ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī

page273.

Kevaṭṭasuttaṃ ekādasamaṃ [338] Evamme sutaṃ . ekaṃ samayaṃ bhagavā nālandāyaṃ viharati pāvārikambavane . athakho kevaṭṭo gahapatiputto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho kevaṭṭo gahapatiputto bhagavantaṃ etadavoca ayaṃ bhante nālandā iddhā ceva phītā ca bahujanā ākiṇṇamanussā bhagavati abhippasannā sādhu bhante bhagavā ekaṃ bhikkhuṃ samādisatu yo uttarimanussadhammā iddhipāṭihāriyaṃ karissati evāyaṃ nālandā bhiyyoso mattāya bhagavati abhippasīdissatīti . evaṃ vutte bhagavā kevaṭṭaṃ gahapatiputtaṃ etadavoca na kho ahaṃ kevaṭṭa bhikkhūnaṃ evaṃ dhammaṃ desemi etha tumhe bhikkhave gihīnaṃ odātavasanānaṃ uttarimanussadhammā iddhipāṭihāriyaṃ karothāti. {338.1} Dutiyampi kho kevaṭṭo gahapatiputto bhagavantaṃ etadavoca nāhaṃ bhante bhagavantaṃ ṭhapesiṃ apica evaṃ vadāmi ayaṃ bhante nālandā iddhā ceva phītā ca bahujanā ākiṇṇamanussā bhagavati abhippasannā sādhu bhante bhagavā ekaṃ bhikkhuṃ samādisatu yo uttarimanussadhammā iddhipāṭihāriyaṃ karissati evāyaṃ nālandā bhiyyoso mattāya bhagavati abhippasīdissatīti. Tatiyampi .pe. [339] Tīṇi kho imāni kevaṭṭa pāṭihāriyāni mayā sayaṃ abhiññā sacchikatvā paveditāni katamāni tīṇi iddhipāṭihāriyaṃ

--------------------------------------------------------------------------------------------- page274.

Ādesanāpāṭihāriyaṃ anusāsanipāṭihāriyaṃ. {339.1} Katamañca kevaṭṭa iddhipāṭihāriyaṃ idha kevaṭṭa bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti ekopi hutvā bahudhā hoti bahudhāpi hutvā eko hoti āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse paṭhaviyā ummujjanimmujjaṃ karoti seyyathāpi udake udakepi abhijjamāne gacchati seyyathāpi paṭhaviyā ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇo imepi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasati parimajjati yāva brahmalokāpi kāyena vasaṃ vatteti. {339.2} Tamenaṃ aññataro saddho pasanno passati taṃ bhikkhuṃ anekavihitaṃ iddhividhaṃ paccanubhontaṃ ekopi hutvā bahudhā hontaṃ bahudhāpi hutvā eko hontaṃ āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamānaṃ gacchantaṃ seyyathāpi ākāse paṭhaviyā ummujjanimmujjaṃ karontaṃ seyyathāpi udake udakepi abhijjamāne gacchantaṃ seyyathāpi paṭhaviyā ākāsepi pallaṅkena kamantaṃ seyyathāpi pakkhī sakuṇo imepi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasantaṃ parimajjantaṃ yāva brahmalokāpi kāyena vasaṃ vattentaṃ. {339.3} Tamenaṃ so saddho pasanno aññatarassa assaddhassa appasannassa āroceti acchariyaṃ vata bho abbhūtaṃ vata bho samaṇassa mahiddhikatā mahānubhāvatā amāhaṃ bhikkhuṃ addasaṃ anekavihitaṃ iddhividhaṃ paccanubhontaṃ ekopi hutvā bahudhā hontaṃ

--------------------------------------------------------------------------------------------- page275.

