ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [1202]   Katīhi  nu  kho  bhante  aṅgehi  samannāgatassa  bhikkhuno
bhikkhunīsaṅgheneva     kammaṃ    kātabbanti    .    pañcahupāli    aṅgehi
samannāgatassa    bhikkhuno   bhikkhunīsaṅgheneva   kammaṃ   kātabbaṃ   avandiyo
so   bhikkhu   bhikkhunīsaṅghena   .   katamehi   pañcahi  .  vivaritvā  kāyaṃ
bhikkhunīnaṃ    dasseti    ūruṃ    dasseti    aṅgajātaṃ    dasseti    ubho
aṃsakūṭe    dasseti   obhāsati   gihī   sampayojeti   .   imehi   kho
upāli     pañcahaṅgehi     samannāgatassa    bhikkhuno    bhikkhunīsaṅgheneva
kammaṃ kātabbaṃ avandiyo so bhikkhu bhikkhunīsaṅghena.
     {1202.1}    Aparehipi    upāli    pañcahaṅgehi   samannāgatassa
bhikkhuno    bhikkhunīsaṅgheneva    kammaṃ   kātabbaṃ   avandiyo   so   bhikkhu
bhikkhunīsaṅghena   .   katamehi   pañcahi   .  bhikkhunīnaṃ  alābhāya  parisakkati
bhikkhunīnaṃ    anatthāya    parisakkati    bhikkhunīnaṃ    anāvāsāya   parisakkati
bhikkhuniyo   akkosati  paribhāsati  bhikkhū  bhikkhunīhi  bhedeti  .  imehi  kho
upāli   pañcahaṅgehi   samannāgatassa   bhikkhuno   bhikkhunīsaṅgheneva   kammaṃ
kātabbaṃ avandiyo so bhikkhu bhikkhunīsaṅghena.
     {1202.2}  Aparehipi  upāli  pañcahaṅgehi  samannāgatassa  bhikkhuno
bhikkhunīsaṅgheneva          kammaṃ          kātabbaṃ          avandiyo
So   bhikkhu   bhikkhunīsaṅghena   .  katamehi  pañcahi  .  bhikkhunīnaṃ  alābhāya
parisakkati    bhikkhunīnaṃ    anatthāya    parisakkati    bhikkhunīnaṃ   anāvāsāya
parisakkati     bhikkhuniyo     akkosati     paribhāsati    bhikkhū    bhikkhunīhi
sampayojeti    .   imehi   kho   upāli   pañcahaṅgehi   samannāgatassa
bhikkhuno    bhikkhunīsaṅgheneva    kammaṃ   kātabbaṃ   avandiyo   so   bhikkhu
bhikkhunīsaṅghenāti.
     [1203]  Katīhi  nu  kho  bhante  aṅgehi  samannāgatāya  bhikkhuniyā
kammaṃ   kātabbanti   .   pañcahupāli   aṅgehi   samannāgatāya  bhikkhuniyā
kammaṃ   kātabbaṃ   .   katamehi   pañcahi   .   vivaritvā   kāyaṃ  bhikkhūnaṃ
dasseti    ūruṃ    dasseti    aṅgajātaṃ    dasseti    ubho    aṃsakūṭe
dasseti    obhāsati    gihī   sampayojeti   .   imehi   kho   upāli
pañcahaṅgehi samannāgatāya bhikkhuniyā kammaṃ kātabbaṃ.
     {1203.1}    Aparehipi    upāli    pañcahaṅgehi   samannāgatāya
bhikkhuniyā   kammaṃ   kātabbaṃ   .   katamehi  pañcahi  .  bhikkhūnaṃ  alābhāya
parisakkati   bhikkhūnaṃ   anatthāya   parisakkati  bhikkhūnaṃ  anāvāsāya  parisakkati
bhikkhū  akkosati  paribhāsati  bhikkhuniyo  bhikkhūhi  bhedeti. Imehi kho upāli
pañcahaṅgehi   samannāgatāya   bhikkhuniyā   kammaṃ   kātabbaṃ   .  aparehipi
upāli    pañcahaṅgehi   samannāgatāya   bhikkhuniyā   kammaṃ   kātabbaṃ  .
