ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [1172]   Kati   nu   kho   bhante  adhammikā  diṭṭhāvikammāti .
Pañcime    upāli   adhammikā   diṭṭhāvikammā   .   katame   pañca  .
Anāpattiyā   diṭṭhiṃ   āvikaroti   adesanāgāminiyā   āpattiyā   diṭṭhiṃ
āvikaroti   desitāya   āpattiyā   diṭṭhiṃ   āvikaroti   catūhi   pañcahi
diṭṭhiṃ   āvikaroti   manomānasena   diṭṭhiṃ   āvikaroti   .   ime  kho
upāli   pañca   adhammikā   diṭṭhāvikammā   .  pañcime  upāli  dhammikā
diṭṭhāvikammā   .   katame   pañca   .   āpattiyā   diṭṭhiṃ  āvikaroti
desanāgāminiyā   āpattiyā   diṭṭhiṃ   āvikaroti  adesitāya  āpattiyā
diṭṭhiṃ    āvikaroti    na    catūhi    pañcahi    diṭṭhiṃ   āvikaroti   na
manomānasena   diṭṭhiṃ   āvikaroti  .  ime  kho  upāli  pañca  dhammikā
diṭṭhāvikammā   .   aparepi   upāli  pañca  adhammikā  diṭṭhāvikammā .
Katame    pañca    .    nānāsaṃvāsakassa   santike   diṭṭhiṃ   āvikaroti
nānāsīmāya    ṭhitassa    santike    diṭṭhiṃ    āvikaroti    apakatattassa
santike    diṭṭhiṃ    āvikaroti    catūhi    pañcahi    diṭṭhiṃ   āvikaroti
manomānasena   diṭṭhiṃ  āvikaroti  .  ime  kho  upāli  pañca  adhammikā
diṭṭhāvikammā   .   pañcime   upāli  dhammikā  diṭṭhāvikammā  .  katame
pañca   .   samānasaṃvāsakassa   santike   diṭṭhiṃ   āvikaroti  samānasīmāya
ṭhitassa    santike    diṭṭhiṃ    āvikaroti   pakatattassa   santike   diṭṭhiṃ
āvikaroti   na   catūhi   pañcahi   diṭṭhiṃ   āvikaroti   na  manomānasena
diṭṭhiṃ āvikaroti. Ime kho upāli pañca dhammikā diṭṭhāvikammāti.
     [1173]  Kati  nu  kho  bhante  adhammikā  paṭiggahāti  .  pañcime
upāli   adhammikā   paṭiggahā   .   katame  pañca  .  kāyena  dīyamānaṃ
kāyena   appaṭiggahitaṃ   kāyena   dīyamānaṃ   kāyapaṭibaddhena  appaṭiggahitaṃ
kāyapaṭibaddhena     dīyamānaṃ    kāyena    appaṭiggahitaṃ    kāyapaṭibaddhena
dīyamānaṃ     kāyapaṭibaddhena     appaṭiggahitaṃ     nissaggiyena    dīyamānaṃ
kāyena   vā   kāyapaṭibaddhena  vā  appaṭiggahitaṃ  .  ime  kho  upāli
pañca   adhammikā   paṭiggahā  .  pañcime  upāli  dhammikā  paṭiggahā .
Katame    pañca   .   kāyena   dīyamānaṃ   kāyena   paṭiggahitaṃ  kāyena
dīyamānaṃ   kāyapaṭibaddhena   paṭiggahitaṃ   kāyapaṭibaddhena   dīyamānaṃ  kāyena
paṭiggahitaṃ     kāyapaṭibaddhena     dīyamānaṃ    kāyapaṭibaddhena    paṭiggahitaṃ
nissaggiyena   dīyamānaṃ   kāyena  vā  kāyapaṭibaddhena  vā  paṭiggahitaṃ .
Ime kho upāli pañca dhammikā paṭiggahāti.
     [1174]  Kati  nu  kho  bhante  anatirittāti  .   pañcime  upāli
anatirittā   .   katame   pañca   .   akappiyakataṃ  hoti  appaṭiggahitakataṃ
hoti    anuccāritakataṃ    hoti    ahatthapāse    kataṃ   hoti   alametaṃ
sabbanti   avuttaṃ   hoti   .   ime  kho  upāli  pañca  anatirittā .
Pañcime   upāli   atirittā   .   katame   pañca   .  kappiyakataṃ  hoti
paṭiggahitakataṃ    hoti    uccāritakataṃ    hoti   hatthapāse   kataṃ   hoti
alametaṃ sabbanti vuttaṃ hoti. Ime kho upāli pañca atirittāti.
