ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī

                   Suttantapiṭake dīghanikāyassa
                          paṭhamo   bhāgo
                                -------
                      sīlakkhandhavaggo paṭhamo
           namo tassa bhagavato arahato sammāsambuddhassa.
                     Brahmajālasuttaṃ paṭhamaṃ
     [1]  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  antarā  ca rājagahaṃ
antarā   ca   nāḷandaṃ   addhānamaggapaṭipanno   hoti  mahatā  bhikkhusaṃghena
saddhiṃ   pañcamattehi  bhikkhusatehi  .  suppiyopi  kho  paribbājako  antarā
ca   rājagahaṃ   antarā   ca   nāḷandaṃ  addhānamaggapaṭipanno  hoti  saddhiṃ
antevāsinā    brahmadattena    māṇavena   .   tatra   sudaṃ   suppiyo
paribbājako    anekapariyāyena    buddhassa    avaṇṇaṃ   bhāsati   dhammassa
avaṇṇaṃ    bhāsati    saṃghassa    avaṇṇaṃ    bhāsati    .   suppiyassa   pana
paribbājakassa    antevāsī    brahmadatto    māṇavo   anekapariyāyena
buddhassa    vaṇṇaṃ    bhāsati    dhammassa   vaṇṇaṃ   bhāsati   saṃghassa   vaṇṇaṃ
bhāsati . Itiha te ubho ācariyantevāsī aññamaññassa ujuvipaccanikavādā 1-
bhagavantaṃ piṭṭhito piṭṭhito anubandhā 2- honti bhikkhusaṃghañca.
     {1.1} Athakho bhagavā ambalaṭṭhikāyaṃ rājāgārake ekarattivāsaṃ upagañchi
@Footnote: 1 Sī. ujuvipaccanīkavādā. 2 anubaddhātipi pāṭho.
Saddhiṃ    bhikkhusaṃghena   .   suppiyopi   kho   paribbājako   ambalaṭṭhikāyaṃ
rājāgārake  ekarattivāsaṃ  upagañchi  1- saddhiṃ antevāsinā brahmadattena
māṇavena   .   tatrapi   sudaṃ   suppiyo   paribbājako   anekapariyāyena
buddhassa   avaṇṇaṃ   bhāsati   dhammassa   avaṇṇaṃ   bhāsati   saṃghassa   avaṇṇaṃ
bhāsati   .   suppiyassa   pana   paribbājakassa   antevāsī   brahmadatto
māṇavo    anekapariyāyena   buddhassa   vaṇṇaṃ   bhāsati   dhammassa   vaṇṇaṃ
bhāsati   saṃghassa   vaṇṇaṃ   bhāsati   .  itiha  te  ubho  ācariyantevāsī
aññamaññassa   ujuvipaccanikavādā   bhagavantaṃ   piṭṭhito   piṭṭhito  anubandhā
honti bhikkhusaṃghañca.
     {1.2}  Athakho  sambahulānaṃ  bhikkhūnaṃ  rattiyā paccūsasamayaṃ paccuṭṭhitānaṃ
maṇḍalamāḷe   sannisinnānaṃ   sannipatitānaṃ   ayaṃ  saṃkhiyadhammo  2-  udapādi
acchariyaṃ  āvuso  abbhūtaṃ  3-  āvuso  yāvañcidaṃ  tena  bhagavatā jānatā
passatā     arahatā     sammāsambuddhena    sattānaṃ    nānādhimuttikatā
supaṭividitā    4-   ayaṃ   hi   suppiyo   paribbājako   anekapariyāyena
buddhassa   avaṇṇaṃ   bhāsati   dhammassa   avaṇṇaṃ   bhāsati   saṃghassa   avaṇṇaṃ
bhāsati    suppiyassa    pana    paribbājakassa    antevāsī   brahmadatto
māṇavo    anekapariyāyena   buddhassa   vaṇṇaṃ   bhāsati   dhammassa   vaṇṇaṃ
bhāsati   saṃghassa   vaṇṇaṃ  bhāsati  itiha  ime  ubho  5-  ācariyantevāsī
aññamaññassa     ujuvipaccanikavādā     bhagavantaṃ     piṭṭhito     piṭṭhito
@Footnote: 1 upagacchītipi pāṭho. 2 saṃkhiyādhammotipi pāṭho. 3 Yu. abbhutaṃ.
@4 suppaṭividitātipi pāṭho. 5 itiha te ime ubhotipi pāṭho.
Anubandhā honti bhikkhusaṃghañcāti.
     {1.3}  Athakho  bhagavā  tesaṃ  bhikkhūnaṃ  imaṃ  saṃkhiyadhammaṃ viditvā yena
maṇḍalamāḷo   tenupasaṅkami   upasaṅkamitvā   paññatte  āsane  nisīdi .
Nisajja  kho  bhagavā  bhikkhū  āmantesi  kāya  nuttha bhikkhave etarahi kathāya
sannisinnā  sannipatitā  kā  ca  pana  vo  antarā  kathā  vippakatāti .
Evaṃ  vutte  te  bhikkhū  bhagavantaṃ  etadavocuṃ  idha bhante amhākaṃ rattiyā
paccūsasamayaṃ    paccuṭṭhitānaṃ    maṇḍalamāḷe    sannisinnānaṃ    sannipatitānaṃ
ayaṃ   saṃkhiyadhammo   udapādi  acchariyaṃ  āvuso  abbhūtaṃ  āvuso  yāvañcidaṃ
tena   bhagavatā   jānatā   passatā   arahatā  sammāsambuddhena  sattānaṃ
nānādhimuttikatā  supaṭividitā  ayaṃ  hi  suppiyo paribbājako anekapariyāyena
buddhassa   avaṇṇaṃ   bhāsati   dhammassa   avaṇṇaṃ   bhāsati   saṃghassa   avaṇṇaṃ
bhāsati   suppiyassa   pana  paribbājakassa  antevāsī  brahmadatto  māṇavo
anekapariyāyena   buddhassa   vaṇṇaṃ  bhāsati  dhammassa  vaṇṇaṃ  bhāsati  saṃghassa
vaṇṇaṃ    bhāsati    itiha   ime   ubho   ācariyantevāsī   aññamaññassa
ujuvipaccanikavādā    bhagavantaṃ    piṭṭhito    piṭṭhito   anubandhā   honti
bhikkhusaṃghañcāti  ayaṃ  kho  no  bhante  antarā  kathā  vippakatā atha bhagavā
anuppattoti.
     {1.4}  Mamaṃ  vā  bhikkhave  pare  avaṇṇaṃ  bhāseyyuṃ  dhammassa  vā
avaṇṇaṃ   bhāseyyuṃ   saṃghassa   vā   avaṇṇaṃ   bhāseyyuṃ   tatra   tumhehi
na  āghāto  na  apaccayo  na  cetaso  anabhiraddhi  karaṇīyā  .  mamaṃ vā
Bhikkhave   pare   avaṇṇaṃ   bhāseyyuṃ   dhammassa   vā   avaṇṇaṃ  bhāseyyuṃ
saṃghassa   vā   avaṇṇaṃ   bhāseyyuṃ   tatra   ce   tumhe  assatha  kupitā
vā  anattamanā  vā  tumhaññevassa  tena  antarāyo . Mamaṃ vā bhikkhave
pare   avaṇṇaṃ   bhāseyyuṃ   dhammassa  vā  avaṇṇaṃ  bhāseyyuṃ  saṃghassa  vā
avaṇṇaṃ   bhāseyyuṃ   tatra   ce  tumhe  assatha  kupitā  vā  anattamanā
vā  apinu  tumhe  paresaṃ  subhāsitaṃ  vā dubbhāsitaṃ vā ājāneyyāthāti.
Nohetaṃ   bhante   .   mamaṃ   vā   bhikkhave   pare   avaṇṇaṃ  bhāseyyuṃ
dhammassa    vā   avaṇṇaṃ   bhāseyyuṃ   saṃghassa   vā   avaṇṇaṃ   bhāseyyuṃ
tatra    tumhehi    abhūtaṃ    abhūtato    nibbeṭhetabbaṃ   itipetaṃ   abhūtaṃ
itipetaṃ atacchaṃ natthipetaṃ amhesu na ca panetaṃ amhesu saṃvijjatīti.
     {1.5}  Mamaṃ  vā  bhikkhave  pare  vaṇṇaṃ bhāseyyuṃ dhammassa vā vaṇṇaṃ
bhāseyyuṃ  saṃghassa  vā  vaṇṇaṃ  bhāseyyuṃ  tatra  tumhehi  na  ānando  na
somanassaṃ  na  cetaso  ubbilāvitattaṃ  karaṇīyaṃ  .  mamaṃ  vā  bhikkhave pare
vaṇṇaṃ   bhāseyyuṃ   dhammassa   vā   vaṇṇaṃ   bhāseyyuṃ  saṃghassa  vā  vaṇṇaṃ
bhāseyyuṃ   tatra   ce   tumhe   bhikkhave   assatha   ānandino  sumanā
ubbilāvitattā   tumhaññevassa   tena  antarāyo  .  mamaṃ  vā  bhikkhave
pare   vaṇṇaṃ   bhāseyyuṃ   dhammassa   vā   vaṇṇaṃ  bhāseyyuṃ  saṃghassa  vā
vaṇṇaṃ   bhāseyyuṃ   tatra   tumhehi   bhūtaṃ   bhūtato  paṭijānitabbaṃ  itipetaṃ
bhūtaṃ itipetaṃ tacchaṃ atthipetaṃ amhesu saṃvijjati ca panetaṃ amhesūti.
     [2]  Appamattakaṃ  kho  panetaṃ  bhikkhave  oramattakaṃ  sīlamattakaṃ yena
Puthujjano    tathāgatassa    vaṇṇaṃ   vadamāno   vadeyya   .   katamañcetaṃ
bhikkhave   appamattakaṃ   oramattakaṃ  sīlamattakaṃ  yena  puthujjano  tathāgatassa
vaṇṇaṃ vadamāno vadeyya.
     [3]  Pāṇātipātaṃ  pahāya  pāṇātipātā  paṭivirato  samaṇo gotamo
nihitadaṇḍo    nihitasattho    lajjī    dayāpanno    sabbapāṇabhūtahitānukampī
viharatīti  .  iti  vā  hi  bhikkhave  puthujjano  tathāgatassa  vaṇṇaṃ vadamāno
vadeyya   .   adinnādānaṃ   pahāya   adinnādānā   paṭivirato   samaṇo
gotamo    dinnādāyī    dinnapāṭikaṃkhī    athenena   sucibhūtena   attanā
viharatīti  .  iti  vā  hi  bhikkhave  puthujjano  tathāgatassa  vaṇṇaṃ vadamāno
vadeyya  .  abrahmacariyaṃ  pahāya  brahmacārī  samaṇo  gotamo  ārācārī
virato  methunā  gāmadhammāti  .  iti  vā hi bhikkhave puthujjano tathāgatassa
vaṇṇaṃ vadamāno vadeyya.
     [4]   Musāvādaṃ   pahāya   musāvādā  paṭivirato  samaṇo  gotamo
saccavādī  saccasandho  ṭheto  1-  paccayiko  avisaṃvādako  lokassāti .
Iti    vā    hi   bhikkhave   puthujjano   tathāgatassa   vaṇṇaṃ   vadamāno
vadeyya   .   pisuṇaṃ   vācaṃ  pahāya  pisuṇāya  vācāya  paṭivirato  samaṇo
gotamo   ito   sutvā   na  amutra  akkhātā  imesaṃ  bhedāya  amutra
vā   sutvā   na   imesaṃ   akkhātā  amūsaṃ  bhedāya  .  iti  bhinnānaṃ
vā   sandhātā   sahitānaṃ   vā   anuppadātā  samaggārāmo  samaggarato
@Footnote: 1 Sī. theto.
Samagganandī   samaggakaraṇiṃ   vācaṃ   bhāsitāti   .   iti  vā  hi  bhikkhave
puthujjano   tathāgatassa  vaṇṇaṃ  vadamāno  vadeyya  .  pharusaṃ  vācaṃ  pahāya
pharusāya   vācāya   paṭivirato  samaṇo  gotamo  yā  sā  vācā  nelā
kaṇṇasukhā    pemanīyā   hadayaṅgamā   porī   bahujanakantā   bahujanamanāpā
tathārūpiṃ  vācaṃ  bhāsitāti  .  iti  vā  hi  bhikkhave  puthujjano tathāgatassa
vaṇṇaṃ vadamāno vadeyya.
     {4.1}   Samphappalāpaṃ   pahāya   samphappalāpā   paṭivirato  samaṇo
gotamo   kālavādī   bhūtavādī   atthavādī  dhammavādī  vinayavādī  nidhānavatiṃ
vācaṃ  bhāsitā  kālena  sāpadesaṃ  pariyantavatiṃ  atthasañhitanti  .  iti vā
hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
     [5]   Bījagāmabhūtagāmasamārambhā   paṭivirato   samaṇo  gotamoti .
Iti vā hi bhikkhave .pe.
     [6]  Ekabhattiko  samaṇo gotamo rattūparato virato vikālabhojanā.
Naccagītavāditavisūkadassanā      paṭivirato      samaṇo     gotamo    .
Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā   paṭivirato   samaṇo  gotamo .
Uccāsayanamahāsayanā  paṭivirato  samaṇo  gotamo  .  jātarūparajatapaṭiggahaṇā
paṭivirato samaṇo gotamo.
     [7]    Āmakadhaññapaṭiggahaṇā    paṭivirato   samaṇo   gotamo  .
Āmakamaṃsapaṭiggahaṇā   paṭivirato  samaṇo  gotamo  .  itthīkumārikapaṭiggahaṇā
paṭivirato   samaṇo   gotamo   .   dāsīdāsapaṭiggahaṇā  paṭivirato  samaṇo
Gotamo    .    ajeḷakapaṭiggahaṇā    paṭivirato   samaṇo   gotamo  .
Kukkuṭasūkarapaṭiggahaṇā       paṭivirato      samaṇo      gotamo     .
Hatthigavassavaḷavāpaṭiggahaṇā      paṭivirato     samaṇo     gotamo    .
Khettavatthupaṭiggahaṇā paṭivirato samaṇo gotamo.
     [8]   Dūteyyapahiṇagamanānuyogā   paṭivirato   samaṇo   gotamo .
Kayavikkayā    paṭivirato    samaṇo   gotamo   .   tulākūṭakaṃsakūṭamānakūṭā
paṭivirato   samaṇo   gotamo   .  ukkoṭanavañcananikatisāviyogā  paṭivirato
samaṇo   gotamo  .  chedanavadhabandhanaviparāmosaālopasahasākārā  paṭivirato
samaṇo   gotamoti   .   iti   vā   hi  bhikkhave  puthujjano  tathāgatassa
vaṇṇaṃ vadamāno vadeyya.
                      Cūḷasīlaṃ niṭṭhitaṃ.
     [9]  Yathā  vā  paneke  bhonto  samaṇabrāhmaṇā  saddhādeyyāni
bhojanāni   bhuñjitvā   te   evarūpaṃ   bījagāmabhūtagāmasamārambhaṃ  anuyuttā
viharanti   .  seyyathīdaṃ  .  mūlabījaṃ  khandhabījaṃ  phalabījaṃ  aggabījaṃ  bījabījameva
pañcamaṃ   iti  vā  .  iti  evarūpā  bījagāmabhūtagāmasamārambhā  paṭivirato
samaṇo   gotamoti   .   iti   vā   hi  bhikkhave  puthujjano  tathāgatassa
vaṇṇaṃ vadamāno vadeyya.
     [10]  Yathā  vā  paneke  bhonto  samaṇabrāhmaṇā saddhādeyyāni
bhojanāni   bhuñjitvā   te   evarūpaṃ  sannidhikārakaparibhogaṃ  1-  anuyuttā
@Footnote: 1 sannidhikāraparibhogantipi pāṭho.