Katamehi   pañcahi   .   bhikkhūnaṃ   alābhāya   parisakkati  bhikkhūnaṃ  anatthāya
parisakkati       bhikkhūnaṃ       anāvāsāya       parisakkati       bhikkhū
Akkosati    paribhāsati    bhikkhuniyo   bhikkhūhi   sampayojeti   .   imehi
kho upāli pañcahaṅgehi samannāgatāya bhikkhuniyā kammaṃ kātabbanti.
     [1204]   Katīhi  nu  kho  bhante  aṅgehi  samannāgatena  bhikkhunā
bhikkhunīnaṃ    ovādo    na    ṭhapetabboti    .   pañcahupāli   aṅgehi
samannāgatena   bhikkhunā   bhikkhunīnaṃ  ovādo  na  ṭhapetabbo  .  katamehi
pañcahi  .  alajjī  ca  hoti  bālo  ca  apakatatto  ca  cāvanādhippāyo
vattā  hoti  no  vuṭṭhānādhippāyo  .  imehi  kho  upāli pañcahaṅgehi
samannāgatena    bhikkhunā    bhikkhunīnaṃ    ovādo   na   ṭhapetabbo  .
Aparehipi    upāli    pañcahaṅgehi    samannāgatena   bhikkhunā   bhikkhunīnaṃ
ovādo  na  ṭhapetabbo  .  katamehi  pañcahi  .  aparisuddhakāyasamācāro
hoti   aparisuddhavacīsamācāro   hoti  aparisuddhājīvo  hoti  bālo  hoti
abyatto   na   paṭibalo  anuyuñjiyamāno  anuyogaṃ  dātuṃ  .  imehi  kho
upāli   pañcahaṅgehi   samannāgatena   bhikkhunā   bhikkhunīnaṃ   ovādo  na
ṭhapetabbo.
     {1204.1}  Aparehipi  upāli  pañcahaṅgehi  samannāgatena  bhikkhunā
bhikkhunīnaṃ   ovādo   na   ṭhapetabbo  .  katamehi  pañcahi  .  kāyikena
anācārena   samannāgato   hoti   vācasikena  anācārena  samannāgato
hoti    kāyikavācasikena    anācārena   samannāgato   hoti   bhikkhunīnaṃ
akkosakaparibhāsako     hoti     bhikkhunīhi    saddhiṃ    saṃsaṭṭho    viharati
ananulomikena    saṃsaggena    .    imehi   kho   upāli   pañcahaṅgehi
Samannāgatena    bhikkhunā    bhikkhunīnaṃ    ovādo   na   ṭhapetabbo  .
Aparehipi    upāli    pañcahaṅgehi    samannāgatena   bhikkhunā   bhikkhunīnaṃ
ovādo   na   ṭhapetabbo   .   katamehi  pañcahi  .  alajjī  ca  hoti
bālo   ca   apakatatto   ca   bhaṇḍanakārako   ca   hoti   kalahakārako
sikkhāya   ca   na   paripūrikārī   .   imehi   kho  upāli  pañcahaṅgehi
samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na ṭhapetabboti.
     [1205]   Katīhi  nu  kho  bhante  aṅgehi  samannāgatena  bhikkhunā
bhikkhunīnaṃ  ovādo  na  gahetabboti  .  pañcahupāli  aṅgehi samannāgatena
bhikkhunā   bhikkhunīnaṃ   ovādo   na   gahetabbo  .  katamehi  pañcahi .
