ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī

page162.

Kūṭadantasuttaṃ pañcamaṃ [199] Evamme sutaṃ. Ekaṃ samayaṃ bhagavā magadhesu cārikañcaramāno mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi yena khānumattaṃ nāma magadhānaṃ brāhmaṇagāmo tadavasari . tatra sudaṃ bhagavā khānumatte viharati ambalaṭṭhikāyaṃ . tena kho pana samayena kūṭadanto brāhmaṇo khānumattaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā māgadhena seniyena bimbisārena dinnaṃ rājadāyaṃ brahmadeyyaṃ. [200] Tena kho pana samayena kūṭadantassa brāhmaṇassa mahāyañño upakkhaṭo hoti . satta ca usabhasatāni satta ca vacchatarasatāni satta ca vacchatarisatāni satta ca ajasatāni satta ca urabbhasatāni thūnūpanītāni honti yaññatthāya . assosuṃ kho khānumattakā brāhmaṇagahapatikā samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito magadhesu cārikañcaramāno mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi khānumattaṃ anuppatto khānumatte viharati ambalaṭṭhikāyaṃ {200.1} taṃ kho pana bhavantaṃ gotamaṃ evaṃkalyāṇo kittisaddo abbhuggato {200.2} itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇa- sampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti so imaṃ lokaṃ sadevakaṃ

--------------------------------------------------------------------------------------------- page163.

Samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti . athakho khānumattakā brāhmaṇagahapatikā khānumattā nikkhamitvā saṃghāsaṃghīgaṇībhūtā yena ambalaṭṭhikā tenupasaṅkamanti. [201] Tena kho pana samayena kūṭadanto brāhmaṇo uparipāsāde divāseyyaṃ upagato hoti . addasā kho so kūṭadanto brāhmaṇo khānumatte brāhmaṇagahapatike khānumattā nikkhamitvā saṃghāsaṃghīgaṇībhūte yena ambalaṭṭhikā tenupasaṅkamante disvā khattaṃ āmantesi kinnu kho bho khatte khānumattakā brāhmaṇagahapatikā khānumattā nikkhamitvā saṃghāsaṃghīgaṇībhūtā yena ambalaṭṭhikā tenupasaṅkamantīti. {201.1} Atthi kho bho samaṇo gotamo sakyaputto sakyakulā pabbajito magadhesu cārikañcaramāno mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi khānumattaṃ anuppatto khānumatte viharati ambalaṭṭhikāyaṃ {201.2} taṃ kho pana bhavantaṃ gotamaṃ evaṃkalyāṇo kittisaddo abbhuggato itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti {201.3} tamete bhavantaṃ bho gotamaṃ dassanāya upasaṅkamantīti. Athakho kūṭadantassa brāhmaṇassa etadahosi sutaṃ kho pana metaṃ

--------------------------------------------------------------------------------------------- page164.

Samaṇo gotamo tividhaṃ yaññasampadaṃ soḷasaparikkhāraṃ jānātīti na kho panāhaṃ jānāmi tividhaṃ yaññasampadaṃ soḷasaparikkhāraṃ icchāmi cāhaṃ mahāyaññaṃ yajituṃ yannūnāhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā tividhaṃ yaññasampadaṃ soḷasaparikkhāraṃ puccheyyanti. {201.4} Athakho kūṭadanto brāhmaṇo khattaṃ āmantesi tenahi bho khatte yena khānumattakā brāhmaṇagahapatikā tenupasaṅkama upasaṅkamitvā khānumattake brāhmaṇagahapatike evaṃ vadehi kūṭadanto bho brāhmaṇo evamāha āgamentu kira bhavanto kūṭadantopi brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatīti . evaṃ bhoti kho so khattā kūṭadantassa brāhmaṇassa paṭissutvā yena khānumattakā brāhmaṇagahapatikā tenupasaṅkami upasaṅkamitvā khānumattake brāhmaṇagahapatike etadavoca kūṭadanto bho brāhmaṇo evamāha āgamentu kira bhavanto kūṭadantopi brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatīti. [202] Tena kho pana samayena anekāni brāhmaṇasatāni khānumatte paṭivasanti kūṭadantassa brāhmaṇassa mahāyaññaṃ anubhavissāmāti . Assosuṃ kho te brāhmaṇā kūṭadanto kira brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatīti . athakho te brāhmaṇā yena kūṭadanto brāhmaṇo tenupasaṅkamiṃsu upasaṅkamitvā kūṭadantaṃ brāhmaṇaṃ etadavocuṃ saccaṃ kira bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamissatīti . evaṃ kho me bho hoti ahaṃpi samaṇaṃ gotamaṃ

--------------------------------------------------------------------------------------------- page165.

Dassanāya upasaṅkamissāmīti. {202.1} Mā bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkama na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ sace bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamissati bhoto kūṭadantassa yaso hāyissati samaṇassa gotamassa yaso abhivaḍḍhissati yampi bhoto kūṭadantassa yaso hāyissati samaṇassa gotamassa yaso abhivaḍḍhissati iminā caṅgena na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ samaṇo tveva gotamo arahati bhavantaṃ kūṭadantaṃ dassanāya upasaṅkamituṃ {202.2} bhavaṃ hi kūṭadanto ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena yaṃpi bhavaṃ kūṭadanto ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena iminā caṅgena na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ samaṇo tveva gotamo arahati bhavantaṃ kūṭadantaṃ dassanāya upasaṅkamituṃ {202.3} bhavaṃ hi kūṭadanto aḍḍho mahaddhano mahābhogo pahūtavittūpakaraṇo pahūtajātarūparajato bhavañhi kūṭadanto ajjhāyako mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍuketubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo bhavañhi kūṭadanto abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇi brahmavacchasi akkhuddāvakāso

--------------------------------------------------------------------------------------------- page166.