Viharanti   .   seyyathīdaṃ   .   annasannidhi   1-  pānasannidhi  vatthasannidhi
yānasannidhi   sayanasannidhi   vilepanasannidhi   gandhasannidhi   āmisasannidhi   iti
vā    .    iti   evarūpā   sannidhikārakaparibhogā   paṭivirato   samaṇo
gotamoti   .   iti   vā   hi   bhikkhave   puthujjano  tathāgatassa  vaṇṇaṃ
vadamāno vadeyya.
     [11]  Yathā  vā  paneke  bhonto  samaṇabrāhmaṇā saddhādeyyāni
bhojanāni   bhuñjitvā   te   evarūpaṃ  visūkadassanaṃ  anuyuttā  viharanti .
Seyyathīdaṃ   .   naccaṃ   gītaṃ  vāditaṃ  pekkhaṃ  akkhānaṃ  pāṇissaraṃ  vetāḷaṃ
kumbhathūnaṃ   sobhanagarakaṃ   2-   caṇḍālaṃ   vaṃsaṃ  dhovanaṃ  hatthiyuddhaṃ  assayuddhaṃ
mahisayuddhaṃ    usabhayuddhaṃ   ajayuddhaṃ   meṇḍayuddhaṃ   kukkuṭayuddhaṃ   vaṭṭakayuddhaṃ
daṇḍayuddhaṃ     muṭṭhiyuddhaṃ    nibbuddhaṃ    uyyodhikaṃ    balaggaṃ    senābyūhaṃ
anīkadassanaṃ   iti   vā   .   iti   evarūpā   visūkadassanā   paṭivirato
samaṇo   gotamoti   .   iti   vā   hi  bhikkhave  puthujjano  tathāgatassa
vaṇṇaṃ vadamāno vadeyya.
     [12]  Yathā  vā  paneke  bhonto  samaṇabrāhmaṇā saddhādeyyāni
bhojanāni    bhuñjitvā    te   evarūpaṃ   jūtappamādaṭṭhānānuyogamanuyuttā
viharanti   .   seyyathīdaṃ   .   aṭṭhapadaṃ   dasapadaṃ   ākāsaṃ   parihārapathaṃ
santikaṃ   khalikaṃ   3-  ghaṭikaṃ  salākahatthaṃ  akkhaṃ  paṅgacīraṃ  vaṅkakaṃ  mokkhacikaṃ
@Footnote: 1 annasannidhintipi annasannidhītipi dissati. 2 sobhananaṅgarakantipi
@sobhaṇagarakantipi sobhanakaraṇantipi sobhaṇakantipi pāṭhantaraṃ. 3 balikaṃ.
Ciṅgulikaṃ  1-  pattāḷhakaṃ  rathakaṃ  dhanukaṃ  akkhalikaṃ  manesikaṃ 2- yathāvajjaṃ iti
vā   .   iti   evarūpā   jūtappamādaṭṭhānānuyogā   paṭivirato  samaṇo
gotamoti   .   iti   vā   hi   bhikkhave   puthujjano  tathāgatassa  vaṇṇaṃ
vadamāno vadeyya.
     [13]  Yathā  vā  paneke  bhonto  samaṇabrāhmaṇā saddhādeyyāni
bhojanāni    bhuñjitvā    te   evarūpaṃ   uccāsayanamahāsayanaṃ   anuyuttā
viharanti  .  seyyathīdaṃ  .  āsandiṃ  pallaṅkaṃ  goṇakaṃ  cittakaṃ  paṭikaṃ paṭalikaṃ
tūlikaṃ  vikatikaṃ  uddhalomiṃ  3-  ekantalomiṃ kaṭṭhissaṃ 4- koseyyaṃ kuttakaṃ 5-
hatthattharaṃ    assattharaṃ    rathattharaṃ   ajinappaveṇiṃ   kādalimigapavarapaccattharaṇaṃ
sauttaracchadaṃ    ubhatolohitakūpadhānaṃ    iti    vā   .   iti   evarūpā
uccāsayanamahāsayanā     paṭivirato     samaṇo    gotamoti    .    iti
vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
     [14]  Yathā  vā  paneke  bhonto  samaṇabrāhmaṇā saddhādeyyāni
bhojanāni   bhuñjitvā   te   evarūpaṃ  maṇḍanavibhūsanaṭṭhānānuyogaṃ  anuyuttā
viharanti  .  seyyathīdaṃ  .  ucchādanaṃ  parimaddanaṃ  nahāpanaṃ sambāhanaṃ ādāsaṃ
añjanaṃ   mālāvilepanaṃ   mukhacuṇṇakaṃ   mukhālepaṃ   6-  hatthabandhaṃ  sikhābandhaṃ
daṇḍaṃ   nālikaṃ   asiṃ   khaggaṃ   chattaṃ   citrupāhanaṃ  uṇhīsaṃ  maṇiṃ  vālavījaniṃ
odātāni    vatthāni    dīghadasāni    iti   vā   .   iti   evarūpā
@Footnote: 1 ciṅgulakaṃ. 2 mānesikaṃ. 3 uddalomiṃ. 4 kaṭṭissaṃ.
@5 kuṭṭakaṃ. 6 mukhālepanaṃ.
Maṇḍanavibhūsanaṭṭhānānuyogā    paṭivirato    samaṇo    gotamoti   .   iti
vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
     [15]  Yathā  vā  paneke  bhonto  samaṇabrāhmaṇā saddhādeyyāni
bhojanāni   bhuñjitvā   te  evarūpaṃ  tiracchānakathaṃ  anuyuttā  viharanti .
Seyyathīdaṃ    .    rājakathaṃ   corakathaṃ   mahāmattakathaṃ   senākathaṃ   bhayakathaṃ
yuddhakathaṃ    annakathaṃ   pānakathaṃ   vatthakathaṃ   sayanakathaṃ   mālākathaṃ   gandhakathaṃ
ñātikathaṃ    yānakathaṃ   gāmakathaṃ   nigamakathaṃ   nagarakathaṃ   janapadakathaṃ   itthīkathaṃ
purisakathaṃ   1-   sūrakathaṃ  visikhākathaṃ  kumbhaṭṭhānakathaṃ  pubbapetakathaṃ  nānattakathaṃ
lokakkhāyikaṃ    samuddakkhāyikaṃ   iti   bhavābhavakathaṃ   iti   vā   .   iti
evarūpāya    tiracchānakathāya   paṭivirato   samaṇo   gotamoti   .   iti
vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
     [16]  Yathā  vā  paneke  bhonto  samaṇabrāhmaṇā saddhādeyyāni
bhojanāni   bhuñjitvā   te  evarūpaṃ  viggāhikakathaṃ  anuyuttā  viharanti .
Seyyathīdaṃ   .   na  tvaṃ  imaṃ  dhammavinayaṃ  ājānāsi  ahaṃ  imaṃ  dhammavinayaṃ
ājānāmi   .   kiṃ   tvaṃ   imaṃ  dhammavinayaṃ  ājānissasi  micchāpaṭipanno
tvamasi   ahamasmi   sammāpaṭipanno   .  sahitaṃ  me  asahitante  .  pure
vacanīyaṃ   pacchā   avaca  .  pacchā  vacanīyaṃ  pure  avaca  .  adhiciṇṇante
vipparāvattaṃ   .  āropito  te  vādo  .  niggahito  tvamasi  .  cara
vādappamokkhāya   nibbeṭhehi   vā   sace  pahosīti  .  iti  evarūpāya
@Footnote: 1 Sī. purisakathanti idaṃ natthi.
Viggāhikakathāya   paṭivirato   samaṇo  gotamoti  .  iti  vā  hi  bhikkhave
puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
     [17]  Yathā  vā  paneke  bhonto  samaṇabrāhmaṇā saddhādeyyāni
bhojanāni   bhuñjitvā   te   evarūpaṃ   dūteyyapahiṇagamanānuyogaṃ  anuyuttā
viharanti  .  seyyathīdaṃ  .  raññaṃ  rājamahāmattānaṃ  khattiyānaṃ  brāhmaṇānaṃ
gahapatikānaṃ   kumārānaṃ   idha  gaccha  amutra  gaccha  idaṃ  hara  amutra  idaṃ
āharāti    .    iti   evarūpā   dūteyyapahiṇagamanānuyogā   paṭivirato
samaṇo   gotamoti   .   iti   vā   hi  bhikkhave  puthujjano  tathāgatassa
vaṇṇaṃ vadamāno vadeyya.
     [18]  Yathā  vā  paneke  bhonto  samaṇabrāhmaṇā saddhādeyyāni
bhojanāni   bhuñjitvā   te   kuhakā   ca  honti  lapakā  ca  nemittikā
ca   nippesikā   ca  lābhena  ca  lābhaṃ  nijigiṃsitāro  .  iti  evarūpā
kuhanalapanā   paṭivirato   samaṇo   gotamoti   .   iti  vā  hi  bhikkhave
puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
                     Majjhimasīlaṃ niṭṭhitaṃ.
     [19]  Yathā  vā  paneke  bhonto  samaṇabrāhmaṇā saddhādeyyāni
bhojanāni   bhuñjitvā   te   evarūpāya   tiracchānavijjāya   micchājīvena
jīvikaṃ   kappenti   .   seyyathīdaṃ   .   aṅgaṃ   nimittaṃ   uppādaṃ  supinaṃ
lakkhaṇaṃ     mūsikacchinnaṃ     aggihomaṃ    dabbihomaṃ    thusahomaṃ    kaṇahomaṃ
taṇḍulahomaṃ    sappihomaṃ    telahomaṃ   mukhahomaṃ   lohitahomaṃ   aṅgavijjā
Vatthuvijjā    khettavijjā   sivavijjā   bhūtavijjā   bhūrivijjā   ahivijjā
visavijjā   vicchikavijjā   mūsikavijjā  sakuṇavijjā  vāyasavijjā  pakkajjhānaṃ
saraparittānaṃ   migacakkaṃ   iti   vā  .  iti  evarūpāya  tiracchānavijjāya
micchājīvā   paṭivirato   samaṇo   gotamoti   .   iti  vā  hi  bhikkhave
puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
     [20]  Yathā  vā  paneke  bhonto  samaṇabrāhmaṇā saddhādeyyāni
bhojanāni   bhuñjitvā   te   evarūpāya   tiracchānavijjāya   micchājīvena
jīvikaṃ   kappenti   .   seyyathīdaṃ   .  maṇilakkhaṇaṃ  daṇḍalakkhaṇaṃ  vatthalakkhaṇaṃ
satthalakkhaṇaṃ   1-   asilakkhaṇaṃ   usulakkhaṇaṃ   dhanulakkhaṇaṃ   āvudhalakkhaṇaṃ   2-
itthīlakkhaṇaṃ     purisalakkhaṇaṃ     kumāralakkhaṇaṃ    kumārīlakkhaṇaṃ    dāsalakkhaṇaṃ
dāsīlakkhaṇaṃ     hatthilakkhaṇaṃ     assalakkhaṇaṃ     mahisalakkhaṇaṃ     usabhalakkhaṇaṃ
golakkhaṇaṃ     ajalakkhaṇaṃ     meṇḍalakkhaṇaṃ     kukkuṭalakkhaṇaṃ    vaṭṭakalakkhaṇaṃ
godhālakkhaṇaṃ    kaṇṇikālakkhaṇaṃ   kacchapalakkhaṇaṃ   migalakkhaṇaṃ   iti   vā  .
Iti    evarūpāya    tiracchānavijjāya    micchājīvā   paṭivirato   samaṇo
gotamoti   .   iti   vā   hi   bhikkhave   puthujjano  tathāgatassa  vaṇṇaṃ
vadamāno vadeyya.
     [21]  Yathā  vā  paneke  bhonto  samaṇabrāhmaṇā saddhādeyyāni
bhojanāni   bhuñjitvā   te   evarūpāya   tiracchānavijjāya   micchājīvena
jīvikaṃ   kappenti   .   seyyathīdaṃ   .   raññaṃ   niyyānaṃ   bhavissati  .
@Footnote: 1 Sī. Yu. satthalakkhaṇanti idaṃ na dissati. 2 Sī. āyudhalakkhaṇaṃ.
Raññaṃ   aniyyānaṃ   bhavissati  .  abbhantarānaṃ  raññaṃ  upayānaṃ  bhavissati .
Bāhirānaṃ   raññaṃ   apayānaṃ   bhavissati   .   bāhirānaṃ   raññaṃ   upayānaṃ
bhavissati   .   abbhantarānaṃ   raññaṃ   apayānaṃ   bhavissati  .  abbhantarānaṃ
raññaṃ   jayo   bhavissati   .   bāhirānaṃ   raññaṃ   parājayo  bhavissati .
Bāhirānaṃ   raññaṃ   jayo   bhavissati   .   abbhantarānaṃ   raññaṃ  parājayo
bhavissati   .   iti   imassa   jayo  bhavissati  imassa  parājayo  bhavissati
iti   vā   .   iti  evarūpāya  tiracchānavijjāya  micchājīvā  paṭivirato
samaṇo  gotamoti  .  iti  vā  hi  bhikkhave  puthujjano  tathāgatassa  vaṇṇaṃ
vadamāno vadeyya.
     [22]  Yathā  vā  paneke  bhonto  samaṇabrāhmaṇā saddhādeyyāni
bhojanāni   bhuñjitvā   te   evarūpāya   tiracchānavijjāya   micchājīvena
jīvikaṃ  kappenti  .  seyyathīdaṃ  .  candaggāho  bhavissati  .  suriyaggāho
bhavissati    .   nakkhattaggāho   bhavissati   .   candimasuriyānaṃ   pathagamanaṃ
bhavissati    .    candimasuriyānaṃ   uppathagamanaṃ   bhavissati   .   nakkhattānaṃ
pathagamanaṃ   bhavissati   .  nakkhattānaṃ  uppathagamanaṃ  bhavissati  .  ukkāpāto
bhavissati   .  disāḍāho  bhavissati  .  bhūmicālo  bhavissati  .  devadundubhi
bhavissati    .    candimasuriyanakkhattānaṃ    uggamanaṃ    oggamanaṃ   saṃkilesaṃ
vodānaṃ  bhavissati  .  evaṃvipāko  candaggāho  bhavissati  .  evaṃvipāko
suriyaggāho   bhavissati   .   evaṃvipāko   nakkhattaggāho   bhavissati .
Evaṃvipākaṃ  candimasuriyānaṃ  pathagamanaṃ  bhavissati  .  evaṃvipākaṃ  candimasuriyānaṃ
Uppathagamanaṃ     bhavissati     .     evaṃvipākaṃ    nakkhattānaṃ    pathagamanaṃ
bhavissati  .  evaṃvipākaṃ  nakkhattānaṃ  uppathagamanaṃ  bhavissati  .  evaṃvipāko
ukkāpāto    bhavissati    .   evaṃvipāko   disāḍāho   bhavissati  .
Evaṃvipāko  bhūmicālo  bhavissati  .  evaṃvipāko 1- devadundubhi bhavissati.
Evaṃvipākaṃ   candimasuriyanakkhattānaṃ   uggamanaṃ   oggamanaṃ  saṃkilesaṃ  vodānaṃ
bhavissati   iti   vā   .   iti  evarūpāya  tiracchānavijjāya  micchājīvā
paṭivirato   samaṇo   gotamoti   .   iti   vā   hi  bhikkhave  puthujjano
tathāgatassa vaṇṇaṃ vadamāno vadeyya.
     [23]  Yathā  vā  paneke  bhonto  samaṇabrāhmaṇā saddhādeyyāni
bhojanāni  bhuñjitvā  te  evarūpāya  tiracchānavijjāya  micchājīvena  jīvikaṃ
kappenti  .  seyyathīdaṃ  .  suvuṭṭhikā  bhavissati  .  dubbuṭṭhikā bhavissati.
Subhikkhaṃ    bhavissati   .   dubbhikkhaṃ   bhavissati   .   khemaṃ   bhavissati  .
