhāvinayoti
Vā   tiṇavatthārakoti  vā  ime  dhammā  nānatthā  ceva  nānābyañjanā
ca.
     [1064]    Vivādo    vivādādhikaraṇaṃ    vivādo   no   adhikaraṇaṃ
adhikaraṇaṃ   no   vivādo   adhikaraṇañceva   vivādo   ca   siyā  vivādo
vivādādhikaraṇaṃ    siyā    vivādo    no    adhikaraṇaṃ    siyā   adhikaraṇaṃ
no   vivādo   siyā   adhikaraṇañceva   vivādo   ca   .  tattha  katamo
vivādo    vivādādhikaraṇaṃ    .   idha   bhikkhū   vivadanti   dhammoti   vā
adhammoti    vā    .pe.    duṭṭhullā    āpattīti   vā   aduṭṭhullā
āpattīti    vā    yaṃ    tattha    bhaṇḍanaṃ   kalaho   viggaho   vivādo
nānāvādo    aññathāvādo    vipaccatāya    vohāro    medhakaṃ   ayaṃ
vivādo vivādādhikaraṇaṃ.
     {1064.1}   Tattha   katamo   vivādo  no  adhikaraṇaṃ  .  mātāpi
puttena   vivadati   puttopi   mātarā   vivadati   pitāpi  puttena  vivadati
puttopi   pitarā   vivadati   bhātāpi   bhātarā  vivadati  bhātāpi  bhaginiyā
vivadati   bhaginīpi   bhātarā   vivadati   sahāyopi   sahāyena   vivadati  ayaṃ
vivādo   no   adhikaraṇaṃ   .   tattha   katamaṃ  adhikaraṇaṃ  no  vivādo .
Anuvādādhikaraṇaṃ     āpattādhikaraṇaṃ     kiccādhikaraṇaṃ     idaṃ     adhikaraṇaṃ
no  vivādo  .  tattha  katamaṃ  adhikaraṇañceva  vivādo  ca. Vivādādhikaraṇaṃ
adhikaraṇañceva vivādo ca.
     [1065]   Anuvādo   anuvādādhikaraṇaṃ   anuvādo   no   adhikaraṇaṃ
adhikaraṇaṃ    no    anuvādo    adhikaraṇañceva    anuvādo    ca   siyā
Anuvādo    anuvādādhikaraṇaṃ    siyā   anuvādo   no   adhikaraṇaṃ   siyā
adhikaraṇaṃ    no   anuvādo   siyā   adhikaraṇañceva   anuvādo   ca  .
Tattha    katamo    anuvādo   anuvādādhikaraṇaṃ   .   idha   bhikkhū   bhikkhuṃ
anuvadanti    sīlavipattiyā    vā   ācāravipattiyā   vā   diṭṭhivipattiyā
vā   ājīvavipattiyā   vā   yo  tattha  anuvādo  anuvadanā  anullapanā
anubhaṇanā     anusampavaṅkatā     abbhussahanatā     anubalappadānaṃ    ayaṃ
anuvādo   anuvādādhikaraṇaṃ  .  tattha  katamo  anuvādo  no  adhikaraṇaṃ .
Mātāpi    puttaṃ    anuvadati    puttopi    mātaraṃ    anuvadati    pitāpi
puttaṃ     anuvadati    puttopi    pitaraṃ    anuvadati    bhātāpi    bhātaraṃ
anuvadati    bhātāpi    bhaginiṃ    anuvadati    bhaginīpi    bhātaraṃ    anuvadati
sahāyopi    sahāyaṃ    anuvadati    ayaṃ   anuvādo   no   adhikaraṇaṃ  .
Tattha   katamaṃ   adhikaraṇaṃ   no  anuvādo  .  āpattādhikaraṇaṃ  kiccādhikaraṇaṃ
vivādādhikaraṇaṃ     idaṃ     adhikaraṇaṃ     no    anuvādo    .    tattha
katamaṃ   adhikaraṇañceva   anuvādo   ca   .  anuvādādhikaraṇaṃ  adhikaraṇañceva
anuvādo ca.