Dassanāya bhavañhi kūṭadanto sīlavā vuḍḍhasīlī vuḍḍhasīlena samannāgato bhavañhi kūṭadanto kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā bhavañhi kūṭadanto bahūnaṃ ācariyapācariyo tīṇi māṇavakasatāni mante vācesi bahū kho pana nānādisā nānājanapadā māṇavakā āgacchanti bhoto kūṭadantassa santike mantatthikā mante adhiyitukāmā bhavañhi kūṭadanto jiṇṇo vuḍḍho mahallako addhagato vayoanuppatto samaṇo gotamo taruṇo ceva taruṇapabbajito ca bhavañhi kūṭadanto rañño māgadhassa seniyassa bimbisārassa sakkato garukato mānito pūjito apacito bhavañhi kūṭadanto brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito {202.4} bhavañhi kūṭadanto khānumattaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā māgadhena seniyena bimbisārena dinnaṃ rājadāyaṃ brahmadeyyaṃ yampi bhavaṃ kūṭadanto khānumattaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā māgadhena seniyena bimbisārena dinnaṃ rājadāyaṃ brahmadeyyaṃ iminā caṅgena na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ samaṇo tveva gotamo arahati bhavantaṃ kūṭadantaṃ dassanāya upasaṅkamitunti. [203] Evaṃ vutte kūṭadanto brāhmaṇo te brāhmaṇe etadavoca tenahi bho mamapi suṇātha yathā mayameva arahāma taṃ

--------------------------------------------------------------------------------------------- page167.

Bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ na tveva arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ {203.1} samaṇo khalu bho gotamo ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena yampi bho samaṇo gotamo ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena iminā caṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ athakho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ samaṇo khalu bho gotamo mahantaṃ ñātisaṃghaṃ ohāya pabbajito {203.2} samaṇo khalu bho gotamo pahūtaṃ hiraññasuvaṇṇaṃ ohāya pabbajito bhūmigatañca vehāsaṭṭhañca samaṇo khalu bho gotamo daharo va samāno susū kāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā agārasmā anagāriyaṃ pabbajito samaṇo khalu bho gotamo akāmakānaṃ mātāpitūnaṃ assumukhānaṃ rudantānaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito {203.3} samaṇo khalu bho gotamo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇi brahmavacchasi akkhuddāvakāso dassanāya samaṇo khalu bho gotamo sīlavā ariyasīlī kusalasīlī kusalasīlena samannāgato samaṇo khalu bho gotamo kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato

--------------------------------------------------------------------------------------------- page168.

Vissaṭṭhāya anelagalāya atthassa viññāpaniyā samaṇo khalu bho gotamo bahūnaṃ ācariyapācariyo samaṇo khalu bho gotamo khīṇakāmarāgo vigatacāpallo {203.4} samaṇo khalu bho gotamo kammavādī kiriyavādī apāpapurekkhāro brahmamaññāya pajāya samaṇo khalu bho gotamo uccākulā pabbajito abhinnakhattiyakulā samaṇo khalu bho gotamo aḍḍhakulā pabbajito mahaddhanā mahābhogā samaṇaṃ khalu bho gotamaṃ tiroraṭṭhā tirojanapadā saṃpucchituṃ āgacchanti samaṇaṃ khalu bho gotamaṃ anekāni devatāsahassāni pāṇehi saraṇaṅgatāni samaṇaṃ khalu bho gotamaṃ evaṃkalyāṇo kittisaddo abbhuggato {203.5} itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti {203.6} samaṇo khalu bho gotamo dvattiṃsamahāpurisalakkhaṇehi samannāgato samaṇo khalu bho gotamo ehisāgatavādī sakhilo sammodako abbhākuṭiko uttānamukho pubbabhāsī samaṇo khalu bho gotamo catunnaṃ parisānaṃ sakkato garukato mānito pūjito apacito samaṇaṃ khalu bho gotamaṃ bahū devā ca manussā ca abhippasannā samaṇo khalu bho gotamo yasmiṃ gāme vā nigame vā paṭivasati na tasmiṃ gāme vā nigame vā amanussā manusse viheṭhenti samaṇo khalu bho gotamo saṃghīgaṇīgaṇācariyo puthutitthakarānaṃ aggamakkhāyati yathā kho pana bho etesaṃ samaṇabrāhmaṇānaṃ yathā vā tathā vā yaso samudāgacchati

--------------------------------------------------------------------------------------------- page169.

Na hevaṃ samaṇassa gotamassa yaso samudāgato athakho anuttarāya vijjācaraṇasampadāya samaṇassa gotamassa yaso samudāgato samaṇaṃ khalu bho gotamaṃ rājā māgadho seniyo bimbisāro saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṅgato samaṇaṃ khalu bho gotamaṃ rājā pasenadikosalo saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṅgato samaṇaṃ khalu bho gotamaṃ brāhmaṇo pokkharasāti saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṅgato {203.7} samaṇo khalu bho gotamo rañño māgadhassa seniyassa bimbisārassa sakkato garukato mānito pūjito apacito samaṇo khalu bho gotamo rañño pasenadikosalassa sakkato garukato mānito pūjito apacito samaṇo khalu bho gotamo brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito samaṇo khalu bho gotamo khānumattaṃ anuppatto khānumatte viharati ambalaṭṭhikāyaṃ ye kho pana keci samaṇā vā brāhmaṇā vā amhākaṃ gāmakkhettaṃ āgacchanti atithino te honti atithī kho pana amhehi sakkātabbā garukātabbā mānetabbā pūjetabbā apacetabbā ayaṃ kho samaṇo gotamo khānumattaṃ anuppatto khānumatte viharati ambalaṭṭhikāyaṃ atithi amhākaṃ samaṇo gotamo atithi kho panamhehi sakkātabbo garukātabbo mānetabbo pūjetabbo apacetabbo iminā caṅgena na arahati so bhavaṃ samaṇo gotamo amhākaṃ dassanāya upasaṅkamituṃ athakho mayameva

--------------------------------------------------------------------------------------------- page170.

Arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ ettake kho ahaṃ bhoto gotamassa vaṇṇe pariyāpuṇāmi no ca kho so bhavaṃ gotamo ettakavaṇṇo aparimāṇavaṇṇo hi so bhavaṃ gotamoti. [204] Evaṃ vutte te brāhmaṇā kūṭadantaṃ brāhmaṇaṃ etadavocuṃ yathā kho bhavaṃ kūṭadanto samaṇassa gotamassa vaṇṇaṃ bhāsati ito cepi so bhavaṃ gotamo yojanasate viharati alameva saddhena kulaputtena dassanāya upasaṅkamituṃ api puṭosenāti . tenahi bho sabbe va mayaṃ samaṇaṃ gotamaṃ dassanāya upasaṅkamissāmāti. {204.1} Athakho kūṭadanto brāhmaṇo mahatā brāhmaṇagaṇena saddhiṃ yena ambalaṭṭhikā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinnā kho pana khānumattakā brāhmaṇagahapatikā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu appekacce bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu appekacce yena bhagavā tenañjalimpaṇāmetvā ekamantaṃ nisīdiṃsu appekacce nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinno kho kūṭadanto brāhmaṇo bhagavantaṃ etadavoca sutaṃ metaṃ bho gotama samaṇo gotamo tividhaṃ yaññasampadaṃ soḷasaparikkhāraṃ jānātīti na kho panāhaṃ jānāmi tividhaṃ yaññasampadaṃ soḷasaparikkhāraṃ icchāmahaṃ

--------------------------------------------------------------------------------------------- page171.

Mahāyaññaṃ yajituṃ sādhu me bhavaṃ gotamo tividhaṃ yaññasampadaṃ soḷasaparikkhāraṃ desetūti. [205] Tenahi brāhmaṇa suṇāhi sādhukaṃ manasikarohi bhāsissāmīti. Evaṃ bhoti kho kūṭadanto brāhmaṇo bhagavato paccassosi . bhagavā etadavoca bhūtapubbaṃ brāhmaṇa rājā mahāvijito nāma ahosi aḍḍho mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro . athakho brāhmaṇa rañño mahāvijitassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi adhigatā kho me vipulā mānusakā bhogā mahantaṃ paṭhavimaṇḍalaṃ abhivijiya ajjhāvasāmi yannūnāhaṃ mahāyaññaṃ yajeyyaṃ yaṃ mama assa dīgharattaṃ hitāya sukhāyāti. Athakho brāhmaṇa rājā mahāvijito purohitaṃ brāhmaṇaṃ āmantāpetvā etadavoca idha mayhaṃ brāhmaṇa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi adhigatā kho me vipulā mānusakā bhogā mahantaṃ paṭhavimaṇḍalaṃ abhivijiya ajjhāvasāmi yannūnāhaṃ mahāyaññaṃ yajeyyaṃ yaṃ mama assa dīgharattaṃ hitāya sukhāyāti icchāmahaṃ brāhmaṇa mahāyaññaṃ yajituṃ anusāsatu maṃ bhavaṃ yaṃ mama assa dīgharattaṃ hitāya sukhāyāti. [206] Evaṃ vutte brāhmaṇa purohito brāhmaṇo rājānaṃ mahāvijitaṃ etadavoca bhoto kho rañño janapado sakaṇṭako sauppīḷo gāmaghātāpi dissanti nigamaghātāpi dissanti nagaraghātāpi

--------------------------------------------------------------------------------------------- page172.

Dissanti panthaduhanāpi dissanti . bhavaṃ kho pana rājā evaṃ sakaṇṭake janapade sauppīḷe valiṃ uddhareyya akiccakārī assa tena bhavaṃ rājā . siyā kho pana bhoto rañño evamassa ahametaṃ dussukhilaṃ vadhena vā bandhena vā jāniyā vā garahāya vā pabbājanāya vā samūhanissāmīti . na kho panetassa dussukhilassa evaṃ sammā samugghāto hoti . ye te hatāvasesakā bhavissanti te pacchā rañño janapade viheṭhessanti . apica kho idaṃ saṃvidhānaṃ āgamma evametassa dussukhilassa sammā samugghāto hoti . tenahi bhavaṃ rājā siyā kho pana ye bhoto rañño janapade ussahanti kasigorakkhe tesaṃ bhavaṃ rājā vījabhattaṃ anuppadetu ye bhoto rañño janapade ussahanti vāṇijjāya tesaṃ bhavaṃ rājā pābhataṃ anuppadetu ye bhoto rañño janapade ussahanti rājaporisā tesaṃ bhavaṃ rājā bhattavettanaṃ kappetu te va manussā sakammapasutā rañño janapadaṃ na viheṭhessanti . mahā ca rañño kāsiko bhavissati khemaṭṭhitā janapadā akaṇṭakā anuppīḷā manussā ca mudā modamānā ure putte naccentā apārutagharā maññe viharissantīti . evaṃ bhoti kho brāhmaṇa rājā mahāvijito purohitassa brāhmaṇassa paṭissutvā ye pana rañño janapade ussahiṃsu kasigorakkhe tesaṃ rājā mahāvijito bījabhattaṃ anuppadāsi ye rañño janapade ussahiṃsu vāṇijjāya tesaṃ rājā mahāvijito pābhataṃ anuppadāsi ye rañño

--------------------------------------------------------------------------------------------- page173.