Bhayaṃ   bhavissati   .   rogo  bhavissati  .  ārogyaṃ  bhavissati  .  muddā
gaṇanā   saṃkhānaṃ   kāveyyaṃ   lokāyataṃ   iti   vā  .  iti  evarūpāya
tiracchānavijjāya   micchājīvā   paṭivirato   samaṇo   gotamoti   .   iti
vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
     [24]  Yathā  vā  paneke  bhonto  samaṇabrāhmaṇā saddhādeyyāni
bhojanāni   bhuñjitvā   te   evarūpāya   tiracchānavijjāya   micchājīvena
jīvikaṃ   kappenti   .   seyyathīdaṃ  .  āvāhanaṃ  vivāhanaṃ  saṃvadanaṃ  vivadanaṃ
@Footnote: 1 evaṃvipākāti pāṭhena bhavitabbaṃ.
Saṅkiraṇaṃ   vikiraṇaṃ   subhagakaraṇaṃ   dubbhagakaraṇaṃ   viruddhagabbhakaraṇaṃ  jivhānibandhanaṃ
hanusaṃhananaṃ    hatthābhijappanaṃ   kaṇṇajappanaṃ   ādāsapañhaṃ   -*   kumārīpaṇhaṃ
devapaṇhaṃ     ādiccupaṭṭhānaṃ    mahatupaṭṭhānaṃ    abbhujjalanaṃ    sirīvhāyanaṃ
iti  vā  .  iti  evarūpāya  tiracchānavijjāya micchājīvā paṭivirato samaṇo
gotamoti  .  iti  vā  hi  bhikkhave  puthujjano  tathāgatassa vaṇṇaṃ vadamāno
vadeyya.
     [25]  Yathā  vā  paneke  bhonto  samaṇabrāhmaṇā saddhādeyyāni
bhojanāni   bhuñjitvā   te   evarūpāya   tiracchānavijjāya   micchājīvena
jīvikaṃ   kappenti   .  seyyathīdaṃ  .  santikammaṃ  paṇidhikammaṃ  bhūttikammaṃ  1-
bhūrikammaṃ    vassakammaṃ    vossakammaṃ    vatthukammaṃ   vatthuparikaraṇaṃ   ācamanaṃ
nahāpanaṃ   jūhanaṃ   vamanaṃ   virecanaṃ   uddhavirecanaṃ  adhovirecanaṃ  sīsavirecanaṃ
kaṇṇatelaṃ    nettappānaṃ    natthukammaṃ    añjanaṃ    paccañjanaṃ   sālākiyaṃ
sallakattiyaṃ     dārakatikicchā     mūlabhesajjānaṃ    anuppadānaṃ    osadhīnaṃ
paṭimokkho   iti   vā  .  iti  evarūpāya  tiracchānavijjāya  micchājīvā
paṭivirato   samaṇo   gotamoti   .   iti   vā   hi  bhikkhave  puthujjano
tathāgatassa   vaṇṇaṃ   vadamāno   vadeyya   .   idaṃ   kho   taṃ  bhikkhave
appamattakaṃ    oramattakaṃ    sīlamattakaṃ    yena    puthujjano   tathāgatassa
vaṇṇaṃ vadamāno vadeyya.
                     Mahāsīlaṃ niṭṭhitaṃ.
@Footnote: 1 Sī. Yu. bhūttikammanti idaṃ natthi.
@* mīkār—kṛ´์ khagœ ādāsapaṇhaṃ peḌna ādāsapañhaṃ
     [26]  Atthi  bhikkhave  aññe  va dhammā gambhīrā duddasā duranubodhā
santā   paṇītā   atakkāvacarā   nipuṇā   paṇḍitavedanīyā  ye  tathāgato
sayaṃ    abhiññā   sacchikatvā   pavedeti   yehi   tathāgatassa   yathābhuccaṃ
vaṇṇaṃ   sammā   vadamānā  vadeyyuṃ  .  katame  ca  te  bhikkhave  dhammā
gambhīrā   duddasā   duranubodhā   santā   paṇītā   atakkāvacarā  nipuṇā
paṇḍitavedanīyā   ye   tathāgato   sayaṃ   abhiññā   sacchikatvā  pavedeti
yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
     [27]   Santi   bhikkhave   eke   samaṇabrāhmaṇā  pubbantakappikā
pubbantānudiṭṭhino    pubbantaṃ    ārabbha    anekavihitāni   adhimuttipadāni
abhivadanti   aṭṭhārasahi   vatthūhi   .   te   ca  bhonto  samaṇabrāhmaṇā
kimāgamma    kimārabbha    pubbantakappikā    pubbantānudiṭṭhino    pubbantaṃ
ārabbha anekavihitāni adhimuttipadāni abhivadanti aṭṭhārasahi vatthūhi.
     {27.1}  Santi  bhikkhave  eke  samaṇabrāhmaṇā sassatavādā sassataṃ
attānañca  lokañca  paññapenti  1-  catūhi  vatthūhi  .  te  ca  bhonto
samaṇabrāhmaṇā      kimāgamma     kimārabbha     sassatavādā     sassataṃ
attānañca lokañca paññapenti catūhi vatthūhi.
     {27.2}   Idha   bhikkhave  ekacco  samaṇo  vā  brāhmaṇo  vā
ātappamanvāya     padhānamanvāya     anuyogamanvāya     appamādamanvāya
sammāmanasikāramanvāya      tathārūpaṃ     cetosamādhiṃ     phusati     yathā
samāhite     citte     (2-    parisuddhe    pariyodāte    anaṅgaṇe
@Footnote: 1 paññāpenti. 2 Sī. parisuddhetyādīni natthi.
Vigatūpakkilese)   anekavihitaṃ   pubbenivāsaṃ   anussarati  .  seyyathīdaṃ .
Ekampi   jātiṃ   dvepi   jātiyo  tissopi  jātiyo  catassopi  jātiyo
pañcapi  jātiyo  dasapi  jātiyo  vīsampi  1-  jātiyo  tiṃsampi 2- jātiyo
cattāḷīsampi  3-  jātiyo  paññāsampi  jātiyo  jātisatampi  jātisahassampi
jātisatasahassampi    anekānipi    jātisatāni   anekānipi   jātisahassāni
anekānipi   jātisatasahassāni   .   amutrāsiṃ   evaṃnāmo   evaṃgotto
evaṃvaṇṇo     evamāhāro    evaṃsukhadukkhapaṭisaṃvedī    evamāyupariyanto
so  tato  cuto  amutra  udapādiṃ  4-  tatrāpāsiṃ evaṃnāmo evaṃgotto
evaṃvaṇṇo     evamāhāro    evaṃsukhadukkhapaṭisaṃvedī    evamāyupariyanto
so   tato   cuto  idhūpapannoti  .  iti  sākāraṃ  sauddesaṃ  anekavihitaṃ
pubbenivāsaṃ anussarati.
     {27.3}  So  evamāha  sassato attā ca loko ca vañjho kūṭaṭṭho
esikaṭṭhāyī  ṭhito  5-  te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti
atthitveva  sassatisamaṃ. Taṃ kissa hetu. Ahaṃ hi ātappamanvāya padhānamanvāya
anuyogamanvāya     appamādamanvāya     sammāmanasikāramanvāya    tathārūpaṃ
cetosamādhiṃ   phusāmi   yathā   samāhite  citte  anekavihitaṃ  pubbenivāsaṃ
anussarāmi   .   seyyathīdaṃ  .  ekampi  jātiṃ  dvepi  jātiyo  tissopi
jātiyo    catassopi    jātiyo    pañcapi    jātiyo   dasapi   jātiyo
@Footnote: 1 vīsatimpi. 2 Yu. tīsampi. 3 cattārīsampi. 4 uppādiṃ.
@5 ekaṭṭhāyiṭṭhito.
Vīsampi   jātiyo   tiṃsampi   jātiyo   cattāḷīsampi   jātiyo  paññāsampi
jātiyo    jātisatampi    jātisahassampi    jātisatasahassampi    anekānipi
jātisatāni   anekānipi   jātisahassāni   anekānipi  jātisatasahassāni .
Amutrāsiṃ     evaṃnāmo     evaṃgotto    evaṃvaṇṇo    evamāhāro
evaṃsukhadukkhapaṭisaṃvedī    evamāyupariyanto    so   tato   cuto   amutra
udapādiṃ   tatrāpāsiṃ   evaṃnāmo  evaṃgotto  evaṃvaṇṇo  evamāhāro
evaṃsukhadukkhapaṭisaṃvedī  evamāyupariyanto  so  tato  cuto  idhūpapannoti .
Iti    sākāraṃ   sauddesaṃ   anekavihitaṃ   pubbenivāsaṃ   anussarāmi  .
Imināmahaṃ   etaṃ  jānāmi  yathā  sassato  attā  ca  loko  ca  vañjho
kūṭaṭṭho   esikaṭṭhāyī   ṭhito   te   ca   sattā   sandhāvanti  saṃsaranti
cavanti   upapajjanti   atthitveva   sassatisamanti   .  idaṃ  bhikkhave  paṭhamaṃ
ṭhānaṃ   yaṃ   āgamma   yaṃ   ārabbha  eke  samaṇabrāhmaṇā  sassatavādā
sassataṃ attānañca lokañca paññapenti.
     [28]   Dutiye   ca  bhonto  samaṇabrāhmaṇā  kimāgamma  kimārabbha
sassatavādā    sassataṃ    attānañca    lokañca   paññapenti   .   idha
bhikkhave    ekacco   samaṇo   vā   brāhmaṇo   vā   ātappamanvāya
padhānamanvāya    anuyogamanvāya   appamādamanvāya   sammāmanasikāramanvāya
tathārūpaṃ    cetosamādhiṃ   phusati   yathā   samāhite   citte   anekavihitaṃ
pubbenivāsaṃ   anussarati   .  seyyathīdaṃ  .  ekampi  saṃvaṭṭavivaṭṭaṃ  dvepi
saṃvaṭṭavivaṭṭāni    tīṇipi    saṃvaṭṭavivaṭṭāni    cattāripi    saṃvaṭṭavivaṭṭāni
Pañcapi   saṃvaṭṭavivaṭṭāni   dasapi  saṃvaṭṭavivaṭṭāni  .  amutrāsiṃ  evaṃnāmo
evaṃgotto  evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto
so  tato cuto amutra udapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo
evamāhāro   evaṃsukhadukkhapaṭisaṃvedī   evamāyupariyanto  so  tato  cuto
idhūpapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
     {28.1}  So  evamāha  sassato attā ca loko ca vañjho kūṭaṭṭho
esikaṭṭhāyī  ṭhito  te  ca  sattā  sandhāvanti  saṃsaranti cavanti upapajjanti
atthitveva  sassatisamaṃ. Taṃ kissa hetu. Ahañhi ātappamanvāya padhānamanvāya
anuyogamanvāya     appamādamanvāya     sammāmanasikāramanvāya    tathārūpaṃ
cetosamādhiṃ   phusāmi   yathā   samāhite  citte  anekavihitaṃ  pubbenivāsaṃ
anussarāmi  .  seyyathīdaṃ  .  ekampi  saṃvaṭṭavivaṭṭaṃ  dvepi saṃvaṭṭavivaṭṭāni
tīṇipi   saṃvaṭṭavivaṭṭāni   cattāripi  saṃvaṭṭavivaṭṭāni  pañcapi  saṃvaṭṭavivaṭṭāni
dasapi   saṃvaṭṭavivaṭṭāni   amutrāsiṃ   evaṃnāmo   evaṃgotto  evaṃvaṇṇo
evamāhāro  evaṃsukhadukkhapaṭisaṃvedī  evamāyupariyanto so tato cuto amutra
udapādiṃ   tatrāpāsiṃ   evaṃnāmo  evaṃgotto  evaṃvaṇṇo  evamāhāro
evaṃsukhadukkhapaṭisaṃvedī  evamāyupariyanto  so tato cuto idhūpapannoti .  iti
sākāraṃ  sauddesaṃ  anekavihitaṃ  pubbenivāsaṃ  anussarāmi. Imināmahaṃ  etaṃ
jānāmi yathā sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyī ṭhito te
Ca    sattā    sandhāvanti   saṃsaranti   cavanti   upapajjanti   atthitveva
sassatisamanti   .   idaṃ   bhikkhave  dutiyaṃ  ṭhānaṃ  yaṃ  āgamma  yaṃ  ārabbha
eke    samaṇabrāhmaṇā    sassatavādā   sassataṃ   attānañca   lokañca
paññapenti.
     [29]   Tatiye   ca  bhonto  samaṇabrāhmaṇā  kimāgamma  kimārabbha
sassatavādā   sassataṃ   attānañca  lokañca  paññapenti  .  idha  bhikkhave
ekacco   samaṇo   vā   brāhmaṇo  vā  ātappamanvāya  padhānamanvāya
anuyogamanvāya          appamādamanvāya         sammāmanasikāramanvāya
tathārūpaṃ    cetosamādhiṃ   phusati   yathā   samāhite   citte   anekavihitaṃ
pubbenivāsaṃ   anussarati   .  seyyathīdaṃ  .  dasapi  saṃvaṭṭavivaṭṭāni  vīsampi
saṃvaṭṭavivaṭṭāni   tiṃsampi   saṃvaṭṭavivaṭṭāni  cattāḷīsampi  saṃvaṭṭavivaṭṭāni .
Amutrāsiṃ     evaṃnāmo     evaṃgotto    evaṃvaṇṇo    evamāhāro
evaṃsukhadukkhapaṭisaṃvedī    evamāyupariyanto    so   tato   cuto   amutra
udapādiṃ   tatrāpāsiṃ   evaṃnāmo  evaṃgotto  evaṃvaṇṇo  evamāhāro
evaṃsukhadukkhapaṭisaṃvedī  evamāyupariyanto  so  tato  cuto  idhūpapannoti .
Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
     {29.1}  So  evamāha  sassato attā ca loko ca vañjho kūṭaṭṭho
esikaṭṭhāyī  ṭhito  te  ca  sattā  sandhāvanti  saṃsaranti cavanti upapajjanti
atthitveva   sassatisamaṃ   .   taṃ  kissa  hetu  .  ahañhi  ātappamanvāya
padhānamanvāya    anuyogamanvāya   appamādamanvāya   sammāmanasikāramanvāya
Tathārūpaṃ   cetosamādhiṃ   phusāmi   yathā   samāhite   citte   anekavihitaṃ
pubbenivāsaṃ    anussarāmi   .   seyyathīdaṃ   .   dasapi   saṃvaṭṭavivaṭṭāni
vīsampi     saṃvaṭṭavivaṭṭāni     tiṃsampi     saṃvaṭṭavivaṭṭāni    cattāḷīsampi
saṃvaṭṭavivaṭṭāni    .   amutrāsiṃ   evaṃnāmo   evaṃgotto   evaṃvaṇṇo
evamāhāro   evaṃsukhadukkhapaṭisaṃvedī   evamāyupariyanto  so  tato  cuto
amutra  udapādiṃ  tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī  evamāyupariyanto  so  tato  cuto  idhūpapannoti .
Iti    sākāraṃ   sauddesaṃ   anekavihitaṃ   pubbenivāsaṃ   anussarāmi  .
Imināmahaṃ   etaṃ   jānāmi   yathā   sassato   attā   ca   loko  ca
vañjho   kūṭaṭṭho   esikaṭṭhāyī   ṭhito   te   ca   sattā   sandhāvanti
saṃsaranti    cavanti    upapajjanti    atthitveva   sassatisamanti   .   idaṃ
bhikkhave   tatiyaṃ   ṭhānaṃ  yaṃ  āgamma  yaṃ  ārabbha  eke  samaṇabrāhmaṇā
sassatavādā sassataṃ attānañca lokañca paññapenti.
     [30]   Catutthe  ca  bhonto  samaṇabrāhmaṇā  kimāgamma  kimārabbha
sassatavādā    sassataṃ    attānañca    lokañca   paññapenti   .   idha
bhikkhave  ekacco  samaṇo  vā  brāhmaṇo  vā  takkī  hoti  vimaṃsī  1-
so   takkapariyāhataṃ   vimaṃsānucaritaṃ   sayaṃ   pāṭibhāṇaṃ   evamāha  sassato
attā   ca   loko   ca   vañjho   kūṭaṭṭho   esikaṭṭhāyī   ṭhito  te
ca    sattā    sandhāvanti   saṃsaranti   cavanti   upapajjanti   atthitveva
@Footnote: 1 Sī. vīmaṃsī.