Bahudhāpi hutvā eko hontaṃ .pe. yāva brahmalokāpi kāyena vasaṃ vattentanti . tamenaṃ so assaddho appasanno taṃ saddhaṃ pasannaṃ evaṃ vadeyya atthi kho bho gandhāri nāma vijjā tāya so bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti .pe. yāva brahmalokāpi kāyena vasaṃ vattetīti . taṃ kiṃ maññasi kevaṭṭa api nu so assaddho appasanno taṃ saddhaṃ pasannaṃ evaṃ vadeyyāti . vadeyya bhanteti . Imaṃ kho ahaṃ kevaṭṭa iddhipāṭihāriye ādīnavaṃ sampassamāno iddhipāṭihāriyena aṭṭiyāmi harāyāmi jigucchāmi. [340] Katamañca kevaṭṭa ādesanāpāṭihāriyaṃ . idha kevaṭṭa bhikkhu parasattānaṃ parapuggalānaṃ cittampi ādisati cetasikampi ādisati vitakkitampi ādisati vicāritampi ādisati evampi te mano itthampi te mano itipi te cittanti. {340.1} Tamenaṃ aññataro saddho pasanno passati taṃ bhikkhuṃ parasattānaṃ parapuggalānaṃ cittampi ādisantaṃ cetasikampi ādisantaṃ vitakkitampi ādisantaṃ vicāritampi ādisantaṃ evampi te mano itthampi te mano itipi te cittanti . Tamenaṃ so saddho pasanno aññatarassa assaddhassa appasannassa āroceti acchariyaṃ vata bho abbhūtaṃ vata bho samaṇassa mahiddhikatā mahānubhāvatā amāhaṃ bhikkhuṃ addasaṃ parasattānaṃ parapuggalānaṃ cittampi ādisantaṃ cetasikampi ādisantaṃ vitakkitampi ādisantaṃ vicāritampi ādisantaṃ evaṃpi te mano itthampi te mano itipi te cittanti . tamenaṃ

--------------------------------------------------------------------------------------------- page276.

So assaddho appasanno taṃ saddhaṃ pasannaṃ evaṃ vadeyya atthi kho bho maṇikā nāma vijjā tāya so bhikkhu parasattānaṃ parapuggalānaṃ cittampi ādisati cetasikampi ādisati vitakkitampi ādisati vicāritampi ādisati evampi te mano itthampi te mano itipi te cittanti. Taṃ kiṃ maññasi kevaṭṭa api nu so assaddho appasanno taṃ saddhaṃ pasannaṃ evaṃ vadeyyāti . vadeyya bhanteti . imaṃ kho ahaṃ kevaṭṭa ādesanāpāṭihāriye ādīnavaṃ sampassamāno ādesanāpāṭihāriyena aṭṭiyāmi harāyāmi jigucchāmi. [341] Katamañca kevaṭṭa anusāsanipāṭihāriyaṃ . idha kevaṭṭa bhikkhu evamanusāsati evaṃ vitakketha mā evaṃ vitakkayittha evaṃ manasikarotha mā evaṃ manasikarotha idaṃ pajahatha idaṃ upasampajja viharathāti. Idaṃ vuccati kevaṭṭa anusāsanipāṭihāriyaṃ. [342] Puna caparaṃ kevaṭṭa idha tathāgato loke uppajjati arahaṃ sammāsambuddho .pe. (yathā sāmaññaphale evaṃ vitthāretabbaṃ) .pe. idaṃpi vuccati kevaṭṭa anusāsanipāṭihāriyaṃ . dutiyaṃ jhānaṃ . Tatiyaṃ jhānaṃ . catutthaṃ jhānaṃ upasampajja viharati . idaṃ vuccati kevaṭṭa anusāsanipāṭihāriyaṃ .pe. ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti . idaṃ vuccati kevaṭṭa anusāsanipāṭihāriyaṃ . .pe. Nāparaṃ itthattāyāti pajānāti idaṃ vuccati anusāsanipāṭihāriyaṃ . Imāni kho kevaṭṭa tīṇi pāṭihāriyāni mayā sayaṃ

--------------------------------------------------------------------------------------------- page277.

Abhiññā sacchikatvā paveditāni. [343] Bhūtapubbaṃ kevaṭṭa imasmiṃyeva bhikkhusaṃghe aññatarassa bhikkhuno evaṃ cetaso parivitakko udapādi kattha nu kho 1- ime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti . athakho kevaṭṭa bhikkhu tathārūpaṃ samādhiṃ samāpajji yathā samāhite citte devayāniyo maggo pāturahosi. {343.1} Athakho so kevaṭṭa bhikkhu yena cātummahārājikā devā tenupasaṅkami upasaṅkamitvā cātummahārājike deve etadavoca kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti . evaṃ vutte kevaṭṭa cātummahārājikā devā taṃ bhikkhuṃ etadavocuṃ mayaṃpi kho bhikkhu na jānāma yatthime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti atthi kho bhikkhu cattāro mahārājāno amhehi abhikkantatarā ca paṇītatarā ca te kho evaṃ jāneyyuṃ yatthime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti. {343.2} Athakho kevaṭṭa bhikkhu yena cattāro mahārājāno tenupasaṅkami upasaṅkamitvā cattāro mahārājāno etadavoca kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ @Footnote: 1 Sī. kathannu kho.

--------------------------------------------------------------------------------------------- page278.

Paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti . evaṃ vutte kevaṭṭa cattāro mahārājāno taṃ bhikkhuṃ etadavocuṃ mayaṃpi kho bhikkhu na jānāma yatthi .pe. vāyodhātūti atthi kho bhikkhu tāvatiṃsā nāma devā amhehi abhikkantatarā ca paṇītatarā ca te kho evaṃ jāneyyuṃ yatthime cattāro .pe. vāyodhātūti . athakho kevaṭṭa bhikkhu yena tāvatiṃsā devā tenupasaṅkami upasaṅkamitvā tāvatiṃse deve etadavoca kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti . Evaṃ vutte kevaṭṭa tāvatiṃsā devā taṃ bhikkhuṃ etadavocuṃ mayaṃpi kho bhikkhu na jānāma yatthime .pe. vāyodhātūti atthi kho bhikkhu sakko devānamindo amhehi abhikkantataro ca paṇītataro ca so kho evaṃ jāneyya yatthime cattāro .pe. Vāyodhātūti. {343.3} Athakho so kevaṭṭa bhikkhu yena sakko devānamindo tenupasaṅkami upasaṅkamitvā sakkaṃ devānamindaṃ etadavoca kattha nu kho āvuso cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti . evaṃ vutte kevaṭṭa sakko devānamindo taṃ bhikkhuṃ etadavoca ahaṃpi kho bhikkhu na jānāmi yatthime cattāro .pe. vāyodhātūti atthi kho bhikkhu yāmā nāma devā .pe. suyāmo nāma devaputto .pe. Tusitā nāma devā .pe. santusito nāma devaputto .pe.

--------------------------------------------------------------------------------------------- page279.

Nimmānaratī nāma devā .pe. sunimmito nāma devaputto .pe. Paranimmitavasavattī nāma devā .pe. paranimmitavasavatti nāma devaputto amhehi abhikkantataro ca paṇītataro ca so kho evaṃ jāneyya yatthime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti. [344] Athakho so kevaṭṭa bhikkhu yena vasavatti devaputto tenupasaṅkami upasaṅkamitvā vasavattiṃ devaputtaṃ etadavoca kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti . evaṃ vutte kevaṭṭa vasavatti devaputto taṃ bhikkhuṃ etadavoca ahaṃpi kho bhikkhu na jānāmi yatthime cattāro mahābhūtā aparisā nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti atthi kho bhikkhu brahmakāyikā nāma devā amhehi abhikkantatarā ca paṇītatarā ca te kho evaṃ jāneyyuṃ yatthime cattāro .pe. vāyodhātūti . athakho kevaṭṭa bhikkhu tathārūpaṃ samādhiṃ samāpajji yathā samāhite citte brahmayāniyo maggo pāturahosi. [345] Athakho so kevaṭṭa bhikkhu yena brahmakāyikā devā tenupasaṅkami upasaṅkamitvā brahmakāyike deve etadavoca kattha nu kho āvuso ime cattāro .pe. vāyodhātūti . evaṃ vutte kevaṭṭa brahmakāyikā devā taṃ bhikkhuṃ etadavocuṃ mayaṃpi kho bhikkhu

--------------------------------------------------------------------------------------------- page280.

Na jānāma yatthime .pe. vāyodhātūti atthi kho bhikkhu brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavatti issaro kattā nimmitā seṭṭho sajjitā vasī pitā bhūtabhabyānaṃ amhehi abhikkantataro ca paṇītataro ca so kho evaṃ jāneyya yatthime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti . kahaṃ panāvuso etarahi so mahābrahmāti . mayaṃpi kho bhikkhu na jānāma yattha vā brahmā yena vā brahmā apica bhikkhu yathā nimittā dissanti āloko sañjāyati obhāso pātubhavati brahmā pātubhavissati brahmuno hetaṃ pubbanimittaṃ pātubhāvāya yadidaṃ āloko sañjāyati obhāso pātubhavatīti. Athakho so kevaṭṭa mahābrahmā nacirasseva pāturahosi. [346] Athakho so kevaṭṭa bhikkhu yena mahābrahmā tenupasaṅkami upasaṅkamitvā taṃ mahābrahmānaṃ etadavoca kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti . evaṃ vutte kevaṭṭa so mahābrahmā taṃ bhikkhuṃ etadavoca ahamasmi bhikkhu brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavatti issaro kattā nimmitā seṭṭho sajjitā vasī pitā bhūtabhabyānanti . dutiyampi kho kevaṭṭa so bhikkhu taṃ mahābrahmānaṃ etadavoca na kho ahaṃ taṃ āvuso evaṃ pucchāmi tvamasi brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso

--------------------------------------------------------------------------------------------- page281.