Janapade ussahiṃsu rājaporisā tesaṃ rājā mahāvijito bhattavettanaṃ kappesi te va manussā sakammapasutā rañño janapadaṃ na viheṭhesuṃ . Mahā ca rañño rāsiko ahosi khemaṭṭhitā janapadā akaṇṭakā anuppīḷā manussā mudā modamānā ure putte naccentā apārutagharā maññe vihariṃsu. [207] Athakho brāhmaṇa rājā mahāvijito purohitaṃ brāhmaṇaṃ āmantāpetvā etadavoca samūhato kho me bho so dussukhilo bhoto saṃvidhānaṃ āgamma mahā ca me rāsiko khemaṭṭhitā janapadā akaṇṭakā anuppīḷā manussā mudā modamānā ure putte naccentā apārutagharā maññe viharanti icchāmahaṃ brāhmaṇa mahāyaññaṃ yajituṃ anusāsatu maṃ bhavaṃ yaṃ mama assa dīgharattaṃ hitāya sukhāyāti. {207.1} Tenahi bhavaṃ ye bhoto rañño janapade khattiyā anuyantā negamā ceva jānapadā ca te bhavaṃ rājā āmantayataṃ. Icchāmahaṃ bho mahāyaññaṃ yajituṃ anujānantu me bhavanto yaṃ mama assa dīgharattaṃ hitāya sukhāyāti . ye bhoto rañño janapade amaccā pārisajjā negamā ceva jānapadā ca .pe. brāhmaṇamahāsālā negamā ceva jānapadā ca .pe. gahapatikā necayikā negamā ceva jānapadā ca te bhavaṃ rājā āmantayataṃ . icchāmahaṃ bho mahāyaññaṃ yajituṃ anujānantu me bhavanto yaṃ mama assa dīgharattaṃ hitāya sukhāyāti . Evaṃ bhoti kho brāhmaṇa rājā mahāvijito purohitassa brāhmaṇassa

--------------------------------------------------------------------------------------------- page174.

Paṭissutvā ye rañño janapade khattiyā anuyantā negamā ceva jānapadā ca te rājā mahāvijito āmantesi icchāmahaṃ bho mahāyaññaṃ yajituṃ anujānantu me bhavanto yaṃ mama assa dīgharattaṃ hitāya sukhāyāti . yajataṃ bhavaṃ rājā yaññaṃ yaññakālo mahārājāti. Ye rañño janapade amaccā pārisajjā negamā ceva jānapadā ca .pe. Brāhmaṇamahāsālā negamā ceva jānapadā ca .pe. gahapatikā necayikā negamā ceva jānapadā ca te rājā mahāvijito āmantesi icchāmahaṃ bho mahāyaññaṃ yajituṃ anujānantu me bhavanto yaṃ mama assa dīgharattaṃ hitāya sukhāyāti . yajataṃ bhavaṃ rājā yaññaṃ yaññakālo mahārājāti . iti ime cattāro anumatipakkhā tasseva yaññassa parikkhārā bhavanti. [208] Rājā mahāvijito aṭṭhahi aṅgehi samannāgato ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena abhirūpo dassanīyo .pe. Akkhuddāvakāso dassanāya aḍḍho mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro balavā caturaṅginiyā senāya samannāgato assavāya ovādapaṭikārāya tapati maññe paccatthike yasasā saddho dāyako dānapatiko anāvaṭadvāro samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṃ opānabhūto puññāni karoti bahussuto tassa tassa sutajātassa tassa

--------------------------------------------------------------------------------------------- page175.

Tasseva kho pana bhāsitassa atthaṃ jānāti ayaṃ imassa bhāsitassa attho ayaṃ imassa bhāsitassa atthoti paṇḍito viyatto medhāvī paṭibalo atītānāgatapaccuppanne atthe cintetuṃ . rājā mahāvijito imehi aṭṭhahi aṅgehi samannāgato . iti imānipi aṭṭhaṅgāni tasseva yaññassa parikkhārā bhavanti. [209] Purohito brāhmaṇo catūhaṅgehi samannāgato ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena ajjhāyako mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍuketubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo sīlavā vuḍḍhasīlī vuḍḍhasīlena samannāgato paṇḍito byatto medhāvī paṭhamo vā dutiyo vā pūjampaggaṇhantānaṃ . purohito brāhmaṇo imehi catūhi aṅgehi samannāgato . iti imānipi cattāri aṅgāni tasseva yaññassa parikkhārā bhavanti. [210] Athakho brāhmaṇa purohito brāhmaṇo rañño mahāvijitassa pubbe va yaññā tisso vidhā desesi siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa 1- kocideva vippaṭisāro mahā vata me bhogakkhandho vigacchissatīti so bhotā raññā vippaṭisāro na karaṇīyo . siyā kho pana bhoto rañño @Footnote: 1 Sī. yiṭṭhukāmassa.

--------------------------------------------------------------------------------------------- page176.