Sassatisamanti   .   idaṃ  bhikkhave  catutthaṃ  ṭhānaṃ  yaṃ  āgamma  yaṃ  ārabbha
eke    samaṇabrāhmaṇā    sassatavādā   sassataṃ   attānañca   lokañca
paññapenti   .   imehi  kho  te  bhikkhave  samaṇabrāhmaṇā  sassatavādā
sassataṃ   attānañca   lokañca   paññapenti   catūhi   vatthūhi  .  ye  hi
keci    bhikkhave    samaṇabrāhmaṇā    sassatavādā   sassataṃ   attānañca
lokañca   paññapenti   sabbe   te   imeheva   catūhi  vatthūhi  etesaṃ
vā aññatarena natthi ito bahiddhā.
     {30.1}   Tayidaṃ  bhikkhave  tathāgato  pajānāti  ime  diṭṭhiṭṭhānā
evaṃgahitā   evaṃparāmaṭṭhā   evaṃgatikā   bhavanti  evaṃabhisamparāyāti .
Tañca  tathāgato  pajānāti  tato  ca  uttaritaraṃ pajānāti tañca pajānanaṃ 1-
na  parāmasati  .  aparāmasato  cassa  paccattaññeva nibbuti viditā vedanānaṃ
samudayañca   atthaṅgamañca   assādañca   ādīnavañca   nissaraṇañca   yathābhūtaṃ
viditvā. Anupādā vimutto bhikkhave tathāgato. Ime kho te bhikkhave dhammā
gambhīrā   duddasā   duranubodhā   santā   paṇītā   atakkāvacarā  nipuṇā
paṇḍitavedanīyā   ye   tathāgato   sayaṃ   abhiññā   sacchikatvā  pavedeti
yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
                      Paṭhamabhāṇavāraṃ.
     [31]   Santi   bhikkhave   eke  samaṇabrāhmaṇā  ekaccasassatikā
ekaccaasassatikā    ekaccaṃ    sassataṃ   ekaccaṃ   asassataṃ   attānañca
@Footnote: 1 jānanaṃ.
Lokañca   paññapenti  catūhi  vatthūhi  .  te  ca  bhonto  samaṇabrāhmaṇā
kimāgamma    kimārabbha    ekaccasassatikā    ekaccaasassatikā   ekaccaṃ
sassataṃ    ekaccaṃ   asassataṃ   attānañca   lokañca   paññapenti   catūhi
vatthūhi.
     {31.1} Hoti kho so bhikkhave samayo yaṃ kadāci karahaci dīghassa addhuno
accayena  ayaṃ  loko  saṃvaṭṭati  .  saṃvaṭṭamāne  loke yebhuyyena sattā
ābhassarasaṃvattanikā   honti   .  te  tattha  honti  manomayā  pītibhakkhā
sayampabhā   antalikkhacarā   subhaṭṭhāyino   ciraṃ   dīghamaddhānaṃ   tiṭṭhanti .
Hoti  kho  so  bhikkhave  samayo  yaṃ kadāci karahaci dīghassa addhuno accayena
ayaṃ loko vivaṭṭati.
     {31.2}  Vivaṭṭamāne  loke  suññaṃ  brahmavimānaṃ  pātubhavati. Atha
aññataro   satto   āyukkhayā   vā   puññakkhayā   vā  ābhassarakāyā
cavitvā   suññaṃ  brahmavimānaṃ  upapajjati  .  sopi  tattha  hoti  manomayo
pītibhakkho    sayampabho    antalikkhacaro    subhaṭṭhāyī    ciraṃ   dīghamaddhānaṃ
tiṭṭhati.
     {31.3}  Tattha  tassa ekassa dīgharattaṃ nivusitattā anabhirati paritassanā
uppajjati   aho   vata   aññepi   sattā   itthattaṃ  āgaccheyyunti .
Athaññepi   sattā   āyukkhayā   vā   puññakkhayā   vā  ābhassarakāyā
cavitvā    brahmavimānaṃ    upapajjanti    tassa   sattassa   sahabyataṃ  .
Tepi   tattha   honti   manomayā   pītibhakkhā   sayampabhā   antalikkhacarā
subhaṭṭhāyino   ciraṃ   dīghamaddhānaṃ   tiṭṭhanti   .  tatra  bhikkhave  yo  so
satto    paṭhamaṃ    upapanno   tassa   evaṃ   hoti   ahamasmi   brahmā
Mahābrahmā    abhibhū    anabhibhūto    aññadatthudaso    vasavatti   issaro
kattā  nimmitā  1-  seṭṭho  sajjitā  2-  vasī  pitā  bhūtabhabyānaṃ mayā
ime  sattā  nimmitā  .  taṃ  kissa  hetu  .  mamaṃ  hi pubbe etadahosi
aho   vata   aññepi  sattā  itthattaṃ  āgaccheyyunti  .  iti  mamaṃ  ca
manopaṇidhi ime ca sattā itthattaṃ āgatāti.
     {31.4} Yepi te sattā pacchā upapannā tesampi evaṃ hoti ayaṃ kho
bhavaṃ   brahmā   mahābrahmā   abhibhū   anabhibhūto   aññadatthudaso  vasavatti
issaro   kattā   nimmitā   seṭṭho   sajjitā   vasī  pitā  bhūtabhabyānaṃ
iminā  mayaṃ  bhotā  brahmunā  nimmitā  .  taṃ  kissa  hetu. Imañhi mayaṃ
addasāma   idha   paṭhamaṃ   upapannaṃ   mayaṃ  panamhā  pacchā  upapannāti .
Tatra  bhikkhave  yo  so  satto  paṭhamaṃ  upapanno so dīghāyukataro ca hoti
vaṇṇavantataro  ca  mahesakkhataro  ca . Ye pana te sattā pacchā upapannā
te appāyukatarā ca honti dubbaṇṇatarā ca appesakkhatarā ca.
     {31.5}  Ṭhānaṃ  kho panetaṃ bhikkhave vijjati yaṃ aññataro satto tamhā
kāyā  cavitvā  itthattaṃ  āgacchati  itthattaṃ  āgato  samāno agārasmā
anagāriyaṃ  pabbajati  agārasmā  anagāriyaṃ  pabbajito samāno ātappamanvāya
padhānamanvāya    anuyogamanvāya   appamādamanvāya   sammāmanasikāramanvāya
tathārūpaṃ   cetosamādhiṃ   phusati   yathā  samāhite  citte  taṃ  pubbenivāsaṃ
@Footnote: 1 Sī. Yu. nimmātā. 2 Sī. Yu. sañjitā.
Anussarati tato parannānussarati.
     {31.6}  So  evamāha  yo kho so bhavaṃ brahmā mahābrahmā abhibhū
anabhibhūto   aññadatthudaso   vasavatti   issaro   kattā  nimmitā  seṭṭho
sajjitā  vasī  pitā  bhūtabhabyānaṃ  yena  mayaṃ  bhotā  brahmunā nimmitā so
nicco  dhuvo  sassato  avipariṇāmadhammo  sassatisamaṃ tatheva ṭhassati. Ye pana
mayaṃ  ahumhā  tena  bhotā  brahmunā  nimmitā  te  mayaṃ aniccā addhuvā
appāyukā   cavanadhammā   itthattaṃ   āgatāti   .   idaṃ  bhikkhave  paṭhamaṃ
ṭhānaṃ   yaṃ  āgamma  yaṃ  ārabbha  eke  samaṇabrāhmaṇā  ekaccasassatikā
ekaccaasassatikā    ekaccaṃ    sassataṃ   ekaccaṃ   asassataṃ   attānañca
lokañca paññapenti.
     [32]   Dutiye   ca  bhonto  samaṇabrāhmaṇā  kimāgamma  kimārabbha
ekaccasassatikā   ekaccaasassatikā   ekaccaṃ   sassataṃ  ekaccaṃ  asassataṃ
attānañca   lokañca   paññapenti   .   santi   bhikkhave  khiḍḍāpadosikā
nāma   devā  .  te  ativelaṃ  hassakhiḍḍāratidhammasamāpannā  viharanti .
Tesaṃ  ativelaṃ  hassakhiḍḍāratidhammasamāpannānaṃ  viharataṃ  sati  pamussati  1-.
Satiyā sammosā te devā tamhā kāyā cavanti.
     {32.1}  Ṭhānaṃ  kho panetaṃ bhikkhave vijjati yaṃ aññataro satto tamhā
kāyā  cavitvā  itthattaṃ  āgacchati  itthattaṃ  āgato  samāno agārasmā
anagāriyaṃ  pabbajati  agārasmā  anagāriyaṃ  pabbajito samāno ātappamanvāya
@Footnote: 1 sammussati.
Padhānamanvāya    anuyogamanvāya   appamādamanvāya   sammāmanasikāramanvāya
tathārūpaṃ  cetosamādhiṃ  phusati  yathā samāhite citte taṃ pubbenivāsaṃ anussarati
tato paraṃ nānussarati.
     {32.2}  So evamāha ye kho te bhonto devā na khiḍḍāpadosikā
te  na  ativelaṃ  hassakhiḍḍāratirammasamāpannā  viharanti . Tesaṃ na ativelaṃ
hassakhiḍḍāratidhammasamāpannānaṃ   viharataṃ   sati   na   pamussati   .   satiyā
asammosā  te  devā  tamhā  kāyā  na  cavanti  niccā  dhuvā sassatā
avipariṇāmadhammā  sassatisamaṃ  tatheva  ṭhassanti  .  ye  pana mayaṃ ahumhā 1-
khiḍḍāpadosikā     te    mayaṃ    ativelaṃ    hassakhiḍḍāratidhammasamāpannā
viharimhā   2-   .   tesanno   ativelaṃ   hassakhiḍḍāratidhammasamāpannānaṃ
viharataṃ  sati  pamussati  .  satiyā  sammosā  evaṃ  mayaṃ tamhā kāyā cutā
aniccā   addhuvā   appāyukā   cavanadhammā  itthattaṃ  āgatāti  .  idaṃ
bhikkhave   dutiyaṃ   ṭhānaṃ  yaṃ  āgamma  yaṃ  ārabbha  eke  samaṇabrāhmaṇā
ekaccasassatikā   ekaccaasassatikā   ekaccaṃ   sassataṃ  ekaccaṃ  asassataṃ
attānañca lokañca paññapenti.
     [33]   Tatiye   ca  bhonto  samaṇabrāhmaṇā  kimāgamma  kimārabbha
ekaccasassatikā   ekaccaasassatikā   ekaccaṃ   sassataṃ  ekaccaṃ  asassataṃ
attānañca   lokañca   paññapenti   .   santi   bhikkhave   manopadosikā
@Footnote: 1 Sī. ahumha. 2 Sī. viharimha.
Nāma  devā  .  te  ativelaṃ  aññamaññaṃ  upanijjhāyanti  .  te ativelaṃ
aññamaññaṃ    upanijjhāyantā    aññamaññamhi    cittāni   padosenti  .
Te   aññamaññaṃ   paduṭṭhacittā  kilantakāyā  kilantacittā  .  te  devā
tamhā kāyā cavanti.
     {33.1}  Ṭhānaṃ  kho panetaṃ bhikkhave vijjati yaṃ aññataro satto tamhā
kāyā  cavitvā  itthattaṃ  āgacchati  itthattaṃ  āgato  samāno agārasmā
anagāriyaṃ  pabbajati  agārasmā  anagāriyaṃ  pabbajito samāno ātappamanvāya
padhānamanvāya    anuyogamanvāya   appamādamanvāya   sammāmanasikāramanvāya
tathārūpaṃ   cetosamādhiṃ   phusati   yathā  samāhite  citte  taṃ  pubbenivāsaṃ
anussarati tato paraṃ nānussarati.
     {33.2}  So  evamāha ye kho te bhonto devā na manopadosikā
te   nātivelaṃ   aññamaññaṃ   upanijjhāyanti  .  te  nātivelaṃ  aññamaññaṃ
upanijjhāyantā   aññamaññamhi   *-  cittāni  nappadussenti  1-  .  te
aññamaññaṃ   *-   appaduṭṭhacittā   akilantakāyā   akilantacittā  .  te
devā  tamhā  kāyā  na  cavanti  niccā  dhuvā  sassatā avipariṇāmadhammā
sassatisamaṃ  tatheva  ṭhassanti  .  ye  pana mayaṃ ahumhā 2- manopadosikā te
mayaṃ   ativelaṃ   aññamaññaṃ   upanijjhāyimhā   3-  .  te  mayaṃ  ativelaṃ
aññamaññaṃ         upanijjhāyantā         aññamaññamhi        cittāni
padosimhā   4-   .   te   mayaṃ   aññamaññaṃ  paduṭṭhacittā  kilantakāyā
@Footnote: 1 Sī. nappadūsenti. 2 Sī. ahumha. 3 Sī. upanijjhāyimha.
@4 Sī. padosimha.
@* mīkār—kṛ´์ khagœ añmaññamhi peḌna aññamaññamhi
@* mīkār—kṛ´์ khagœ añmaññaṃ peḌna aññamaññaṃ
Kilantacittā   .   evaṃ   mayaṃ   tamhā  kāyā  cutā  aniccā  addhuvā
appāyukā   cavanadhammā   itthattaṃ   āgatāti   .   idaṃ  bhikkhave  tatiyaṃ
ṭhānaṃ   yaṃ  āgamma  yaṃ  ārabbha  eke  samaṇabrāhmaṇā  ekaccasassatikā
ekaccaasassatikā    ekaccaṃ    sassataṃ   ekaccaṃ   asassataṃ   attānañca
lokañca paññapenti.
     [34]   Catutthe  ca  bhonto  samaṇabrāhmaṇā  kimāgamma  kimārabbha
ekaccasassatikā   ekaccaasassatikā   ekaccaṃ   sassataṃ  ekaccaṃ  asassataṃ
attānañca   lokañca   paññapenti   .   idha  bhikkhave  ekacco  samaṇo
vā   brāhmaṇo   vā   takkī   hoti   vimaṃsī   .   so  takkapariyāhataṃ
vimaṃsānucaritaṃ  sayaṃpāṭibhāṇaṃ  1-  evamāha  yaṃ  kho  idaṃ  vuccati  cakkhuntipi
sotantipi    ghānantipi    jivhātipi   kāyotipi   ayaṃ   attā   anicco
addhuvo    asassato   vipariṇāmadhammo   .   yañca   kho   idaṃ   vuccati
cittanti   vā   manoti   vā   viññāṇanti   vā   ayaṃ   attā  nicco
dhuvo    sassato    avipariṇāmadhammo   sassatisamaṃ   tatheva   ṭhassatīti  .
Idaṃ  bhikkhave  catutthaṃ  ṭhānaṃ  yaṃ  āgamma  yaṃ ārabbha eke samaṇabrāhmaṇā
ekaccasassatikā   ekaccaasassatikā   ekaccaṃ   sassataṃ  ekaccaṃ  asassataṃ
attānañca    lokañca   paññapenti   .   imehi   kho   te   bhikkhave
samaṇabrāhmaṇā      ekaccasassatikā      ekaccaasassatikā     ekaccaṃ
sassataṃ     ekaccaṃ     asassataṃ    attānañca    lokañca    paññapenti
@Footnote: 1 Sī. Yu. sayaṃpaṭibhānaṃ.
Catūhi   vatthūhi  .  ye  hi  keci  bhikkhave  samaṇā  vā  brāhmaṇā  vā
ekaccasassatikā     ekaccaasassatikā     ekaccaṃ    sassataṃ    ekaccaṃ
asassataṃ    attānañca   lokañca   paññapenti   sabbe   te   imeheva
catūhi vatthūhi etesaṃ vā aññatarena natthi ito bahiddhā.
     {34.1}   Tayidaṃ  bhikkhave  tathāgato  pajānāti  ime  diṭṭhiṭṭhānā
evaṃgahitā   evaṃparāmaṭṭhā   evaṃgatikā   bhavanti  evaṃabhisamparāyāti .
