ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [1165]   Katīhi  nu  kho  bhante  aṅgehi  samannāgatassa  bhikkhuno
kammaṃ   na   paṭippassambhetabbanti   .  pañcahupāli  aṅgehi  samannāgatassa
bhikkhuno    kammaṃ    na   paṭippassambhetabbaṃ   .   katamehi   pañcahi  .
Āpattiṃ     āpanno     kammakato    upasampādeti    nissayaṃ    deti
sāmaṇeraṃ     upaṭṭhāpeti    bhikkhunovādakasammatiṃ    sādiyati    sammatopi
bhikkhuniyo   ovadati   .  imehi  kho  upāli  pañcahaṅgehi  samannāgatassa
bhikkhuno kammaṃ na paṭippassambhetabbaṃ.
     {1165.1}  Aparehipi  upāli  pañcahaṅgehi  samannāgatassa  bhikkhuno
kammaṃ   na   paṭippassambhetabbaṃ  .  katamehi  pañcahi  .  yāya  āpattiyā
saṅghena   kammaṃ   kataṃ  hoti  taṃ  āpattiṃ  āpajjati  aññaṃ  vā  tādisikaṃ
tato  vā  pāpiṭṭhataraṃ  kammaṃ  garahati  kammike  garahati. Imehi kho upāli
pañcahaṅgehi   samannāgatassa   bhikkhuno   kammaṃ   na  paṭippassambhetabbaṃ .
Aparehipi    upāli   pañcahaṅgehi   samannāgatassa   bhikkhuno   kammaṃ   na
paṭippassambhetabbaṃ   .   katamehi   pañcahi   .   buddhassa  avaṇṇaṃ  bhāsati
dhammassa    avaṇṇaṃ    bhāsati   saṅghassa   avaṇṇaṃ   bhāsati   micchādiṭṭhiko

--------------------------------------------------------------------------------------------- page450.

Ca hoti ājīvavipanno ca . imehi kho upāli pañcahaṅgehi samannāgatassa bhikkhuno kammaṃ na paṭippassambhetabbaṃ . Aparehipi upāli pañcahaṅgehi samannāgatassa bhikkhuno kammaṃ na paṭippassambhetabbaṃ . katamehi pañcahi . alajjī ca hoti bālo ca apakatatto ca omaddakārako ca hoti vattesu sikkhāya ca na paripūrikārī . imehi kho upāli pañcahaṅgehi samannāgatassa bhikkhuno kammaṃ na paṭippassambhetabbanti. [1166] Saṅgāmāvacarena bhante bhikkhunā saṅghaṃ upasaṅkamantena kati dhamme ajjhattaṃ upaṭṭhāpetvā saṅgho upasaṅkamitabboti 1- . Saṅgāmāvacarenupāli bhikkhunā saṅghaṃ upasaṅkamantena pañca dhamme ajjhattaṃ upaṭṭhāpetvā saṅgho upasaṅkamitabbo . katame pañca . Saṅgāmāvacarenupāli bhikkhunā saṅghaṃ upasaṅkamantena nīcacittena saṅgho upasaṅkamitabbo rajoharaṇasamena cittena āsanakusalena bhavitabbaṃ nisajjakusalena there bhikkhū anupakhajjantena nave bhikkhū āsanena appaṭibāhantena yathāpaṭirūpe āsane nisīditabbaṃ anānākathikena bhavitabbaṃ atiracchānakathikena sāmaṃ vā dhammo bhāsitabbo paro vā ajjhesitabbo ariyo vā tuṇhībhāvo nātimaññitabbo sace upāli saṅgho samaggakaraṇīyāni kammāni karoti tatra ce upāli bhikkhuno nakkhamati api diṭṭhāvikammaṃ katvā upetabbā sāmaggī . taṃ kissa hetu . māhaṃ saṅghena nānatto assanti . @Footnote: 1 Yu. itisaddo natthi.

--------------------------------------------------------------------------------------------- page451.