Mahāyaññaṃ yajamānassa kocideva vippaṭisāro mahā vata me bhogakkhandho vigacchatīti so bhotā raññā vippaṭisāro na karaṇīyo . siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa kocideva vippaṭisāro mahā vata me bhogakkhandho vigatoti so bhotā raññā vippaṭisāro na karaṇīyo . ime 1- brāhmaṇa purohito brāhmaṇo rañño mahāvijitassa pubbe va yaññā tisso vidhā desesi. [211] Athakho brāhmaṇa purohito brāhmaṇo rañño mahāvijitassa pubbe va yaññā dasahākārehi paṭiggāhakesu vippaṭisāraṃ paṭivinesi . āgamissanti kho bhoto yaññaṃ pāṇātipātinopi pāṇātipātāpi paṭiviratā . ye tattha pāṇātipātino tesaṃyeva ye tattha pāṇātipātino tesaṃyeva tena ye tattha pāṇātipātā paṭiviratā te ārabbha yajataṃ bhavaṃ sajjataṃ bhavaṃ modataṃ bhavaṃ cittameva bhavaṃ antaraṃ pasādetu. [212] Āgamissanti kho bhoto yaññaṃ adinnādāyinopi adinnādānāpi paṭiviratā ye tattha adinnādāyino tesaṃyeva tena ye tattha adinnādānā paṭiviratā te ārabbha yajataṃ bhavaṃ sajjataṃ bhavaṃ modataṃ bhavaṃ cittameva bhavaṃ antaraṃ pasādetu. [213] Āgamissanti kho bhoto yaññaṃ kāmesu micchācārinopi @Footnote: 1 imā khotipi pāṭhena bhavitabbaṃ.

--------------------------------------------------------------------------------------------- page177.

Kāmesu micchācārāpi paṭiviratā ye tattha kāmesu micchācārino tesaṃyeva tena ye tattha kāmesu micchācārā paṭiviratā te ārabbha yajataṃ bhavaṃ sajjataṃ bhavaṃ modataṃ bhavaṃ cittameva bhavaṃ antaraṃ pasādetu. [214] Āgamissanti kho bhoto yaññaṃ musāvādinopi musāvādā paṭiviratāpi ye tattha musāvādino tesaṃyeva tena ye tattha musāvādā paṭiviratā te ārabbha yajataṃ bhavaṃ sajjataṃ bhavaṃ modataṃ bhavaṃ cittameva bhavaṃ antaraṃ pasādetu. [215] Āgamissanti kho bhoto yaññaṃ pisuṇavācinopi pisuṇāya vācāya paṭiviratāpi ye tattha pisuṇavācino tesaṃyeva tena ye tattha pisuṇāya vācāya paṭiviratā te ārabbha yajataṃ bhavaṃ sajjataṃ bhavaṃ modataṃ bhavaṃ cittameva bhavaṃ antaraṃ pasādetu. [216] Āgamissanti kho bhoto yaññaṃ pharusavācinopi pharusāya vācāya paṭiviratāpi ye tattha pharusavācino tesaṃyeva tena ye tattha pharusavācāya paṭiviratā te ārabbha yajataṃ bhavaṃ sajjataṃ bhavaṃ modataṃ bhavaṃ cittameva bhavaṃ antaraṃ pasādetu. [217] Āgamissanti kho bhoto yaññaṃ samphappalāpinopi samphappalāpā paṭiviratāpi ye tattha samphappalāpino tesaṃyeva tena ye tattha samphappalāpā paṭiviratā te ārabbha yajataṃ bhavaṃ sajjataṃ bhavaṃ modataṃ bhavaṃ cittameva bhavaṃ antaraṃ pasādetu.

--------------------------------------------------------------------------------------------- page178.

[218] Āgamissanti kho bhoto yaññaṃ abhijjhālunopi anabhijjhālunopi ye tattha abhijjhāluno tesaṃyeva tena ye tattha anabhijjhāluno te ārabbha yajataṃ bhavaṃ sajjataṃ bhavaṃ modataṃ bhavaṃ cittameva bhavaṃ antaraṃ pasādetu. [219] Āgamissanti kho bhoto yaññaṃ byāpannacittāpi abyāpannacittāpi ye tattha byāpannacittāpi tesaṃyeva tena ye tattha abyāpannacittā te ārabbha yajataṃ bhavaṃ sajjataṃ bhavaṃ modataṃ bhavaṃ cittameva bhavaṃ antaraṃ pasādetu. [220] Āgamissanti kho bhoto yaññaṃ micchādiṭṭhikāpi sammādiṭṭhikāpi ye tattha micchādiṭṭhikā tesaṃyeva tena ye tattha sammādiṭṭhikā te ārabbha yajataṃ bhavaṃ sajjataṃ bhavaṃ modataṃ bhavaṃ cittameva bhavaṃ antaraṃ pasādetūti . imehi kho brāhmaṇa purohito brāhmaṇo rañño mahāvijitassa pubbe va yaññā dasahākārehi paṭiggāhakesu vippaṭisāraṃ paṭivinesi. [221] Athakho brāhmaṇa purohito brāhmaṇo rañño mahāvijitassa mahāyaññaṃ yajamānassa soḷasahi ākārehi cittaṃ sandassesi samādapesi samuttejesi sampahaṃsesi siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa kocideva vattā rājā kho mahāvijito mahāyaññaṃ yajati no ca khvassa āmantitā khattiyā anuyantā negamā ceva jānapadā ca atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ

--------------------------------------------------------------------------------------------- page179.

Yajatīti . evaṃpi kho bhoto rañño vattā dhammato natthi . Bhoto kho pana rañño āmantitā khattiyā anuyantā negamā ceva jānapadā ca imināpetaṃ bhavaṃ rājā jānātu yajataṃ bhavaṃ sajjataṃ bhavaṃ modataṃ bhavaṃ cittameva bhavaṃ antaraṃ pasādetu. [222] Siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa kocideva vattā rājā kho mahāvijito mahāyaññaṃ yajati no ca khvassa āmantitā amaccā pārisajjā negamā ceva jānapadā ca .pe. brāhmaṇamahāsālā negamā ceva jānapadā ca. Gahapatinecayikā negamā ceva jānapadā ca atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatīti . evaṃpi kho bhoto rañño vattā dhammato natthi . bhoto kho pana rañño āmantitā gahapatinecayikā negamā ceva jānapadā ca . imināpetaṃ bhavaṃ rājā jānātu yajataṃ bhavaṃ sajjataṃ bhavaṃ modataṃ bhavaṃ cittameva bhavaṃ antaraṃ pasādetu. [223] Siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa kocideva vattā rājā kho mahāvijito mahāyaññaṃ yajati no ca kho ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatīti . evampi kho bhoto rañño vattā dhammato natthi . bhavaṃ kho pana rājā ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā

--------------------------------------------------------------------------------------------- page180.