Vasavatti issaro kattā nimmitā sajjitā vasī pitā bhūtabhabyānaṃ evañca kho ahantaṃ āvuso evaṃ pucchāmi kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti . dutiyampi kho kevaṭṭa so mahābrahmā taṃ bhikkhuṃ etadavoca ahamasmi bhikkhu brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavatti issaro kattā nimmitā seṭṭho sajjitā vasī pitā bhūtabhabyānanti . tatiyampi kho kevaṭṭa so bhikkhu taṃ mahābrahmānaṃ etadavoca na kho ahantaṃ āvuso evaṃ pucchāmi tvamasi brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavatti issaro kattā nimmitā seṭṭho sajjitā vasī pitā bhūtabhabyānaṃ evañca kho ahantaṃ āvuso evaṃ pucchāmi kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti. [347] Athakho kevaṭṭa so mahābrahmā taṃ bhikkhuṃ bāhāyaṃ gahetvā ekamantaṃ apanetvā taṃ bhikkhuṃ etadavoca ime kho maṃ bhikkhu brahmakāyikā devā evaṃ jānanti natthi kiñci brahmuno aññātaṃ natthi kiñci brahmuno adiṭṭhaṃ natthi kiñci brahmuno aviditaṃ natthi kiñci brahmuno asacchikatanti tasmā ahametesaṃ sammukhā na byākāsiṃ ahaṃpi kho bhikkhu na jānāmi yatthime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu

--------------------------------------------------------------------------------------------- page282.

Tejodhātu vāyodhātūti tasmā tiha bhikkhu tumhevetaṃ dukkaṭaṃ tumhevetaṃ aparaddhaṃ yaṃ tvaṃ bhagavantaṃ abhimuñcitvā 1- bahiddhā pariyeṭṭhiṃ āpajjasi imassa pañhassa veyyākaraṇāya gaccha tvaṃ bhikkhu tameva bhagavantaṃ upasaṅkamitvā imaṃ pañhaṃ puccha yathā te bhagavā byākaroti tathā naṃ dhāreyyāsīti. [348] Athakho kevaṭṭa so bhikkhu seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva brahmaloke antarahito mama purato pāturahosi . athakho so kevaṭṭa so bhikkhu maṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nasinno kho kevaṭṭa so bhikkhu maṃ etadavoca kattha nu kho bhante ime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti. {348.1} Evaṃ vutte ahaṃ kevaṭṭa taṃ bhikkhuṃ etadavocaṃ bhūtapubbaṃ bhikkhu sāmuddikā bāṇijā tīradassiṃ sakuṇaṃ gahetvā nāvāya ajjhogāhanti te atīradassiniyā nāvāya tīradassiṃ sakuṇaṃ muñcanti so gacchati puratthimaṃ disaṃ gacchati dakkhiṇaṃ disaṃ gacchati pacchimaṃ disaṃ gacchati uttaraṃ disaṃ gacchati uddhaṃ disaṃ gacchati anudisaṃ sace so samantā tīraṃ passati tathāpakkanto va hoti sace pana so samantā tīraṃ na passati tameva nāvaṃ paccāgacchati ayameva kho tvaṃ bhikkhu yato yāva brahmalokā pariyesamāno imassa @Footnote: 1 Sī. atisitvā.

--------------------------------------------------------------------------------------------- page283.

Pañhassa veyyākaraṇena ajjhagamā athakho mayhameva santike paccāgato na kho eso bhikkhu pañho evaṃ pucchitabbo kattha nu kho bhante ime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti . evañca kho so bhikkhu pañho pucchitabbo. [349] Kattha āpo ca paṭhavī ca tejo vāyo na gādhati kattha dīghañca rassañca anuṃ thūlaṃ subhāsubhaṃ kattha nāmañca rūpañca asesaṃ uparujjhatīti. Tatra veyyākaraṇaṃ bhavati. [350] Viññāṇaṃ anidassanaṃ anantaṃ sabbato pabhaṃ ettha āpo ca paṭhavī ca tejo vāyo na gādhati ettha dīghañca rassañca anuṃ thūlaṃ subhāsubhaṃ ettha nāmañca rūpañca asesaṃ uparujjhati viññāṇassa nirodhena etthetaṃ uparujjhatīti. Idamavoca bhagavā . attamano kevaṭṭo gahapatiputto bhagavato bhāsitaṃ abhinandīti. Kevaṭṭasuttaṃ ekādasamaṃ niṭṭhitaṃ. ------------------


             The Pali Tipitaka in Roman Character Volume 9 page 273-283. https://84000.org/tipitaka/read/roman_read.php?B=9&A=5428&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=9&A=5428&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=338&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=9&siri=11              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=338              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=4&A=8429              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=8429              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]