Tañca  tathāgato  pajānāti  tato  ca  uttaritaraṃ  pajānāti  tañca  pajānanaṃ
na   parāmasati   .   aparāmasato   cassa   paccattaññeva  nibbuti  viditā
vedanānaṃ      samudayañca     atthaṅgamañca     assādañca     ādīnavañca
nissaraṇañca    yathābhūtaṃ    viditvā    .   anupādā   vimutto   bhikkhave
tathāgato   .  ime  kho  bhikkhave  dhammā  gambhīrā  duddasā  duranubodhā
santā   paṇītā   atakkāvacarā   nipuṇā   paṇḍitavedanīyā  ye  tathāgato
sayaṃ    abhiññā   sacchikatvā   pavedeti   yehi   tathāgatassa   yathābhuccaṃ
vaṇṇaṃ sammā vadamānā vadeyyuṃ.
     [35]  Santi  bhikkhave eke samaṇabrāhmaṇā antānantikā antānantaṃ
lokassa   paññapenti  catūhi  vatthūhi  .  te  ca  bhonto  samaṇabrāhmaṇā
kimāgamma   kimārabbha   antānantikā   antānantaṃ   lokassa   paññapenti
catūhi   vatthūhi  .  idha  bhikkhave  ekacco  samaṇo  vā  brāhmaṇo  vā
ātappamanvāya     padhānamanvāya     anuyogamanvāya     appamādamanvāya
sammāmanasikāramanvāya        tathārūpaṃ        cetosamādhiṃ        phusati
Yathā   samāhite   citte  antasaññī  lokasmiṃ  viharati  .  so  evamāha
antavā  ayaṃ  loko  parivaṭumo  .  taṃ kissa hetu. Ahaṃ hi ātappamanvāya
padhānamanvāya    anuyogamanvāya   appamādamanvāya   sammāmanasikāramanvāya
tathārūpaṃ  cetosamādhiṃ  phusāmi  yathā  samāhite  citte  antasaññī  lokasmiṃ
viharāmi  .  imināmahaṃ  etaṃ jānāmi yathā antavā ayaṃ loko parivaṭumoti.
Idaṃ  bhikkhave  paṭhamaṃ  ṭhānaṃ  yaṃ  āgamma  yaṃ  ārabbha eke samaṇabrāhmaṇā
antānantikā antānantaṃ lokassa paññapenti.
     [36]   Dutiye   ca  bhonto  samaṇabrāhmaṇā  kimāgamma  kimārabbha
antānantikā    antānantaṃ   lokassa   paññapenti   .   idha   bhikkhave
ekacco   samaṇo   vā   brāhmaṇo  vā  ātappamanvāya  padhānamanvāya
anuyogamanvāya     appamādamanvāya     sammāmanasikāramanvāya    tathārūpaṃ
cetosamādhiṃ    phusati   yathā   samāhite   citte   anantasaññī   lokasmiṃ
viharati   .   so  evamāha  ananto  ayaṃ  loko  apariyanto  ye  te
samaṇabrāhmaṇā   evamāhaṃsu   antavā  ayaṃ  loko  parivaṭumoti  .  tesaṃ
musā  .  ananto  ayaṃ  loko  apariyanto  .  taṃ  kissa  hetu. Ahaṃ hi
ātappamanvāya     padhānamanvāya     anuyogamanvāya     appamādamanvāya
sammāmanasikāramanvāya     tathārūpaṃ     cetosamādhiṃ     phusāmi     yathā
samāhite   citte   anantasaññī   lokasmiṃ   viharāmi  .  imināmahaṃ  etaṃ
jānāmi   yathā   ananto   ayaṃ   loko  apariyantoti  .  idaṃ  bhikkhave
Dutiyaṃ    ṭhānaṃ    yaṃ   āgamma   yaṃ   ārabbha   eke   samaṇabrāhmaṇā
antānantikā antānantaṃ lokassa paññapenti.
     [37]   Tatiye   ca  bhonto  samaṇabrāhmaṇā  kimāgamma  kimārabbha
antānantikā    antānantaṃ   lokassa   paññapenti   .   idha   bhikkhave
ekacco   samaṇo   vā   brāhmaṇo  vā  ātappamanvāya  padhānamanvāya
anuyogamanvāya     appamādamanvāya     sammāmanasikāramanvāya    tathārūpaṃ
cetosamādhiṃ    phusati   yathā   samāhite   citte   uddhamadho   antasaññī
lokasmiṃ   viharati   tiriyaṃ   anantasaññī   .   so  evamāha  antavā  ca
ayaṃ   loko  ananto  ca  ye  te  samaṇabrāhmaṇā  evamāhaṃsu  antavā
ayaṃ   loke  parivaṭumoti  .  tesaṃ  musā  .  yepi  te  samaṇabrāhmaṇā
evamāhaṃsu   ananto   ayaṃ   loko   apariyantoti  .  tesaṃpi  musā .
Antavā   ca  ayaṃ  loko  ananto  ca  .  taṃ  kissa  hetu  .  ahaṃ  hi
ātappamanvāya     padhānamanvāya     anuyogamanvāya     appamādamanvāya
sammāmanasikāramanvāya   tathārūpaṃ   cetosamādhiṃ   phusāmi   yathā  samāhite
citte   uddhamadho   antasaññī   lokasmiṃ   viharāmi  tiriyaṃ  anantasaññī .
Imināmahaṃ  etaṃ  jānāmi  yathā  antavā  ca  ayaṃ  loko ananto cāti.
Idaṃ  bhikkhave  tatiyaṃ  ṭhānaṃ  yaṃ  āgamma  yaṃ  ārabbha eke samaṇabrāhmaṇā
antānantikā antānantaṃ lokassa paññapenti.
     [38]   Catutthe  ca  bhonto  samaṇabrāhmaṇā  kimāgamma  kimārabbha
antānantikā    antānantaṃ   lokassa   paññapenti   .   idha   bhikkhave
Ekacco   samaṇo   vā   brāhmaṇo   vā  takkī  hoti  vimaṃsī  .  so
takkapariyāhataṃ     vimaṃsānucaritaṃ     sayaṃpāṭibhāṇaṃ     evamāha    nevāyaṃ
loko   antavā   na   panānanto  ye  te  samaṇabrāhmaṇā  evamāhaṃsu
antavā   ayaṃ   loko   parivaṭumoti   .  tesampi  musā  .  yepi  te
samaṇabrāhmaṇā   evamāhaṃsu   ananto   ayaṃ   loko   apariyantoti  .
Tesampi   musā   .   yepi   te   samaṇabrāhmaṇā  evamāhaṃsu  antavā
ca  ayaṃ  loko  ananto  cāti . Tesampi musā. Nevāyaṃ loko antavā
na  panānantoti  .  idaṃ  bhikkhave  catutthaṃ  ṭhānaṃ  yaṃ  āgamma  yaṃ ārabbha
eke     samaṇabrāhmaṇā     antānantikā     antānantaṃ     lokassa
paññapenti.
     {38.1}  Imehi  kho  te  bhikkhave  samaṇabrāhmaṇā  antānantikā
antānantaṃ   lokassa   paññapenti   catūhi   vatthūhi   .   ye  hi  keci
bhikkhave    samaṇā   vā   brāhmaṇā   vā   antānantikā   antānantaṃ
lokassa   paññapenti   sabbe   te   imeheva   catūhi  vatthūhi  etesaṃ
vā aññatarena natthi ito bahiddhā.
     {38.2}   Tayidaṃ  bhikkhave  tathāgato  pajānāti  ime  diṭṭhiṭṭhānā
evaṃgahitā   evaṃparāmaṭṭhā   evaṃgatikā   bhavanti  evaṃabhisamparāyāti .
Tañca   tathāgato   pajānāti   tato   ca   uttaritaraṃ   pajānāti   tañca
pajānanaṃ   na   parāmasati   .   aparāmasato  cassa  paccattaññeva  nibbuti
viditā      vedanānaṃ      samudayañca      atthaṅgamañca      assādañca
ādīnavañca     nissaraṇañca     yathābhūtaṃ     viditvā     .    anupādā
vimutto  bhikkhave  tathāgato  .  ime  kho  te  bhikkhave  dhammā gambhīrā
Duddasā     duranubodhā     santā    paṇītā    atakkāvacarā    nipuṇā
paṇḍitavedanīyā   ye   tathāgato   sayaṃ   abhiññā   sacchikatvā  pavedeti
yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
     [39]  Santi  bhikkhave  eke  samaṇabrāhmaṇā amarāvikkhepikā tattha
tattha   paṇhaṃ   puṭṭhā   samānā  vācāvikkhepaṃ  āpajjanti  amarāvikkhepaṃ
catūhi   vatthūhi  .  te  ca  bhonto  samaṇabrāhmaṇā  kimāgamma  kimārabbha
amarāvikkhepikā   tattha   tattha   paṇhaṃ   puṭṭhā   samānā  vācāvikkhepaṃ
āpajjanti amarāvikkhepaṃ catūhi vatthūhi.
     {39.1}  Idha  bhikkhave  ekacco  samaṇo  vā  brāhmaṇo vā idaṃ
kusalanti   yathābhūtaṃ  nappajānāti  idaṃ  akusalanti  yathābhūtaṃ  nappajānāti .
Tassa  evaṃ  hoti  ahaṃ  kho idaṃ kusalanti yathābhūtaṃ nappajānāmi idaṃ akusalanti
yathābhūtaṃ   nappajānāmi   ahañce   kho  1-  pana  idaṃ  kusalanti  yathābhūtaṃ
appajānanto   idaṃ   akusalanti   yathābhūtaṃ   appajānanto   idaṃ  kusalanti
vā  byākareyyaṃ  idaṃ  akusalanti  vā  byākareyyaṃ  taṃ  mamassa  musā  yaṃ
mamassa   musā   so  mamassa  vighāto  yo  mamassa  vighāto  so  mamassa
antarāyoti   .   iti   so  musāvādabhayā  musāvādaparijegucchā  nevidaṃ
kusalanti   byākaroti   na   panidaṃ   akusalanti   byākaroti   tattha  tattha
paṇhaṃ    puṭṭho    samāno    vācāvikkhepaṃ    āpajjati   amarāvikkhepaṃ
evantipi  me  no  .  tathātipi  me  no. Aññathātipi me no. Notipi
@Footnote: 1 Sī. Yu. ahañceva kho.
Me  no  .  no  notipi  me  noti  .  idaṃ  bhikkhave  paṭhamaṃ  ṭhānaṃ  yaṃ
āgamma   yaṃ   ārabbha   eke   samaṇabrāhmaṇā  amarāvikkhepikā  tattha
tattha paṇhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ.
     [40]   Dutiye   ca  bhonto  samaṇabrāhmaṇā  kimāgamma  kimārabbha
amarāvikkhepikā   tattha   tattha   paṇhaṃ   puṭṭhā   samānā  vācāvikkhepaṃ
āpajjanti   amarāvikkhepaṃ   .   idha   bhikkhave   ekacco  samaṇo  vā
brāhmaṇo   vā   idaṃ   kusalanti   yathābhūtaṃ  nappajānāti  idaṃ  akusalanti
yathābhūtaṃ   nappajānāti   .   tassa  evaṃ  hoti  ahaṃ  kho  idaṃ  kusalanti
yathābhūtaṃ     nappajānāmi    idaṃ    akusalanti    yathābhūtaṃ    nappajānāmi
ahañce   kho   1-   pana   idaṃ   kusalanti  yathābhūtaṃ  appajānanto  idaṃ
akusalanti   yathābhūtaṃ   appajānanto  idaṃ  kusalanti  vā  byākareyyaṃ  idaṃ
akusalanti  vā  byākareyyaṃ  tattha  me  assa chando vā rāgo vā doso
vā  paṭigho  vā  yattha  me  assa chando vā rāgo vā doso vā paṭigho
vā   taṃ   mamassa  upādānaṃ  yaṃ  mamassa  upādānaṃ  so  mamassa  vighāto
yo  mamassa  vighāto  so  mamassa  antarāyoti  .  iti so upādānabhayā
upādānaparijegucchā     nevidaṃ    kusalanti    byākaroti    na    panidaṃ
akusalanti   byākaroti  tattha  tattha  paṇhaṃ  puṭṭho  samāno  vācāvikkhepaṃ
āpajjati   amarāvikkhepaṃ  evantipi  me  no  .  tathātipi  me  no .
@Footnote: 1 Sī. Yu. ahañceva kho.
Aññathātipi  me  no  .  notipi  me  no  .  no  notipi  me noti.
Idaṃ  bhikkhave  dutiyaṃ  ṭhānaṃ  yaṃ  āgamma  yaṃ  ārabbha eke samaṇabrāhmaṇā
amarāvikkhepikā   tattha   tattha   paṇhaṃ   puṭṭhā   samānā  vācāvikkhepaṃ
āpajjanti amarāvikkhepaṃ.
     [41]   Tatiye   ca  bhonto  samaṇabrāhmaṇā  kimāgamma  kimārabbha
amarāvikkhepikā   tattha   tattha   paṇhaṃ   puṭṭhā   samānā  vācāvikkhepaṃ
āpajjanti   amarāvikkhepaṃ   .   idha   bhikkhave   ekacco  samaṇo  vā
brāhmaṇo   vā   idaṃ   kusalanti   yathābhūtaṃ  nappajānāti  idaṃ  akusalanti
yathābhūtaṃ   nappajānāti   .   tassa  evaṃ  hoti  ahaṃ  kho  idaṃ  kusalanti
yathābhūtaṃ     nappajānāmi    idaṃ    akusalanti    yathābhūtaṃ    nappajānāmi
ahañce   kho   1-   pana   idaṃ   kusalanti  yathābhūtaṃ  appajānanto  idaṃ
akusalanti   yathābhūtaṃ   appajānanto   idaṃ   kusalanti   vā   byākareyyaṃ
idaṃ   akusalanti   vā   byākareyyaṃ   santi   hi   kho   samaṇabrāhmaṇā
paṇḍitā    nipuṇā    kataparappavādā    vālavedhirūpā    te   bhindantā
maññe   caranti   paññāgatena   diṭṭhigatāni  te  maṃ  tattha  samanuyuñjeyyuṃ
samanuggāheyyuṃ     samanubhāseyyuṃ    ye    maṃ    tattha    samanuyuñjeyyuṃ
samanuggāheyyuṃ  samanubhāseyyuṃ  tesāhaṃ  na  sampāyeyyaṃ  2-  yañcāhaṃ 3-
na   sampāyeyyaṃ   so   mamassa   vighāto   yo   mamassa  vighāto  so
@Footnote: 1 Sī. Yu. ahañceva kho. 2 sampāheyyaṃ sampāpeyyaṃ sampayeyyaṃ
@ sampādeyyaṃ. 3 Sī. Yu. yesāhaṃ.
Mamassa   antarāyoti   .   iti   so   anuyogabhayā  anuyogaparijegucchā
nevidaṃ   kusalanti   byākaroti   na   panidaṃ   akusalanti  byākaroti  tattha
tattha   paṇhaṃ   puṭṭho   samāno   vācāvikkhepaṃ  āpajjati  amarāvikkhepaṃ
evantipi  me  no  .  tathātipi  me  no  .  aññathātipi  me  no .
Notipi  me  no  .  no  notipi  me  noti  .  idaṃ bhikkhave tatiyaṃ ṭhānaṃ
yaṃ   āgamma   yaṃ   ārabbha   eke   samaṇabrāhmaṇā   amarāvikkhepikā
tattha    tattha    paṇhaṃ    puṭṭhā   samānā   vācāvikkhepaṃ   āpajjanti
amarāvikkhepaṃ.