Pitāmahayugā akkhitto anupakkuṭṭho jātivādena . imināpetaṃ bhavaṃ rājā jānātu yajataṃ bhavaṃ sajjataṃ bhavaṃ modataṃ bhavaṃ cittameva bhavaṃ antaraṃ pasādetu. [224] Siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa kocideva vattā rājā kho mahāvijito mahāyaññaṃ yajati no ca kho abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇi brahmavacchasi akkhuddāvakāso dassanāya .pe. no ca kho aḍḍho mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro .pe. no ca kho balavā caturaṅginiyā senāya samannāgato assavāya ovādapaṭikārāya tapati maññe paccatthike yasasā no ca kho saddho dāyako dānapati anāvaṭadvāro samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṃ opānabhūto puññāni karoti no ca kho bahussuto tassa tassa sutajātassa no ca kho tassa tasseva kho pana bhāsitassa atthaṃ jānāti ayaṃ imassa bhāsitassa attho ayaṃ imassa bhāsitassa atthoti no ca kho paṇḍito viyatto medhāvī paṭibalo atītānāgatapaccuppanne atthe cintetuṃ atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatīti . evaṃpi kho bhoto rañño vattā dhammato natthi . bhavaṃ kho pana rājā paṇḍito viyatto medhāvī paṭibalo atītānāgatapaccuppanne atthe cintetuṃ imināpetaṃ bhavaṃ rājā

--------------------------------------------------------------------------------------------- page181.

Jānātu yajataṃ bhavaṃ sajjataṃ bhavaṃ modataṃ bhavaṃ cittameva bhavaṃ antaraṃ pasādetu. [225] Siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa kocideva vattā rājā kho mahāvijito mahāyaññaṃ yajati no ca khvassa purohito brāhmaṇo ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatīti . Evaṃpi kho bhoto rañño vattā dhammato natthi . bhoto kho pana rañño purohito brāhmaṇo ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena imināpetaṃ bhavaṃ rājā jānātu yajataṃ bhavaṃ sajjataṃ bhavaṃ modataṃ bhavaṃ cittameva bhavaṃ antaraṃ pasādetu. [226] Siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa kocideva vattā rājā kho mahāvijito mahāyaññaṃ yajati no ca khvassa purohito brāhmaṇo ajjhāyako mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍuketubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo no ca khvassa purohito brāhmaṇo sīlavā vuḍḍhasīlī vuḍḍhasīlena samannāgato no ca khvassa purohito brāhmaṇo paṇḍito viyatto medhāvī paṭhamo vā dutiyo vā pūjaṃ paggaṇhantānaṃ atha ca pana bhavaṃ

--------------------------------------------------------------------------------------------- page182.

Rājā evarūpaṃ mahāyaññaṃ yajatīti . evaṃpi bhoto rañño vattā dhammato natthi . bhoto kho pana rañño purohito brāhmaṇo paṇḍito viyatto medhāvī paṭhamo vā dutiyo vā pūjaṃ paggaṇhantānaṃ imināpetaṃ bhavaṃ rājā jānātu yajataṃ bhavaṃ sajjataṃ bhavaṃ modataṃ bhavaṃ cittameva bhavaṃ antaraṃ pasādetūti . imehi kho brāhmaṇa purohito brāhmaṇo rañño mahāvijitassa mahāyaññaṃ yajamānassa soḷasahi ākārehi cittaṃ sandassesi samādapesi samuttejesi sampahaṃsesi. [227] Tasmiṃ kho pana brāhmaṇa yaññe neva gāvo haññiṃsu na ajeḷakā haññiṃsu na kukkuṭasūkarā haññiṃsu na vividhā pāṇā saṃghātaṃ āpajjiṃsu na rukkhā chindiṃsu 1- yūpatthāya na dabbā lāyiṃsu parihiṃsatthāya . yepissa ahesuṃ dāsāti vā pessāti vā kammakarāti vā tepi na daṇḍatajjitā na bhayatajjitā na assumukhā rodamānā parikammāni akaṃsu . athakho ye icchiṃsu te akaṃsu ye na icchiṃsu na te akaṃsu . yaṃ icchiṃsu taṃ akaṃsu yaṃ na icchiṃsu na taṃ akaṃsu. Sappitelanavanītadadhimadhuphāṇitena ceva so yañño niṭṭhānamagamāsi. [228] Athakho brāhmaṇa khattiyā anuyantā negamā ceva jānapadā ca . amaccā pārisajjā negamā ceva jānapadā ca . Brāhmaṇamahāsālā negamā ceva jānapadā ca . gahapatinecayikā @Footnote: 1 chijjiṃsūti vā pāṭho.

--------------------------------------------------------------------------------------------- page183.