     [1175]  Katīhi  nu  kho  bhante  ākārehi pavāraṇā paññāyatīti.
Pañcahupāli     ākārehi     pavāraṇā     paññāyati    .    katamehi
pañcahi    .    asanaṃ    paññāyati    bhojanaṃ    paññāyati    hatthapāse
ṭhito    abhiharati    paṭikkhepo   paññāyati   .   imehi   kho   upāli
pañcahākārehi pavāraṇā paññāyatīti.
     [1176]   Kati   nu   kho  bhante  adhammikā  paṭiññātakaraṇāti .
Pañcime   upāli   adhammikā   paṭiññātakaraṇā   .   katame   pañca  .
Bhikkhu    pārājikaṃ    ajjhāpanno    hoti    pārājikena   codiyamāno
saṅghādisesaṃ    ajjhāpanno    paṭijānāti   taṃ   saṅgho   saṅghādisesena
kāreti    adhammikaṃ    paṭiññātakaraṇaṃ    bhikkhu    pārājikaṃ   ajjhāpanno
hoti    pārājikena    codiyamāno    pācittiyaṃ   pāṭidesanīyaṃ   dukkaṭaṃ
ajjhāpanno    paṭijānāti   taṃ   saṅgho   dukkaṭena   kāreti   adhammikaṃ
Paṭiññātakaraṇaṃ   .   bhikkhu   saṅghādisesaṃ   pācittiyaṃ  pāṭidesanīyaṃ  dukkaṭaṃ
ajjhāpanno    hoti   dukkaṭena   codiyamāno   pārājikaṃ   ajjhāpanno
paṭijānāti   taṃ  saṅgho  pārājikena  kāreti  adhammikaṃ  paṭiññātakaraṇaṃ .
Bhikkhu     dukkaṭaṃ     ajjhāpanno     hoti    dukkaṭena    codiyamāno
saṅghādisesaṃ    pācittiyaṃ    pāṭidesanīyaṃ   ajjhāpanno   paṭijānāti   taṃ
saṅgho   pāṭidesanīyena   kāreti   adhammikaṃ   paṭiññātakaraṇaṃ   .   ime
kho   upāli   pañca   adhammikā   paṭiññātakaraṇā   .   pañcime  upāli
dhammikā    paṭiññātakaraṇā   .   katame   pañca   .   bhikkhu   pārājikaṃ
ajjhāpanno   hoti   pārājikena   codiyamāno   pārājikaṃ  ajjhāpanno
paṭijānāti   taṃ   saṅgho  pārājikena  kāreti  dhammikaṃ  paṭiññātakaraṇaṃ .
Bhikkhu       saṅghādisesaṃ       pācittiyaṃ      pāṭidesanīyaṃ      dukkaṭaṃ
ajjhāpanno    hoti    dukkaṭena    codiyamāno   dukkaṭaṃ   ajjhāpanno
paṭijānāti   taṃ   saṅgho   dukkaṭena   kāreti  dhammikaṃ  paṭiññātakaraṇaṃ .
Ime kho upāli pañca dhammikā paṭiññātakaraṇāti.
     [1177]   Katīhi  nu  kho  bhante  aṅgehi  samannāgatassa  bhikkhuno
okāsakammaṃ   kārāpentassa  nālaṃ  okāsakammaṃ  kātunti  .  pañcahupāli
aṅgehi     samannāgatassa     bhikkhuno    okāsakammaṃ    kārāpentassa
nālaṃ   okāsakammaṃ   kātuṃ   .   katamehi  pañcahi  .  alajjī  ca  hoti
bālo    ca   apakatatto   ca   cāvanādhippāyo   vattā   hoti   no
vuṭṭhānādhippāyo   .   imehi   kho  upāli  pañcahaṅgehi  samannāgatassa
Bhikkhuno   okāsakammaṃ   kārāpentassa   nālaṃ   okāsakammaṃ   kātuṃ .
Pañcahupāli   aṅgehi  samannāgatassa  bhikkhuno  okāsakammaṃ  kārāpentassa
alaṃ   okāsakammaṃ   kātuṃ   .   katamehi   pañcahi   .  lajjī  ca  hoti
paṇḍito   ca   pakatatto   ca   vuṭṭhānādhippāyo   vattā   hoti   no
cāvanādhippāyo   .   imehi   kho   upāli  pañcahaṅgehi  samannāgatassa
bhikkhuno okāsakammaṃ kārāpentassa alaṃ okāsakammaṃ kātunti.