     [42]   Catutthe  ca  bhonto  samaṇabrāhmaṇā  kimāgamma  kimārabbha
amarāvikkhepikā   tattha   tattha   paṇhaṃ   puṭṭhā   samānā  vācāvikkhepaṃ
āpajjanti   amarāvikkhepaṃ   .   idha   bhikkhave   ekacco  samaṇo  vā
brāhmaṇo   vā   mando  hoti  momūho  .  so  mandattā  momūhattā
tattha    tattha    paṇhaṃ    puṭṭho    samāno   vācāvikkhepaṃ   āpajjati
amarāvikkhepaṃ  atthi  paro  lokoti  iti  ce maṃ pucchasi atthi paro lokoti
iti  ce  me  assa  atthi  paro  lokoti  iti  tena  1-  byākareyyaṃ
evantipi  me  no  .  tathātipi  me  no  .  aññathātipi   me  no.
Notipi  me  no  .  no notipi me no. Natthi paro loko  .pe. Atthi
ca  natthi  ca  paro  loko . Nevatthi na natthi paro loko. Atthi sattā
@Footnote: 1 tena te naṃ.
Opapātikā   .   natthi   sattā   opapātikā   .   atthi   ca  natthi
ca sattā opapātikā. Nevatthi na natthi sattā opapātikā.
     {42.1}   Atthi   sukaṭadukkaṭānaṃ  kammānaṃ  phalaṃ  vipāko  .  natthi
sukaṭadukkaṭānaṃ  kammānaṃ  phalaṃ  vipāko  .  atthi  ca  natthi ca sukaṭadukkaṭānaṃ
kammānaṃ   phalaṃ   vipāko   .  nevatthi  na  natthi  sukaṭadukkaṭānaṃ  kammānaṃ
phalaṃ   vipāko   .  hoti  tathāgato  parammaraṇā  .  na  hoti  tathāgato
parammaraṇā   .  hoti  ca  na  ca  hoti  tathāgato  parammaraṇā  .  neva
hoti  na  na  hoti  tathāgato  parammaraṇāti  iti  ce  maṃ  pucchasi. Neva
hoti   na  na  hoti  tathāgato  parammaraṇāti  iti  ce  me  assa  neva
hoti  na  na  hoti  tathāgato  parammaraṇāti  iti  te  na 1- byākareyyaṃ
evantipi  me  no  .  tathātipi  me  no  .  aññathātipi  me  no .
Notipi  me  no  .  no  notipi  me  noti . Idaṃ bhikkhave catutthaṃ ṭhānaṃ
yaṃ   āgamma   yaṃ   ārabbha   eke   samaṇabrāhmaṇā   amarāvikkhepikā
tattha    tattha    paṇhaṃ    puṭṭhā   samānā   vācāvikkhepaṃ   āpajjanti
amarāvikkhepaṃ.
     {42.2}  Imehi  kho  te  bhikkhave samaṇabrāhmaṇā amarāvikkhepikā
tattha  tattha  paṇhaṃ  puṭṭhā  samānā  vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ
catūhi vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā amarāvikkhepikā
tattha    tattha    paṇhaṃ    puṭṭhā   samānā   vācāvikkhepaṃ   āpajjanti
@Footnote: 1 te nantipi tenātipi pāṭho.
Amarāvikkhepaṃ   sabbe   te   imeheva   catūhi   vatthūhi   etesaṃ  vā
aññatarena    natthi    ito    bahiddhā    .pe.    yehi   tathāgatassa
yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
     [43]   Santi   bhikkhave  eke  samaṇabrāhmaṇā  adhiccasamuppannikā
adhiccasamuppannaṃ   attānañca   lokañca   paññapenti   dvīhi   vatthūhi  .
Te   ca  bhonto  samaṇabrāhmaṇā  kimāgamma  kimārabbha  adhiccasamuppannikā
adhiccasamuppannaṃ         attānañca         lokañca        paññapenti
dvīhi vatthūhi.
     {43.1}    Santi   bhikkhave   asaññīsattā   1-   nāma   devā
saññuppādā   ca   pana   te   devā  tamhā  kāyā  cavanti  .  ṭhānaṃ
kho   panetaṃ   bhikkhave   vijjati   yaṃ   aññataro  satto  tamhā  kāyā
cavitvā   itthattaṃ   āgacchati   itthattaṃ   āgato   samāno  agārasmā
anagāriyaṃ    pabbajati    agārasmā    anagāriyaṃ    pabbajito    samāno
ātappamanvāya     padhānamanvāya     anuyogamanvāya     appamādamanvāya
sammāmanasikāramanvāya   tathārūpaṃ   cetosamādhiṃ   phusati   yathā   samāhite
citte    saññuppādaṃ    anussarati   tato   paraṃ   nānussarati   .   so
evamāha  adhiccasamuppanno  attā  ca  loko  ca  .  taṃ  kissa  hetu.
Ahaṃ    hi    pubbe   nāhosiṃ   somhi   etarahi   ahutvā   santatāya
pariṇatoti   .   idaṃ   bhikkhave   paṭhamaṃ   ṭhānaṃ  yaṃ  āgamma  yaṃ  ārabbha
eke       samaṇabrāhmaṇā      adhiccasamuppannikā      adhiccasamuppannaṃ
@Footnote: 1 Sī. Yu. asaññasattā.
Attānañca lokañca paññapenti.
     [44]   Dutiye   ca   bhonto  samaṇabrāhmaṇā  kimāgamma  kimārabbha
adhiccasamuppannikā   adhiccasamuppannaṃ   attānañca   lokañca  paññapenti .
Idha  bhikkhave  ekacco  samaṇo  vā brāhmaṇo vā takkī hoti vimaṃsī. So
takkapariyāhataṃ    vimaṃsānucaritaṃ   sayaṃpāṭibhāṇaṃ   evamāha   adhiccasamuppanno
attā  ca  loko  cāti . Idaṃ bhikkhave dutiye ṭhānaṃ yaṃ āgamma yaṃ ārabbha
eke   samaṇabrāhmaṇā   adhiccasamuppannikā   adhiccasamuppannaṃ   attānañca
lokañca paññapenti.
     {44.1}   Imehi  kho  bhikkhave  samaṇabrāhmaṇā  adhiccasamuppannikā
adhiccasamuppannaṃ   attānañca   lokañca   paññapenti   dvīhi   vatthūhi  .
Ye   hi  keci  bhikkhave  samaṇā  vā  brāhmaṇā  vā  adhiccasamuppannikā
adhiccasamuppannaṃ    attānañca    lokañca    paññapenti    sabbe    te
imeheva    dvīhi   vatthūhi   etesaṃ   vā   aññatarena   natthi   ito
bahiddhā    .pe.    yehi    tathāgatassa    yathābhuccaṃ    vaṇṇaṃ   sammā
vadamānā   vadeyyuṃ   .   imehi   kho   te   bhikkhave  samaṇabrāhmaṇā
pubbantakappikā    pubbantānudiṭṭhino    pubbantaṃ   ārabbha   anekavihitāni
adhimuttipadāni   abhivadanti  aṭṭhārasahi  vatthūhi  .  ye  hi  keci  bhikkhave
samaṇā    vā    brāhmaṇā    vā   pubbantakappikā   pubbantānudiṭṭhino
pubbantaṃ    ārabbha    anekavihitāni   adhimuttipadāni   abhivadanti   sabbe
te   imeheva   aṭṭhārasahi   vatthūhi   etesaṃ   vā  aññatarena  natthi
Ito bahiddhā.
     {44.2}   Tayidaṃ  bhikkhave  tathāgato  pajānāti  ime  diṭṭhiṭṭhānā
evaṃgahitā   evaṃparāmaṭṭhā   evaṃgatikā   bhavanti  evaṃabhisamparāyāti .
Tañca   tathāgato   pajānāti   tato   ca   uttaritaraṃ   pajānāti   tañca
pajānanaṃ    na    parāmasati    .    aparāmasato   cassa   paccattaññeva
nibbuti    viditā    vedanānaṃ    samudayañca    atthaṅgamañca    assādañca
ādīnavañca    nissaraṇañca   yathābhūtaṃ   viditvā   .   anupādā   vimutto
bhikkhave  tathāgato  .  ime  kho  te  bhikkhave  dhammā  gambhīrā duddasā
duranubodhā    santā    paṇītā   atakkāvacarā   nipuṇā   paṇḍitavedanīyā
ye   tathāgato   sayaṃ   abhiññā  sacchikatvā  pavedeti  yehi  tathāgatassa
yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
     [45]   Santi   bhikkhave   eke   samaṇabrāhmaṇā   aparantakappikā
aparantānudiṭṭhino    aparantaṃ    ārabbha    anekavihitāni   adhimuttipadāni
abhivadanti   catucattāḷīsāya   vatthūhi  .  te  ca  bhonto  samaṇabrāhmaṇā
kimāgamma    kimārabbha    aparantakappikā    aparantānudiṭṭhino    aparantaṃ
ārabbha    anekavihitāni    adhimuttipadāni    abhivadanti    catucattāḷīsāya
vatthūhi.
     [46]   Santi   bhikkhave   eke   samaṇabrāhmaṇā   uddhamāghatanikā
saññīvādā     uddhamāghatanā     saññimattānaṃ     paññapenti    soḷasahi
vatthūhi   .   te   ca   bhonto   samaṇabrāhmaṇā   kimāgamma  kimārabbha
uddhamāghatanikā    saññīvādā    uddhamāghatanā   saññimattānaṃ   paññapenti
Soḷasahi vatthūhi.
     {46.1}  Rūpī attā hoti arogo paraṃ maraṇā saññīti naṃ paññapenti.
Arūpī  attā  hoti  arogo paraṃ maraṇā saññīti naṃ paññapenti. Rūpī ca arūpī
ca  attā  hoti  .pe.  nevarūpīnārūpī  attā  hoti  .  antavā attā
hoti  .  anantavā  attā  hoti. Antavā ca anantavā ca attā hoti.
Nevantavānānantavā   attā   hoti   .  ekattasaññī  attā  hoti .
Nānattasaññī    attā    hoti    .   parittasaññī   attā   hoti  .
Appamāṇasaññī    attā    hoti   .   ekantasukhī   attā   hoti  .
Ekantadukkhī   attā   hoti   .  sukhadukkhī  attā  hoti  .  adukkhamasukhī
attā hoti arogo paraṃ maraṇā saññīti naṃ paññapenti.
     {46.2}  Imehi  kho  te  bhikkhave  samaṇabrāhmaṇā uddhamāghatanikā
saññīvādā     uddhamāghatanā     saññimattānaṃ     paññapenti    soḷasahi
vatthūhi  .  ye  hi  keci bhikkhave samaṇā vā brāhmaṇā vā uddhamāghatanikā
saññīvādā        uddhamāghatanā        saññimattānaṃ        paññapenti
sabbe   te   imeheva   soḷasahi   vatthūhi   etesaṃ   vā  aññatarena
natthi   ito   bahiddhā   .pe.   yehi   tathāgatassa   yathābhuccaṃ   vaṇṇaṃ
sammā vadamānā vadeyyuṃ.
     [47]   Santi   bhikkhave   eke   samaṇabrāhmaṇā  uddhamāghatanikā
asaññīvādā     uddhamāghatanā     asaññimattānaṃ    paññapenti    aṭṭhahi
vatthūhi  .  te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha uddhamāghatanikā
Asaññīvādā        uddhamāghatanā       asaññimattānaṃ       paññapenti
aṭṭhahi vatthūhi.
     {47.1}   Rūpī   attā  hoti  arogo  paraṃ  maraṇā  asaññīti  naṃ
paññapenti   .   arūpī   attā   hoti   arogo  paraṃ  maraṇā  asaññīti
naṃ  paññapenti  .  rūpī  ca  arūpī  ca  attā  hoti  .pe. Nevarūpīnārūpī
attā  hoti  .  antavā  attā  hoti  .  anantavā  attā  hoti .
Antavā   ca   anantavā   ca   attā  hoti  .  nevantavā  nānantavā
attā hoti arogo paraṃ maraṇā asaññīti naṃ paññapenti.
     {47.2}  Imehi  kho te bhikkhave samaṇabrāhmaṇā uddhamāghatanikā 1-
asaññīvādā    uddhamāghatanā   2-   asaññimattānaṃ   paññapenti   aṭṭhahi
vatthūhi  .  ye  hi  keci bhikkhave samaṇā vā brāhmaṇā vā uddhamāghatanikā
asaññīvādā    uddhamāghatanā   asaññimattānaṃ   paññapenti   sabbe   te
imeheva  aṭṭhahi  vatthūhi  etesaṃ  vā  aññatarena  natthi  ito  bahiddhā
.pe. Yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
     [48]   Santi   bhikkhave   eke   samaṇabrāhmaṇā   uddhamāghatanikā
nevasaññīnāsaññīvādā        uddhamāghatanā       nevasaññīnāsaññimattānaṃ
paññapenti aṭṭhahi vatthūhi.
     {48.1}   Te   ca  bhonto  samaṇabrāhmaṇā  kimāgamma  kimārabbha
uddhamāghatanikā           nevasaññīnāsaññīvādā          uddhamāghatanā
nevasaññīnāsaññimattānaṃ   paññapenti   aṭṭhahi   vatthūhi   .   rūpī  attā
hoti   arogo   paraṃ   maraṇā   nevasaññīnāsaññīti   naṃ   paññapenti .
@Footnote: 1 Yu. uddhamāghātanikā. 2 Yu. uddhamāghātanā.
Arūpī  attā  hoti  .pe.  rūpī  ca  arūpī ca attā hoti. Nevarūpīnārūpī
attā  hoti  .  antavā  attā  hoti  .  anantavā  attā  hoti .
Antavā   ca   anantavā   ca   attā   hoti   .  nevantavānānantavā
attā     hoti     arogo     parammaraṇā    nevasaññīnāsaññīti    naṃ
paññapenti.
     {48.2}  Imehi  kho  te  bhikkhave  samaṇabrāhmaṇā uddhamāghatanikā
nevasaññīnāsaññīvādā        uddhamāghatanā       nevasaññīnāsaññimattānaṃ
paññapenti  aṭṭhahi  vatthūhi  .  ye  hi keci bhikkhave samaṇā vā brāhmaṇā
vā       uddhamāghatanikā      nevasaññīnāsaññīvādā      uddhamāghatanā
nevasaññīnāsaññimattānaṃ    paññapenti   sabbe   te   imeheva   aṭṭhahi
vatthūhi   etesaṃ   vā   aññatarena  natthi  ito  bahiddhā  .pe.  yehi
tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
     [49]  Santi  bhikkhave  eke  samaṇabrāhmaṇā  ucchedavādā  sato
sattassa   ucchedaṃ  vināsaṃ  vibhavaṃ  paññapenti  sattahi  vatthūhi  .  te  ca
bhonto    samaṇabrāhmaṇā   kimāgamma   kimārabbha   ucchedavādā   sato
sattassa   ucchedaṃ   vināsaṃ   vibhavaṃ   paññapenti  sattahi  vatthūhi  .  idha
bhikkhave  ekacco  samaṇo  vā  brāhmaṇo  vā  evaṃvādī hoti evaṃdiṭṭhi
yato   kho  bho  ayaṃ  attā  rūpī  cātummahābhūtiko  mātāpettikasambhavo
kāyassa   bhedā   ucchijjati  vinassati  na  hoti  parammaraṇā  ettāvatā
kho   bho   ayaṃ  attā  sammā  samucchinno  hotīti  .  ittheke  sato
sattassa   ucchedaṃ   vināsaṃ   vibhavaṃ   paññapenti   .  tamañño  evamāha
Atthi   kho   bho   eso   attā   yaṃ   tvaṃ   vadesi  neso  natthīti
vadāmi   no  ca  kho  bho  ayaṃ  attā  ettāvatā  sammā  samucchinno
hoti   atthi   kho   bho   añño   attā   dibbo   rūpī  kāmāvacaro
kavaḷiṅkārāhārabhakkho    taṃ    tvaṃ   na   jānāsi   na   passasi   tamahaṃ
jānāmi   passāmi   so   kho   bho   attā   yato   kāyassa  bhedā
ucchijjati   vinassati   na   hoti   paraṃ   maraṇā   ettāvatā  kho  bho
ayaṃ   attā   sammā   samucchinno  hotīti  .  ittheke  sato  sattassa
ucchedaṃ vināsaṃ vibhavaṃ paññapenti.