Saṅgāmāvacarenupāli bhikkhunā saṅghaṃ upasaṅkamantena ime pañca dhamme ajjhattaṃ upaṭṭhāpetvā saṅgho upasaṅkamitabboti. [1167] Katīhi nu kho bhante aṅgehi samannāgato bhikkhu saṅghe voharanto bahujanākanto ca hoti bahujanāmanāpo ca bahujanārucito cāti . pañcahupāli aṅgehi samannāgato bhikkhu saṅghe voharanto bahujanākanto ca hoti bahujanāmanāpo ca bahujanārucito ca . Katamehi pañcahi . ussitamantī ca hoti nissitajappī ca na ca bhāsānusandhikusalo hoti na yathādhamme yathāvinaye yathāpattiyā codetā hoti na yathādhamme yathāvinaye yathāpattiyā kāretā hoti . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu saṅghe voharanto bahujanākanto ca hoti bahujanāmanāpo ca bahujanārucito ca. {1167.1} Pañcahupāli aṅgehi samannāgato bhikkhu saṅghe voharanto bahujanakanto ca hoti bahujanamanāpo ca bahujanarucito ca . Katamehi pañcahi . na ussitamantī ca hoti na nissitajappī ca bhāsānusandhikusalo ca hoti yathādhamme yathāvinaye yathāpattiyā codetā hoti yathādhamme yathāvinaye yathāpattiyā kāretā hoti . Imehi kho upāli pañcahaṅgehi samannāgato bhikkhu saṅghe voharanto bahujanakanto ca hoti bahujanamanāpo ca bahujanarucito ca. {1167.2} Aparehipi upāli pañcahaṅgehi samannāgato bhikkhu saṅghe voharanto bahujanākanto ca hoti bahujanāmanāpo

--------------------------------------------------------------------------------------------- page452.

Ca bahujanārucito ca . katamehi pañcahi . ussādetā hoti apasādetā hoti adhammaṃ gaṇhāti dhammaṃ paṭibāhati samphañca bahuṃ bhāsati. {1167.3} Imehi kho upāli pañcahaṅgehi samannāgato bhikkhu saṅghe voharanto bahujanākanto ca hoti bahujanāmanāpo ca bahujanārucito ca . pañcahupāli aṅgehi samannāgato bhikkhu saṅghe voharanto bahujanakanto ca hoti bahujanamanāpo ca bahujanarucito ca . katamehi pañcahi . na ussādetā hoti na apasādetā hoti dhammaṃ gaṇhāti adhammaṃ paṭibāhati samphañca na bahuṃ bhāsati . Imehi kho upāli pañcahaṅgehi samannāgato bhikkhu saṅghe voharanto bahujanakanto ca hoti bahujanamanāpo ca bahujanarucito ca. {1167.4} Aparehipi upāli pañcahaṅgehi samannāgato bhikkhu saṅghe voharanto bahujanākanto ca hoti bahujanāmanāpo ca bahujanārucito ca . katamehi pañcahi . pasayha vattā 1- hoti anokāsakammaṃ kārāpetvā vattā 1- hoti na yathādhamme yathāvinaye yathāpattiyā codetā hoti na yathādhamme yathāvinaye yathāpattiyā kāretā hoti na yathādiṭṭhiyā byākatā hoti . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu saṅghe voharanto bahujanākanto ca hoti bahujanāmanāpo ca bahujanārucito ca . pañcahupāli aṅgehi samannāgato bhikkhu saṅghe voharanto bahujanakanto ca hoti bahujanamanāpo ca bahujanarucito ca . katamehi pañcahi . @Footnote: 1 Po. Ma. Yu. pavattā.

--------------------------------------------------------------------------------------------- page453.

Na pasayha vattā hoti okāsakammaṃ kārāpetvā vattā hoti yathādhamme yathāvinaye yathāpattiyā codetā hoti yathādhamme yathāvinaye yathāpattiyā kāretā hoti yathādiṭṭhiyā byākatā hoti . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu saṅghe voharanto bahujanakanto ca hoti bahujanamanāpo ca bahujanarucito cāti. [1168] Kati nu kho bhante ānisaṃsā vinayapariyattiyāti . Pañcime upāli ānisaṃsā vinayapariyattiyā . katame pañca . Attano sīlakkhandho sugutto hoti surakkhito kukkuccapakatānaṃ paṭisaraṇaṃ hoti visārado saṅghamajjhe voharati paccatthike sahadhammena suniggahitaṃ niggaṇhāti saddhammaṭṭhitiyā paṭipanno hoti. Ime kho upāli pañcānisaṃsā vinayapariyattiyāti. Nappaṭippassambhanavaggo dutiyo. Tassuddānaṃ [1169] Āpanno yāya vaṇṇañca alajjī saṅgāmena ca ussitā ussādetā ca pasayha pariyattiyāti.


             The Pali Tipitaka in Roman Character Volume 8 page 449-453. https://84000.org/tipitaka/read/roman_read.php?B=8&A=9071&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=9071&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1165&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=107              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1165              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]