     [1178]   Katīhi  nu  kho  bhante  aṅgehi  samannāgatena  bhikkhunā
saddhiṃ    vinayo    na    sākacchātabboti    .    pañcahupāli   aṅgehi
samannāgatena   bhikkhunā   saddhiṃ   vinayo  na  sākacchātabbo  .  katamehi
pañcahi   .   vatthuṃ   na   jānāti   nidānaṃ   na   jānāti  paññattiṃ  na
jānāti   padapacchābhaṭṭhaṃ   na   jānāti   anusandhivacanapathaṃ  na  jānāti .
Imehi    kho    upāli   pañcahaṅgehi   samannāgatena   bhikkhunā   saddhiṃ
vinayo   na   sākacchātabbo   .   pañcahupāli   aṅgehi   samannāgatena
bhikkhunā    saddhiṃ   vinayo   sākacchātabbo   .   katamehi   pañcahi  .
Vatthuṃ    jānāti   nidānaṃ   jānāti   paññattiṃ   jānāti   padapacchābhaṭṭhaṃ
jānāti   anusandhivacanapathaṃ   jānāti  .  imehi  kho  upāli  pañcahaṅgehi
samannāgatena bhikkhunā saddhiṃ vinayo sākacchātabboti.
     [1179]  Kati  nu  kho  bhante  pañhapucchāti  1-. Pañcimā upāli
pañhapucchā    .    katamā   pañca   .   mandattā   momūhattā   pañhaṃ
pucchati    pāpiccho    icchāpakato    pañhaṃ    pucchati   paribhavā   pañhaṃ
@Footnote: 1 Po. Ma. pañhāpucchāti. aparaṃpi īdisameva.
Pucchati    aññātukāmo    pañhaṃ   pucchati   sace   me   pañhaṃ   puṭṭho
sammadeva    byākarissati    iccetaṃ    kusalaṃ   no   ce   me   pañhaṃ
puṭṭho    sammadeva   byākarissati   ahamassa   sammadeva   byākarissāmīti
pañhaṃ  pucchati  .  imā  kho  upāli  pañca  pañhapucchāti  .  kati  nu kho
bhante    aññabyākaraṇāti   .   pañcime   upāli   aññabyākaraṇā  .
Katame    pañca    .    mandattā    momūhattā    aññaṃ    byākaroti
pāpiccho   icchāpakato   aññaṃ   byākaroti  ummādā  cittakkhepā  1-
aññaṃ    byākaroti    adhimānena    aññaṃ    byākaroti    bhūtaṃ   aññaṃ
byākaroti. Ime kho upāli pañca aññabyākaraṇāti.
     [1180]   Kati   nu  kho  bhante  visuddhiyoti  .  pañcimā  upāli
visuddhiyo   .   katamā   pañca   .  nidānaṃ  uddisitvā  avasesaṃ  sutena
sāvetabbaṃ   ayaṃ   paṭhamā   visuddhi   .   nidānaṃ   uddisitvā   cattāri
pārājikāni   uddisitvā   avasesaṃ   sutena   sāvetabbaṃ   ayaṃ   dutiyā
visuddhi    .   nidānaṃ   uddisitvā   cattāri   pārājikāni   uddisitvā
terasa   saṅghādisese   uddisitvā   avasesaṃ   sutena   sāvetabbaṃ  ayaṃ
tatiyā   visuddhi  .  nidānaṃ  uddisitvā  cattāri  pārājikāni  uddisitvā
terasa   saṅghādisese   uddisitvā   dve  aniyate  uddisitvā  avasesaṃ
sutena   sāvetabbaṃ  ayaṃ  catutthā  visuddhi  .  vitthāreneva  pañcamī  .
Imā kho upāli pañca visuddhiyoti.
     [1181]   Kati   nu   kho  bhante  bhojanāti  .  pañcime  upāli
@Footnote: 1 Po. cittukkhepā.
Bhojanā   .   katame   pañca   .   odano   kummāso   sattu  maccho
maṃsaṃ. Ime kho upāli pañca bhojanāti.
                  Diṭṭhāvikammavaggo catuttho.
                         Tassuddānaṃ
     [1182] Diṭṭhāvikammā apare       paṭiggahā atirittā 1-
         pavāraṇā paṭiññātaṃ            okāsaṃ sākacchena ca
         pañhaṃ aññabyākaraṇā        visuddhi cāpi bhojanāti.



             The Pali Tipitaka in Roman Character Volume 8 page 459-465. https://84000.org/tipitaka/read/roman_read.php?B=8&A=9286              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=9286              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1172&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=109              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1172              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]