     {49.1}   Tamañño  evamāha  atthi  kho  bho  eso  attā  yaṃ
tvaṃ  vadesi  neso  natthīti  vadāmi  no ca kho bho ayaṃ attā ettāvatā
sammā   samucchinno   hoti  atthi  kho  bho  añño  attā  dibbo  rūpī
manomayo   sabbaṅgapaccaṅgī   ahīnindriyo   taṃ   tvaṃ   na   jānāsi   na
passasi   tamahaṃ   jānāmi  passāmi  so  kho  bho  attā  yato  kāyassa
bhedā   ucchijjati   vinassati   na   hoti   parammaraṇā  ettāvatā  kho
bho  ayaṃ  attā  sammā  samucchinno  hotīti  .  ittheke  sato sattassa
ucchedaṃ vināsaṃ vibhavaṃ paññapenti.
     {49.2}  Tamañño  evamāha  atthi  kho  bho  eso attā yaṃ tvaṃ
vadesi  neso  natthīti  vadāmi  no  ca  kho  bho  ayaṃ attā ettāvatā
sammā   samucchinno   hoti   atthi   kho   bho  añño  attā  sabbaso
rūpasaññānaṃ         samatikkamā         paṭighasaññānaṃ        atthaṅgamā
@Footnote:Sī. Yu. taṃ tvaṃ (catūsu ṭhānesu).
Nānattasaññānaṃ         amanasikārā        ananto        ākāsoti
ākāsānañcāyatanūpago     yaṃ    tvaṃ    na    jānāsi    na    passasi
tamahaṃ   jānāmi   passāmi   so   kho   bho   attā   yato   kāyassa
bhedā    ucchijjati    vinassati    na   hoti   parammaraṇā   ettāvatā
kho   bho   ayaṃ   attā   sammā   samucchinno   hotīti   .  ittheke
sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti.
     {49.3}   Tamañño   evamāha   atthi   kho  bho  eso  attā
yaṃ   tvaṃ  vadesi  neso  natthīti  vadāmi  no  ca  kho  bho  ayaṃ  attā
ettāvatā    sammā   samucchinno   hoti   atthi   kho   bho   añño
attā      sabbaso      ākāsānañcāyatanaṃ     samatikkamma     anantaṃ
viññāṇanti   viññāṇañcāyatanūpago   yaṃ   tvaṃ   na   jānāsi   na  passasi
tamahaṃ   jānāmi   passāmi  so  kho  bho  attā  yato  kāyassa  bhedā
ucchijjati   vinassati   na   hoti   parammaraṇā   ettāvatā   kho   bho
ayaṃ   attā   sammā   samucchinno  hotīti  .  ittheke  sato  sattassa
ucchedaṃ vināsaṃ vibhavaṃ paññapenti.
     {49.4}  Tamañño  evamāha  atthi  kho  bho  eso attā yaṃ tvaṃ
vadesi  neso  natthīti  vadāmi no ca kho bho ayaṃ attā ettāvatā sammā
samucchinno  hoti  atthi  kho  bho  añño  attā sabbaso viññāṇañcāyatanaṃ
samatikkamma   natthi   kiñcīti   ākiñcaññāyatanūpago   yaṃ  tvaṃ  na  jānāsi
na  passasi  tamahaṃ  jānāmi  passāmi  so  kho  bho  attā  yato kāyassa
bhedā    ucchijjati    vinassati    na   hoti   parammaraṇā   ettāvatā
Kho   bho   ayaṃ  attā  sammā  samucchinno  hotīti  .  ittheke  sato
sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti.
     {49.5}  Tamañño  evamāha  atthi  kho  bho  eso attā yaṃ tvaṃ
vadesi  neso  natthīti  vadāmi  no  ca  kho  bho  ayaṃ attā ettāvatā
sammā   samucchinno   hoti   atthi   kho   bho  añño  attā  sabbaso
ākiñcaññāyatanaṃ      samatikkamma     1-     nevasaññānāsaññāyatanūpago
yaṃ  tvaṃ  na  jānāsi  na  passasi tamahaṃ jānāmi passāmi so kho bho ayaṃ 2-
attā   yato  kāyassa  bhedā  ucchijjati  vinassati  na  hoti  parammaraṇā
ettāvatā  kho  bho  ayaṃ  attā  sammā  samucchinno hotīti. Ittheke
sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti.
     {49.6}  Imehi  kho  te  bhikkhave  samaṇabrāhmaṇā  ucchedavādā
sato  sattassa  ucchedaṃ  vināsaṃ  vibhavaṃ  paññapenti  sattahi  vatthūhi . Ye
hi  keci  bhikkhave  samaṇā  vā  brāhmaṇā vā ucchedavādā sato sattassa
ucchedaṃ  vināsaṃ  vibhavaṃ  paññapenti  sabbe te imeheva sattahi vatthūhi .p.
Yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
     [50]  Santi  bhikkhave  eke  samaṇabrāhmaṇā diṭṭhadhammanibbānavādā
sato      sattassa      paramadiṭṭhadhammanibbānaṃ     paññapenti     pañcahi
vatthūhi   .   te   ca   bhonto   samaṇabrāhmaṇā   kimāgamma  kimārabbha
@Footnote: 1 Yu. santametaṃ paṇītametanti neva-go. 2 Sī. Yu. ayanti pāṭho
@na dissati.
Diṭṭhadhammanibbānavādā      sato      sattassa      paramadiṭṭhadhammanibbānaṃ
paññapenti pañcahi vatthūhi.
     {50.1}   Idha   bhikkhave  ekacco  samaṇo  vā  brāhmaṇo  vā
evaṃvādī   hoti   evaṃdiṭṭhi   yato   kho   bho   ayaṃ   attā  pañcahi
kāmaguṇehi    samappito    samaṅgībhūto    paricāreti   ettāvatā   kho
bho    ayaṃ    attā    paramadiṭṭhadhammanibbānappatto   1-   hotīti  .
Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti.
     {50.2}   Tamañño  evamāha  atthi  kho  bho  eso  attā  yaṃ
tvaṃ  vadesi  neso  natthīti  vadāmi  no ca kho bho ayaṃ attā ettāvatā
paramadiṭṭhadhammanibbānappatto  hoti  taṃ  kissa  hetu  kāmā  hi bho aniccā
dukkhā     vipariṇāmadhammā    tesaṃ    vipariṇāmaññathābhāvā    uppajjanti
sokaparidevadukkhadomanassupāyāsā   yato  kho  bho  ayaṃ  attā  vivicceva
kāmehi    vivicca    akusalehi   dhammehi   savitakkaṃ   savicāraṃ   vivekajaṃ
pītisukhaṃ    paṭhamaṃ   jhānaṃ   upasampajja   viharati   ettāvatā   kho   bho
ayaṃ   attā   paramadiṭṭhadhammanibbānappatto   hotīti   .  ittheke  sato
sattassa paramadiṭṭhadhammanibbānaṃ paññapenti.
     {50.3}  Tamañño  evamāha  atthi  kho  bho  eso attā yaṃ tvaṃ
vadesi  neso  natthīti  vadāmi  no  ca  kho  bho  ayaṃ attā ettāvatā
paramadiṭṭhadhammanibbānappatto  hoti  taṃ  kissa  hetu  yadeva  tattha  vitakkitaṃ
vicāritaṃ  etena  etaṃ  oḷārikaṃ  akkhāyati  yato  kho  bho  ayaṃ attā
@Footnote: 1 paramadiṭṭhadhammanibbānaṃ pattotipi pāṭho.
Vitakkavicārānaṃ   vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso   ekodibhāvaṃ
avitakkaṃ   avicāraṃ   samādhijaṃ   pītisukhaṃ   dutiyaṃ   jhānaṃ  upasampajja  viharati
ettāvatā    kho    bho    ayaṃ   attā   paramadiṭṭhadhammanibbānappatto
hotīti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti.
     {50.4}   Tamañño  evamāha  atthi  kho  bho  eso  attā  yaṃ
tvaṃ  vadesi  neso  natthīti  vadāmi  no ca kho bho ayaṃ attā ettāvatā
paramadiṭṭhadhammanibbānappatto    hoti   taṃ   kissa   hetu   yadeva   tattha
pītigataṃ    cetaso    ubbilāvitattaṃ    etenetaṃ   oḷārikaṃ   akkhāyati
yato  kho  bho  ayaṃ  attā  pītiyā  ca  virāgā  upekkhako  ca  viharati
sato   ca   sampajāno   sukhañca   kāyena   paṭisaṃvedeti   yantaṃ  ariyā
ācikkhanti   upekkhako   satimā   sukhavihārīti   tatiyaṃ   jhānaṃ  upasampajja
viharati   ettāvatā   kho  bho  ayaṃ  attā  paramadiṭṭhadhammanibbānappatto
hotīti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti.
     {50.5}   Tamañño   evamāha   atthi   kho  bho  eso  attā
yaṃ   tvaṃ  vadesi  neso  natthīti  vadāmi  no  ca  kho  bho  ayaṃ  attā
ettāvatā      paramadiṭṭhadhammanibbānappatto     hoti     taṃ     kissa
hetu   yadeva   tattha   sukhamiti  cetaso  ābhogo  etenetaṃ  oḷārikaṃ
akkhāyati  yato  kho  bho  ayaṃ  attā  sukhassa  ca  pahānā  dukkhassa  ca
pahānā    pubbe    va   somanassadomanassānaṃ   atthaṅgamā   adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ      catutthaṃ      jhānaṃ      upasampajja     viharati
Ettāvatā    kho    bho    ayaṃ   attā   paramadiṭṭhadhammanibbānappatto
hotīti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti.
     {50.6} Imehi kho te bhikkhave samaṇabrāhmaṇā diṭṭhadhammanibbānavādā
sato  sattassa  paramadiṭṭhadhammanibbānaṃ  paññapenti  pañcahi  vatthūhi . Ye hi
keci  bhikkhave  samaṇā  vā  brāhmaṇā  vā  diṭṭhadhammanibbānavādā  sato
sattassa   paramadiṭṭhadhammanibbānaṃ  paññapenti  sabbe  te  imeheva  pañcahi
vatthūhi .pe. Yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
     {50.7}  Imehi  kho  te  bhikkhave  samaṇabrāhmaṇā aparantakappikā
aparantānudiṭṭhino    aparantaṃ    ārabbha    anekavihitāni   adhimuttipadāni
abhivadanti  catucattāḷīsāya  vatthūhi  .  ye  hi  keci  bhikkhave  samaṇā vā
brāhmaṇā   vā   aparantakappikā   aparantānudiṭṭhino   aparantaṃ  ārabbha
anekavihitāni  adhimuttipadāni  abhivadanti  sabbe te imeheva catucattāḷīsāya
vatthūhi .pe. Ye hi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
     {50.8}  Imehi  kho  te bhikkhave samaṇabrāhmaṇā pubbantakappikā ca
aparantakappikā   ca   pubbantāparantakappikā   ca  pubbantāparantānudiṭṭhino
pubbantāparantaṃ    ārabbha    anekavihitāni    adhimuttipadāni    abhivadanti
dvāsaṭṭhiyā vatthūhi.
     {50.9} Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā pubbantakappikā
vā  aparantakappikā  vā pubbantāparantakappikā vā pubbantāparantānudiṭṭhino
pubbantāparantaṃ        ārabbha       anekavihitāni       adhimuttipadāni
Abhivadanti  sabbe  te imeheva dvāsaṭṭhiyā vatthūhi etesaṃ vā  aññatarena
natthi ito bahiddhā.
     {50.10}  Tayidaṃ  bhikkhave  tathāgato  pajānāti  ime  diṭṭhiṭṭhānā
evaṃgahitā   evaṃparāmaṭṭhā  evaṃgatikā  bhavanti  evaṃ  abhisamparāyāti .
Tañca  tathāgato  pajānāti  tato  ca  uttaritaraṃ  pajānāti  tañca  pajānanaṃ
na  parāmasati  aparāmasato  cassa  paccattaññeva  nibbuti  viditā  vedanānaṃ
samudayañca   atthaṅgamañca   assādañca   ādīnavañca   nissaraṇañca   yathābhūtaṃ
viditvā. Anupādā vimutto bhikkhave tathāgato.
     {50.11}  Ime  kho te bhikkhave dhammā gambhīrā duddasā duranubodhā
santā   paṇītā   atakkāvacarā   nipuṇā   paṇḍitavedanīyā  ye  tathāgato
sayaṃ   abhiññā   sacchikatvā  pavedeti  yehi  tathāgatassa  yathābhuccaṃ  vaṇṇaṃ
sammā vadamānā vadeyyuṃ.
     [51]   Tatra   bhikkhave   ye   te  samaṇabrāhmaṇā  sassatavādā
sassataṃ   attānañca   lokañca   paññapenti   catūhi   vatthūhi  tadapi  tesaṃ
bhavataṃ    samaṇabrāhmaṇānaṃ    ajānataṃ    apassataṃ   vedayitaṃ   taṇhāgatānaṃ
paritassitaṃ vipphanditameva 1-.
     [52]   Tatra  bhikkhave  ye  te  samaṇabrāhmaṇā  ekaccasassatikā
ekaccaasassatikā    ekaccaṃ    sassataṃ   ekaccaṃ   asassataṃ   attānañca
lokañca   paññapenti   catūhi  vatthūhi  tadapi  tesaṃ  bhavataṃ  samaṇabrāhmaṇānaṃ
ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitaṃ vipphanditameva.
@Footnote: 1 Sī. paritasitavipphanditameva.
     [53]   Tatra   bhikkhave   ye  te  samaṇabrāhmaṇā  antānantikā
antānantaṃ   lokassa   paññapenti   catūhi   vatthūhi   tadapi   tesaṃ  bhavataṃ
samaṇabrāhmaṇānaṃ   ajānataṃ   apassataṃ   vedayitaṃ   taṇhāgatānaṃ   paritassitaṃ
vipphanditameva.
     [54]   Tatra  bhikkhave  ye  te  samaṇabrāhmaṇā  amarāvikkhepikā
tattha    tattha    paṇhaṃ    puṭṭhā   samānā   vācāvikkhepaṃ   āpajjanti
amarāvikkhepaṃ    catūhi   vatthūhi   tadapi   tesaṃ   bhavataṃ   samaṇabrāhmaṇānaṃ
ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitaṃ vipphanditameva.
     [55]  Tatra  bhikkhave  ye  te  samaṇabrāhmaṇā  adhiccasamuppannikā
adhiccasamuppannaṃ    attānañca    lokañca    paññapenti    dvīhi   vatthūhi
tadapi    tesaṃ    bhavataṃ   samaṇabrāhmaṇānaṃ   ajānataṃ   apassataṃ   vedayitaṃ
taṇhāgatānaṃ paritassitaṃ vipphanditameva.
     [56]   Tatra   bhikkhave  ye  te  samaṇabrāhmaṇā  pubbantakappikā
pubbantānudiṭṭhino    pubbantaṃ    ārabbha    anekavihitāni   adhimuttipadāni
abhivadanti   aṭṭhārasahi   vatthūhi   tadapi   tesaṃ   bhavataṃ   samaṇabrāhmaṇānaṃ
ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitaṃ vipphanditameva.
     [57]   Tatra   bhikkhave  ye  te  samaṇabrāhmaṇā  uddhamāghatanikā
saññīvādā     uddhamāghatanā     saññimattānaṃ     paññapenti    soḷasahi
vatthūhi    tadapi    tesaṃ    bhavataṃ   samaṇabrāhmaṇānaṃ   ajānataṃ   apassataṃ
vedayitaṃ taṇhāgatānaṃ paritassitaṃ vipphanditameva.
     [58]   Tatra   bhikkhave  ye  te  samaṇabrāhmaṇā  uddhamāghatanikā
asaññīvādā     uddhamāghatanā     asaññimattānaṃ    paññapenti    aṭṭhahi
vatthūhi    tadapi    tesaṃ    bhavataṃ   samaṇabrāhmaṇānaṃ   ajānataṃ   apassataṃ
vedayitaṃ taṇhāgatānaṃ paritassitaṃ vipphanditameva.