Negamā ceva jānapadā ca pahūtaṃ sāpateyyaṃ ādāya rājānaṃ mahāvijitaṃ upasaṅkamitvā evamāhaṃsu idaṃ te deva pahūtaṃ sāpateyyaṃ devaṃyeva uddissa ābhataṃ taṃ devo paṭiggaṇhātūti . alaṃ bho mamāpi idaṃ pahūtaṃ sāpateyyaṃ dhammikena balinā abhisaṃkhataṃ tañca vo hotu ito ca bhiyyo harathāti . te raññā paṭikkhittā ekamantaṃ apakkamma evaṃ samacintesuṃ na kho etaṃ amhākaṃ paṭirūpaṃ yaṃ mayaṃ imāni sāpateyyāni punadeva sakāni gharāni paṭiggaṇheyyāma rājā kho mahāvijito mahāyaññaṃ yajati handassa mayaṃ anuyāgino homāti. [229] Athakho brāhmaṇa puratthimena yaññavātassa khattiyā anuyantā negamā ceva jānapadā ca dānāni paṭṭhapesuṃ . dakkhiṇena yaññavātassa amaccā pārisajjā negamā ceva jānapadā ca dānāni paṭṭhapesuṃ . pacchimena yaññavātassa brāhmaṇamahāsālā negamā ceva jānapadā ca dānāni paṭṭhapesuṃ . uttarena yaññavātassa gahapatinecayikā negamā ceva jānapadā ca dānāni paṭṭhapesuṃ . Tesupi kho brāhmaṇa yaññesu neva gāvo haññiṃsu na ajeḷakā haññiṃsu na kukkuṭasūkarā haññiṃsu na vividhā pāṇā saṃghātaṃ āpajjiṃsu na rukkhā chindiṃsu yūpatthāya na dabbā lāyiṃsu parihiṃsatthāya. Ye nesaṃ ahesuṃ dāsāti vā pessāti vā kammakarāti vā tepi na daṇḍatajjitā na bhayatajjitā na assumukhā rodamānā

--------------------------------------------------------------------------------------------- page184.

Parikammāni akaṃsu . athakho ye icchiṃsu te akaṃsu ye na icchiṃsu na te akaṃsu . yaṃ icchiṃsu taṃ akaṃsu yaṃ na icchiṃsu taṃ na akaṃsu. Sappitelanavanītadadhimadhuphāṇitena ceva so yañño niṭṭhānamagamāsi . Iti cattāro ca anumatipakkhā rājā mahāvijito aṭṭhahi aṅgehi samannāgato purohito brāhmaṇo catūhaṅgehi samannāgato tisso vidhā ayaṃ vuccati brāhmaṇa tividhā yaññasampadā soḷasaparikkhārāti. [230] Evaṃ vutte te brāhmaṇā unnādino uccāsaddā mahāsaddā ahesuṃ aho yañño aho yaññasampadāti . kūṭadanto pana brāhmaṇo tuṇhībhūto va nisinno hoti . athakho te brāhmaṇā kūṭadantaṃ brāhmaṇaṃ etadovacuṃ kasmā pana bhavaṃ kūṭadanto samaṇassa gotamassa subhāsitaṃ subhāsitato nābbhanumodatīti . nāhaṃ bho samaṇassa gotamassa subhāsitaṃ subhāsitato na abbhanumodāmi muddhāpi tassa nippateyya 1- yo samaṇassa gotamassa subhāsitaṃ subhāsitato na abbhānumodeyya apica me bho evaṃ hoti samaṇo gotamo evamāha evaṃ me sutanti vā evaṃ arahati bhavitunti vā apica samaṇo gotamo evaṃ tadā āsi itthaṃ tadā āsitveva bhāsati tassa mayhaṃ bho evaṃ hoti addhā samaṇo gotamo tena samayena rājā hoti mahāvijito yaññasāmī purohito tassa yaññassa yājetāti abhijānāti pana bhavaṃ gotamo evarūpaṃ yaññaṃ yajitvā @Footnote: 1 Sī. vipateyya.

--------------------------------------------------------------------------------------------- page185.

Vā yājetvā vā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ uppajjitāti . abhijānāmāhaṃ brāhmaṇa evarūpaṃ yaññaṃ yajitvā ca yājetvā ca kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjitāti ahaṃ tena samayena brāhmaṇa purohito brāhmaṇo ahosiṃ tassa yaññassa yājetāti. [231] Atthi pana bho gotama añño yañño imāya tividhāya yaññasampadāya soḷasaparikkhārāya appatthataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cāti . atthi brāhmaṇa añño yañño imāya tividhāya yaññasampadāya soḷasaparikkhārāya appatthataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cāti. {231.1} Katamo pana bho gotama so yañño imāya tividhāya yaññasampadāya soḷasaparikkhārāya appatthataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cāti . yāni kho tāni brāhmaṇa niccadānāni anukūlayaññāni sīlavante pabbajite uddissa dīyanti ayaṃ kho pana brāhmaṇa yañño imāya tividhāya yaññasampadāya soḷasaparikkhārāya appatthataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cāti . ko nu kho bho gotama hetu ko paccayo yenataṃ 1- niccadānaṃ anukūlayaññaṃ imāya tividhāya yaññasampadāya soḷasaparikkhārāya appatthatarañca appasamārambhatarañca mahapphalatarañca @Footnote: 1 yenetanti vā pāṭho.

--------------------------------------------------------------------------------------------- page186.

