![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Jāliyasuttaṃ sattamaṃ [256] Evamme sutaṃ . ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme . athakho dve pabbajitā maṇḍiyo ca paribbājako jāliyo ca dārupattikantevāsī yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhaṃsu . ekamantaṃ ṭhitā kho te dve pabbajitā bhagavantaṃ etadavocuṃ kinnu kho āvuso bho gotama taṃ jīvaṃ taṃ sarīraṃ udāhu aññaṃ jīvaṃ aññaṃ sarīranti. {256.1} Tenahāvuso suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evamāvusoti kho te dve pabbajitā bhagavato paccassosuṃ . bhagavā etadavoca idha āvuso tathāgato loke uppajjati arahaṃ sammāsambuddho .pe. (yathā sāmaññaphale evaṃ vitthāretabbaṃ) .pe. Evaṃ kho āvuso bhikkhu sīlasampanno hoti. Paṭhamaṃ jhānaṃ upasampajja viharati. [257] Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati kallannu kho tassetaṃ vacanāya taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vāti . yo so āvuso bhikkhu evaṃ jānāti evaṃ passati na kallaṃ tassetaṃ vacanāya .pe. ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi atha ca panāhaṃ na vadāmi taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vāti . dutiyaṃ Jhānaṃ. Tatiyaṃ jhānaṃ. Catutthaṃ jhānaṃ upasampajja viharati. [258] Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati kallaṃ nu kho tassetaṃ vacanāya taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vāti . yo so āvuso bhikkhu evaṃ jānāti evaṃ passati na kallaṃ tassetaṃ vacanāya taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā . ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi atha ca panāhaṃ na vadāmi taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vāti . ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti . yo nu kho āvuso bhikkhu .pe. Nāparaṃ itthattāyāti pajānāti. [259] Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati kallaṃ nu kho tassetaṃ vacanāya taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vāti . yo so āvuso bhikkhu evaṃ jānāti evaṃ passati na kallaṃ tassetaṃ vacanāya taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vāti . ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi atha ca panāhaṃ na vadāmi taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vāti . idamavoca bhagavā . attamanā te dve pabbajitā bhagavato bhāsitaṃ abhinandunti. Jāliyasuttaṃ sattamaṃ niṭṭhitaṃ. ---------------The Pali Tipitaka in Roman Character Volume 9 page 203-204. https://84000.org/tipitaka/read/roman_read.php?B=9&A=4034 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=9&A=4034 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=256&items=4 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=9&siri=7 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=256 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=4&A=7465 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=7465 Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]