     [59]   Tatra   bhikkhave  ye  te  samaṇabrāhmaṇā  uddhamāghatanikā
nevasaññīnāsaññīvādā        uddhamāghatanā       nevasaññīnāsaññimattānaṃ
paññapenti    aṭṭhahi    vatthūhi   tadapi   tesaṃ   bhavataṃ   samaṇabrāhmaṇānaṃ
ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitaṃ vipphanditameva.
     [60]  Tatra  bhikkhave  ye  te  samaṇabrāhmaṇā ucchedavādā sato
sattassa   ucchedaṃ   vināsaṃ   vibhavaṃ   paññapenti   sattahi   vatthūhi  tadapi
tesaṃ   bhavataṃ   samaṇabrāhmaṇānaṃ   ajānataṃ  apassataṃ  vedayitaṃ  taṇhāgatānaṃ
paritassitaṃ vipphanditameva.
     [61]  Tatra  bhikkhave  ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā
sato      sattassa      paramadiṭṭhadhammanibbānaṃ     paññapenti     pañcahi
vatthūhi    tadapi    tesaṃ    bhavataṃ   samaṇabrāhmaṇānaṃ   ajānataṃ   apassataṃ
vedayitaṃ taṇhāgatānaṃ paritassitaṃ vipphanditameva.
     [62]   Tatra   bhikkhave  ye  te  samaṇabrāhmaṇā  aparantakappikā
aparantānudiṭṭhino    aparantaṃ    ārabbha    anekavihitāni   adhimuttipadāni
abhivadanti   catucattāḷīsāya   vatthūhi   tadapi  tesaṃ  bhavataṃ  samaṇabrāhmaṇānaṃ
ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitaṃ vipphanditameva.
     [63]   Tatra   bhikkhave  ye  te  samaṇabrāhmaṇā  pubbantakappikā
ca  aparantakappikā  ca  pubbantāparantakappikā  ca  pubbantāparantānudiṭṭhino
pubbantāparantaṃ    ārabbha    anekavihitāni    adhimuttipadāni    abhivadanti
dvāsaṭṭhiyā   vatthūhi   tadapi   tesaṃ   bhavataṃ   samaṇabrāhmaṇānaṃ   ajānataṃ
apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitaṃ vipphanditameva.
     [64]  Tatra  bhikkhave  ye  te  samaṇabrāhmaṇā sassatavādā sassataṃ
attānañca lokañca paññapenti catūhi vatthūhi tadapi phassapaccayā.
     [65]   Tatra   bhikkhave  ye  te  samaṇabrāhmaṇā  ekaccasassatikā
ekaccaasassatikā    ekaccaṃ    sassataṃ   ekaccaṃ   asassataṃ   attānañca
lokañca paññapenti catūhi vatthūhi tadapi phassapaccayā.
     [66]   Tatra   bhikkhave   ye   te  samaṇabrāhmaṇā  antānantikā
antānantaṃ lokassa paññapenti catūhi vatthūhi tadapi phassapaccayā.
     [67]   Tatra  bhikkhave  ye  te  samaṇabrāhmaṇā  amarāvikkhepikā
tattha    tattha    paṇhaṃ    puṭṭhā   samānā   vācāvikkhepaṃ   āpajjanti
amarāvikkhepaṃ catūhi vatthūhi tadapi phassapaccayā.
     [68]  Tatra  bhikkhave  ye  te  samaṇabrāhmaṇā  adhiccasamuppannikā
adhiccasamuppannaṃ   attānañca   lokañca   paññapenti   dvīhi  vatthūhi  tadapi
phassapaccayā.
     [69]   Tatra   bhikkhave  ye  te  samaṇabrāhmaṇā  pubbantakappikā
pubbantānudiṭṭhino    pubbantaṃ    ārabbha    anekavihitāni   adhimuttipadāni
Abhivadanti aṭṭhārasahi vatthūhi tadapi phassapaccayā.
     [70]   Tatra   bhikkhave  ye  te  samaṇabrāhmaṇā  uddhamāghatanikā
saññīvādā     uddhamāghatanā     saññimattānaṃ     paññapenti    soḷasahi
vatthūhi tadapi phassapaccayā.
     [71]   Tatra   bhikkhave  ye  te  samaṇabrāhmaṇā  uddhamāghatanikā
asaññīvādā     uddhamāghatanā     asaññimattānaṃ    paññapenti    aṭṭhahi
vatthūhi tadapi phassapaccayā.
     [72]   Tatra   bhikkhave  ye  te  samaṇabrāhmaṇā  uddhamāghatanikā
nevasaññīnāsaññīvādā        uddhamāghatanā       nevasaññīnāsaññimattānaṃ
paññapenti aṭṭhahi vatthūhi tadapi phassapaccayā.
     [73]  Tatra  bhikkhave  ye  te  samaṇabrāhmaṇā ucchedavādā sato
sattassa   ucchedaṃ   vināsaṃ   vibhavaṃ   paññapenti   sattahi   vatthūhi  tadapi
phassapaccayā.
     [74]  Tatra  bhikkhave  ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā
sato   sattassa   paramadiṭṭhadhammanibbānaṃ   paññapenti  pañcahi  vatthūhi  tadapi
phassapaccayā.
     [75]   Tatra   bhikkhave  ye  te  samaṇabrāhmaṇā  aparantakappikā
aparantānudiṭṭhino    aparantaṃ    ārabbha    anekavihitāni   adhimuttipadāni
abhivadanti catucattāḷīsāya vatthūhi tadapi phassapaccayā.
     [76]  Tatra  bhikkhave  ye  te  samaṇabrāhmaṇā  pubbantakappikā ca
Aparantakappikā   ca   pubbantāparantakappikā   ca  pubbantāparantānudiṭṭhino
pubbantāparantaṃ    ārabbha    anekavihitāni    adhimuttipadāni    abhivadanti
dvāsaṭṭhiyā vatthūhi tadapi phassapaccayā.
     [77]  Tatra  bhikkhave  ye  te  samaṇabrāhmaṇā sassatavādā sassataṃ
attānañca   lokañca   paññapenti   catūhi   vatthūhi   te   vata  aññatra
phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
     [78]   Tatra  bhikkhave  ye  te  samaṇabrāhmaṇā  ekaccasassatikā
ekaccaasassatikā    ekaccaṃ    sassataṃ   ekaccaṃ   asassataṃ   attānañca
lokañca    paññapenti    catūhi   vatthūhi   te   vata   aññatra   phassā
paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
     [79]   Tatra   bhikkhave   ye  te  samaṇabrāhmaṇā  antānantikā
antānantaṃ   lokassa   paññapenti   catūhi   vatthūhi   te   vata  aññatra
phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
     [80]   Tatra  bhikkhave  ye  te  samaṇabrāhmaṇā  amarāvikkhepikā
tattha    tattha    paṇhaṃ    puṭṭhā   samānā   vācāvikkhepaṃ   āpajjanti
amarāvikkhepaṃ   catūhi  vatthūhi  te  vata  aññatra  phassā  paṭisaṃvedissantīti
netaṃ ṭhānaṃ vijjati.
     [81]  Tatra  bhikkhave  ye  te  samaṇabrāhmaṇā  adhiccasamuppannikā
adhiccasamuppannaṃ    attānañca    lokañca    paññapenti    dvīhi   vatthūhi
te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
     [82]   Tatra   bhikkhave  ye  te  samaṇabrāhmaṇā  pubbantakappikā
pubbantānudiṭṭhino    pubbantaṃ    ārabbha    anekavihitāni   adhimuttipadāni
abhivadanti  aṭṭhārasahi  vatthūhi  te  vata  aññatra  phassā  paṭisaṃvedissantīti
netaṃ ṭhānaṃ vijjati.
     [83]   Tatra   bhikkhave  ye  te  samaṇabrāhmaṇā  uddhamāghatanikā
saññīvādā   uddhamāghatanā   saññimattānaṃ   paññapenti   soḷasahi   vatthūhi
te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
     [84]   Tatra   bhikkhave   ye  te  samaṇabrāhmaṇā  uddhamāghatanikā
asaññīvādā     uddhamāghatanā     asaññimattānaṃ    paññapenti    aṭṭhahi
vatthūhi te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
     [85]   Tatra   bhikkhave  ye  te  samaṇabrāhmaṇā  uddhamāghatanikā
nevasaññīnāsaññīvādā        uddhamāghatanā       nevasaññīnāsaññimattānaṃ
paññapenti   aṭṭhahi   vatthūhi  te  vata  aññatra  phassā  paṭisaṃvedissantīti
netaṃ ṭhānaṃ vijjati.
     [86]  Tatra  bhikkhave  ye  te  samaṇabrāhmaṇā ucchedavādā sato
sattassa   ucchedaṃ   vināsaṃ   vibhavaṃ  paññapenti  sattahi  vatthūhi  te  vata
aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
     [87]  Tatra  bhikkhave  ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā
sato    sattassa    paramadiṭṭhadhammanibbānaṃ    paññapenti   pañcahi   vatthūhi
te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
     [88]   Tatra   bhikkhave  ye  te  samaṇabrāhmaṇā  aparantakappikā
aparantānudiṭṭhino    aparantaṃ    ārabbha    anekavihitāni   adhimuttipadāni
abhivadanti    catucattāḷīsāya    vatthūhi    te    vata   aññatra   phassā
paṭisaṃvedissantīti ne ṭhānaṃ vijjati.
     [89]  Tatra  bhikkhave  ye  te  samaṇabrāhmaṇā  pubbantakappikā ca
aparantakappikā   ca   pubbantāparantakappikā   ca  pubbantāparantānudiṭṭhino
pubbantāparantaṃ    ārabbha    anekavihitāni    adhimuttipadāni    abhivadanti
dvāsaṭṭhiyā   vatthūhi   te   vata  aññatra  phassā  paṭisaṃvedissantīti  ne
ṭhānaṃ vijjati.
     [90]  Tatra  bhikkhave  ye  te  samaṇabrāhmaṇā sassatavādā sassataṃ
attānañca  lokañca  paññapenti  catūhi  vatthūhi  yepi  te  samaṇabrāhmaṇā
ekaccasassatikā     ekaccaasassatikā    yepi    te    samaṇabrāhmaṇā
antānantikā   yepi   te   samaṇabrāhmaṇā  amarāvikkhepikā  yepi  te
samaṇabrāhmaṇā     adhiccasamuppannikā     yepi    te    samaṇabrāhmaṇā
pubbantakappikā     yepi     te     samaṇabrāhmaṇā     uddhamāghatanikā
saññīvādā   yepi   te   samaṇabrāhmaṇā   uddhamāghatanikā   asaññīvādā
yepi    te    samaṇabrāhmaṇā    uddhamāghatanikā   nevasaññīnāsaññīvādā
yepi   te   samaṇabrāhmaṇā   ucchedavādā   yepi  te  samaṇabrāhmaṇā
diṭṭhadhammanibbānavādā         yepi        te        samaṇabrāhmaṇā
aparantakappikā    yepi    te    samaṇabrāhmaṇā    pubbantakappikā   ca
Aparantakappikā   ca   pubbantāparantakappikā   ca  pubbantāparantānudiṭṭhino
pubbantāparantaṃ    ārabbha    anekavihitāni    adhimuttipadāni    abhivadanti
dvāsaṭṭhiyā   vatthūhi   sabbe  te  chahi  phassāyatanehi  phussāphussā  1-
paṭisaṃvedenti   .  tesaṃ  vedanāpaccayā  taṇhā  taṇhāpaccayā  upādānaṃ
upādānapaccayā    bhavo    bhavapaccayā   jāti   jātipaccayā   jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā sambhavanti.
     {90.1}  Yato  kho  bhikkhave  bhikkhu  channaṃ  phassāyatanānaṃ samudayañca
atthaṅgamañca   assādañca   ādīnavañca  nissaraṇañca  yathābhūtaṃ  pajānāti .
Ayaṃ  imehi  sabbeheva  uttaritaraṃ  pajānāti. Ye hi keci bhikkhave samaṇā
vā    brāhmaṇā    vā   pubbantakappikā   vā   aparantakappikā   vā
pubbantāparantakappikā    vā    pubbantāparantānudiṭṭhino   pubbantāparantaṃ
ārabbha   anekavihitāni   adhimuttipadāni  abhivadanti  sabbe  te  imeheva
dvāsaṭṭhiyā   vatthūhi   antojālikatā   ettha   sitā  va  ummujjamānā
ummujjanti    ettha   pariyāpannā   antojālikatā   va   ummujjamānā
ummujjanti
     {90.2}  seyyathāpi  bhikkhave  dakkho kevaṭṭo vā kevaṭṭantevāsī
vā    sukhumacchiddakena   2-   jālena   parittaṃ   udakarahadaṃ  otthareyya
tassa   evamassa   ye   kho   keci   imasmiṃ   udakarahade   oḷārikā
pāṇā     sabbepete     antojālikatā     ettha     sitā     va
@Footnote: 1 Sī. phussa phussa. aṭṭhakathāyaṃ phussā phussā. 2 Sī. sukhumacchinnena.
@A. sukhumacchikena.
Ummujjamānā    ummujjanti   ettha   pariyāpannā   antojālikatā   va
ummujjamānā  ummujjantīti  evameva  kho  bhikkhave  ye  hi  keci samaṇā
vā    brāhmaṇā    vā   pubbantakappikā   vā   aparantakappikā   vā
pubbantāparantakappikā           vā          pubbantāparantānudiṭṭhino
pubbantāparantaṃ    ārabbha    anekavihitāni    adhimuttipadāni    abhivadanti
sabbe   te   imeheva   dvāsaṭṭhiyā   vatthūhi   antojālikatā  ettha
sitā   va  ummujjamānā  ummujjanti  ettha  pariyāpannā  antojālikatā
va ummujjamānā ummujjanti.
     {90.3}   Ucchinnabhavanettiko  bhikkhave  tathāgatassa  kāyo  tiṭṭhati
yāvassa  kāyo  ṭhassati  tāva  naṃ  dakkhanti  devamanussā  kāyassa  bhedā
uddhaṃ  jīvitapariyādānā  na  naṃ  dakkhanti  devamanussā  seyyathāpi  bhikkhave
ambapiṇḍiyā   vaṇṭacchinnāya   yāni  kānici  ambāni  vaṇṭapaṭibandhāni  1-
sabbāni  tāni  tadanvayāni  bhavanti evameva kho bhikkhave ucchinnabhavanettiko
tathāgatassa  kāyo tiṭṭhati yāvassa kāyo ṭhassati tāva naṃ dakkhanti devamanussā
kāyassa bhedā uddhaṃ jīvitapariyādānā na naṃ dakkhanti devamanussāti.
     {90.4}  Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca acchariyaṃ
bhante  abbhūtaṃ  2-  bhante konāmo ayaṃ bhante dhammapariyāyoti. Tasmātiha
tvaṃ  ānanda  imaṃ  dhammapariyāyaṃ  atthajālantipi  naṃ  dhārehi  dhammajālantipi
naṃ   dhārehi   brahmajālantipi   naṃ   dhārehi  diṭṭhijālantipi  naṃ  dhārehi
@Footnote: 1 Sī. vaṇṭūpanibandhanāni. 2 Sī. Yu. abbhutaṃ.
Anuttaro   saṅgāmavijayotipi   naṃ   dhārehīti   .   idamavoca  bhagavā .
Attamanā   te   bhikkhū  bhagavato  bhāsitaṃ  abhinandunti  .  imasmiṃ  ca  pana
veyyākaraṇasmiṃ bhaññamāne dasasahassī 1- lokadhātu akampitthāti.
                 Brahmajālasuttaṃ paṭhamaṃ niṭṭhitaṃ.
                              ------------
@Footnote:Sī. sahassī.



             The Pali Tipitaka in Roman Character Volume 9 page 1-60. https://84000.org/tipitaka/read/roman_read.php?B=9&A=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=9&A=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=1&items=90              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=9&siri=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=1              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=4&A=1              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=1              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]