     [1066]    Āpatti    āpattādhikaraṇaṃ   āpatti   no   adhikaraṇaṃ
adhikaraṇaṃ     no    āpatti    adhikaraṇañceva    āpatti    ca    siyā
āpatti    āpattādhikaraṇaṃ    siyā    āpatti    no   adhikaraṇaṃ   siyā
adhikaraṇaṃ    no    āpatti    siyā   adhikaraṇañceva   āpatti   ca  .
Tattha   katamā   āpatti   āpattādhikaraṇaṃ   .   pañcapi   āpattikkhandhā
Āpattādhikaraṇaṃ     sattapi     āpattikkhandhā     āpattādhikaraṇaṃ    ayaṃ
āpatti   āpattādhikaraṇaṃ   .   tattha  katamā  āpatti  no  adhikaraṇaṃ .
Sotāpatti    samāpatti    ayaṃ    āpatti   no   adhikaraṇaṃ   .   tattha
katamaṃ    adhikaraṇaṃ    no    āpatti    .   kiccādhikaraṇaṃ   vivādādhikaraṇaṃ
anuvādādhikaraṇaṃ    idaṃ    adhikaraṇaṃ    no   āpatti   .   tattha   katamaṃ
adhikaraṇañceva    āpatti    ca    .    āpattādhikaraṇaṃ    adhikaraṇañceva
āpatti ca.
     [1067]   Kiccaṃ   kiccādhikaraṇaṃ   kiccaṃ   no   adhikaraṇaṃ   adhikaraṇaṃ
no   kiccaṃ   kiccañceva   adhikaraṇañca   1-   siyā   kiccaṃ  kiccādhikaraṇaṃ
siyā    kiccaṃ    no   adhikaraṇaṃ   siyā   adhikaraṇaṃ   no   kiccaṃ   siyā
adhikaraṇañceva    kiccañca   .   tattha   katamaṃ   kiccaṃ   kiccādhikaraṇaṃ  .
Yā     saṅghassa    kiccayatā    karaṇīyatā    apalokanakammaṃ    ñattikammaṃ
ñattidutiyakammaṃ      ñatticatutthakammaṃ    idaṃ    kiccaṃ    kiccādhikaraṇaṃ   .
Tattha   katamaṃ   kiccaṃ   no   adhikaraṇaṃ   .   ācariyakiccaṃ   upajjhāyakiccaṃ
samānupajjhāyakiccaṃ    samānācariyakiccaṃ   idaṃ   kiccaṃ   no   adhikaraṇaṃ  .
Tattha   katamaṃ   adhikaraṇaṃ   no   kiccaṃ   .  vivādādhikaraṇaṃ  anuvādādhikaraṇaṃ
āpattādhikaraṇaṃ    idaṃ    adhikaraṇaṃ    no    kiccaṃ    .   tattha   katamaṃ
adhikaraṇañceva      kiccañca      .      kiccādhikaraṇaṃ     adhikaraṇañceva
kiccañcāti.
                              Adhikaraṇabhedaṃ niṭṭhitaṃ.
@Footnote: 1 Ma. adhikaraṇañceva kiccañca.
                                   Tassuddānaṃ.
     [1068] Adhikaraṇaṃ ukkoṭā            ākārā puggalena ca
                nidānahetupaccayā           mūlaṃ samuṭṭhānena ca
                āpatti hoti yattha ca        saṃsaṭṭhā nidānena ca 1-
                hetupaccayamūlāni             samuṭṭhānena byañjanā 2-
                vivādo adhikaraṇanti          bhedādhikaraṇe idanti.
                                     ---------
@Footnote: 1 Po. nidānapabhavā .  2 Po. byañjanaṃ.



             The Pali Tipitaka in Roman Character Volume 8 page 384-391. https://84000.org/tipitaka/read/roman_read.php?B=8&A=7797              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=7797              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1060&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=95              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1060              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]