Kāyikena   anācārena   samannāgato   hoti   vācasikena   anācārena
samannāgato   hoti   kāyikavācasikena   anācārena   samannāgato  hoti
bhikkhunīnaṃ   akkosakaparibhāsako   hoti   bhikkhunīhi   saddhiṃ   saṃsaṭṭho  viharati
ananulomikena    saṃsaggena    .    imehi   kho   upāli   pañcahaṅgehi
samannāgatena   bhikkhunā  bhikkhunīnaṃ  ovādo  na  gahetabbo  .  aparehipi
upāli    pañcahaṅgehi    samannāgatena    bhikkhunā   bhikkhunīnaṃ   ovādo
na  gahetabbo  .  katamehi  pañcahi . Alajjī ca hoti bālo ca apakatatto
ca  gamiko  vā  hoti  gilāno  vā  .  imehi  kho  upāli pañcahaṅgehi
samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na gahetabboti.
     [1206]   Katīhi  nu  kho  bhante  aṅgehi  samannāgatena  bhikkhunā
saddhiṃ   na   sākacchātabboti   .   pañcahupāli   aṅgehi   samannāgatena
bhikkhunā  saddhiṃ  na  sākacchātabbo  .  katamehi  pañcahi  .  na  asekhena
sīlakkhandhena    samannāgato    hoti    na    asekhena   samādhikkhandhena
samannāgato    hoti    na    asekhena    paññākhandhena    samannāgato
hoti   na   asekhena   vimuttikkhandhena  samannāgato  hoti  na  asekhena
vimuttiñāṇadassanakkhandhena   samannāgato   hoti   .   imehi  kho  upāli
pañcahaṅgehi samannāgatena bhikkhunā saddhiṃ na sākacchātabbo.
     {1206.1}   Pañcahupāli   aṅgehi   samannāgatena  bhikkhunā  saddhiṃ
sākacchātabbo    .    katamehi   pañcahi   .   asekhena   sīlakkhandhena
samannāgato    hoti    asekhena   samādhikkhandhena   samannāgato   hoti
asekhena   paññākhandhena   samannāgato   hoti  asekhena  vimuttikkhandhena
samannāgato       hoti       asekhena       vimuttiñāṇadassanakkhandhena
samannāgato   hoti   .  imehi  kho  upāli  pañcahaṅgehi  samannāgatena
bhikkhunā saddhiṃ sākacchātabbo.
     {1206.2}    Aparehipi    upāli    pañcahaṅgehi   samannāgatena
bhikkhunā   saddhiṃ   na   sākacchātabbo   .   katamehi   pañcahi   .   na
atthapaṭisambhidāpatto     hoti     na     dhammapaṭisambhidāpatto     hoti
na     niruttipaṭisambhidāpatto     hoti     na    paṭibhāṇapaṭisambhidāpatto
hoti   na   yathāvimuttaṃ  cittaṃ  paccavekkhati  1-  .  imehi  kho  upāli
pañcahaṅgehi   samannāgatena   bhikkhunā   saddhiṃ   na   sākacchātabbo  .
@Footnote: 1 Ma. paccavekkhitā.
Pañcahupāli   aṅgehi   samannāgatena   bhikkhunā  saddhiṃ  sākacchātabbo .
Katamehi   pañcahi   .   atthapaṭisambhidāpatto   hoti  dhammapaṭisambhidāpatto
hoti      niruttipaṭisambhidāpatto      hoti      paṭibhāṇapaṭisambhidāpatto
hoti       yathāvimuttaṃ      cittaṃ      paccavekkhati      1-     .
Imehi    kho    upāli   pañcahaṅgehi   samannāgatena   bhikkhunā   saddhiṃ
sākacchātabboti.
                 Bhikkhunīovādavaggo aṭṭhamo.
                        Tassuddānaṃ
     [1207] Bhikkhunīheva kātabbaṃ      aparehi tathā duve
         bhikkhunīnaṃ tayo kammā            na ṭhapetabbo 2- dve dukā
         na gahetabbo dve vuttā       sākacchāsu 3- ca dve dukāti.



             The Pali Tipitaka in Roman Character Volume 8 page 480-485. https://84000.org/tipitaka/read/roman_read.php?B=8&A=9720              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=9720              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1202&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=113              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1202              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]