Mahānisaṃsatarañcāti . na kho brāhmaṇa evarūpaṃ yaññaṃ upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannā taṃ kissa hetu dissanti hettha brāhmaṇa daṇḍappahārāpi galaggahāpi tasmā evarūpaṃ yaññaṃ na upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannā yāni kho pana tāni brāhmaṇa niccadānāni anukūlayaññāni sīlavante pabbajite uddissa dīyanti evarūpaṃ kho pana brāhmaṇa yaññaṃ upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannā taṃ kissa hetu na hettha brāhmaṇa dissanti daṇḍappahārāpi galaggahāpi tasmā evarūpaṃ yaññaṃ upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannā ayaṃ kho brāhmaṇa hetu ayaṃ paccayo yenataṃ niccadānaṃ anukūlayaññaṃ imāya tividhāya yaññasampadāya soḷasaparikkhārāya appatthatarañca appasamārambhatarañca mahapphalatarañca mahānisaṃsatarañcāti. [232] Atthi pana bho gotama añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena appatthataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cāti . atthi kho brāhmaṇa añño yañño imāya ca tividhāya yaññasampadāya .pe. katamo pana so bho gotama añño yañño imāya ca tividhāya yaññasampadāya .pe. Yo kho brāhmaṇa cātuddisaṃ saṃghaṃ uddissa vihāraṃ karoti ayañca

--------------------------------------------------------------------------------------------- page187.

Kho brāhmaṇa yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena appatthataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cāti. [233] Atthi pana bho gotama añño yañño imāya ca tividhāya .pe. mahānisaṃsataro cāti . atthi kho brāhmaṇa añño yañño .pe. katamo pana so bho gotama añño yañño .pe. yo kho brāhmaṇa pasannacitto buddhaṃ saraṇaṃ gacchati dhammaṃ saraṇaṃ gacchati saṃghaṃ saraṇaṃ gacchati ayaṃ kho brāhmaṇa yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena appatthataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cāti. [234] Atthi pana bho gotama añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena .pe. appatthataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cāti . atthi kho brāhmaṇa añño yañño imāya ca tividhāya .pe. katamo pana so bho gotama añño yañño imāya ca tividhāya .pe. yo kho brāhmaṇa pasannacitto sikkhāpadāni samādiyati pāṇātipātā veramaṇī adinnādānā veramaṇī kāmesu micchācārā veramaṇī musāvādā veramaṇī surāmerayamajjapamādaṭṭhānā veramaṇī ayaṃ kho brāhmaṇa

--------------------------------------------------------------------------------------------- page188.

Yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena .pe. appatthataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cāti. [235] Atthi pana bho gotama añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena .pe. atthi kho brāhmaṇa añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena imehi ca saraṇagamanehi imehi ca sikkhāpadehi appatthataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cāti. {235.1} Katamo pana so bho gotama añño yañño imāya ca tividhāya yaññasampadāya .pe. appatthataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cāti . idha brāhmaṇa tathāgato loke uppajjati arahaṃ sammāsambuddho .pe. (yathā sāmaññaphale evaṃ sabbaṃ vitthāretabbaṃ) .pe. evaṃ kho brāhmaṇa bhikkhu sīlasampanno hoti . paṭhamaṃ jhānaṃ upasampajja viharati . ayaṃ kho brāhmaṇa yañño purimehi yaññehi appatthataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro ca . dutiyaṃ jhānaṃ . tatiyaṃ jhānaṃ . catutthaṃ jhānaṃ upasampajja viharati . ayaṃpi kho brāhmaṇa yañño purimehi yaññehi appatthataro ca appasamārambhataro ca mahapphalataro ca

--------------------------------------------------------------------------------------------- page189.

Mahānisaṃsataro ca . ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti . ayaṃ kho brāhmaṇa yañño purimehi yaññehi appatthataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro ca imāya ca brāhmaṇa yaññasampadāya aññā yaññasampadā uttaritarā vā paṇītatarā vā natthīti. [236] Evaṃ vutte kūṭadanto brāhmaṇo bhagavantaṃ etadavoca abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evameva bhotā gotamena anekapariyāyena dhammo pakāsito esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṃghañca upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgataṃ esāhaṃ bho gotama satta ca usabhasatāni satta ca vacchatarasatāni satta ca vacchatarisatāni satta ca ajasatāni satta ca urabbhasatāni muñcāmi 1- jīvitaṃ demi haritāni ceva tiṇāni khādantu sītāni ca pānīyāni pivantu sīto nesaṃ vāto upavāyatūti. [237] Athakho bhagavā kūṭadantassa brāhmaṇassa anupubbīkathaṃ kathesi seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ @Footnote: 1 Sī. muñcāpemi.

--------------------------------------------------------------------------------------------- page190.

Saṅkilesaṃ nikkhame 1- ānisaṃsaṃ pakāsesi . yadā bhagavā aññāsi kūṭadantaṃ brāhmaṇaṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ . seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya evameva kūṭadantassa brāhmaṇassa tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṃ kiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti . athakho kūṭadanto brāhmaṇo diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane bhavantaṃ etadavoca adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenāti . adhivāsesi bhagavā tuṇhībhāvena . athakho kūṭadanto brāhmaṇo bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. [238] Athakho kūṭadanto brāhmaṇo tassā rattiyā accayena sake yaññavāte paṇītaṃ khādanīyabhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi kālo bho gotama niṭṭhitaṃ bhattanti . athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṃghena yena kūṭadantassa brāhmaṇassa yaññavāto tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . athakho kūṭadanto @Footnote: 1 nekkhammetipi pāṭhena bhavitabbaṃ.

--------------------------------------------------------------------------------------------- page191.

Brāhmaṇo buddhappamukhaṃ bhikkhusaṃghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi . athakho kūṭadanto brāhmaṇo bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho kūṭadantaṃ brāhmaṇaṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmīti. Kūṭadantasuttaṃ pañcamaṃ niṭṭhitaṃ. -----------


             The Pali Tipitaka in Roman Character Volume 9 page 162-191. https://84000.org/tipitaka/read/roman_read.php?B=9&A=3227&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=9&A=3227&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=199&items=40              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=9&siri=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=199              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=4&A=6929              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=6929              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]