ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

                       Cūḷapuṇṇamasuttaṃ
     [130]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
pubbārāme   migāramātu  pāsāde  .  tena  kho  pana  samayena  bhagavā
tadahuposathe   paṇṇarase   puṇṇāya   puṇṇamāya   rattiyā  bhikkhusaṅghaparivuto
abbhokāse nisinno hoti.
     [131]  Atha  kho  bhagavā  tuṇhībhūtaṃ  1-  bhikkhusaṅghaṃ  anuviloketvā
bhikkhū   āmantesi   jāneyya   nu   kho  bhikkhave  asappuriso  asappurisaṃ
asappuriso   ayambhavanti   .   no   hetaṃ   bhante   .  sādhu  bhikkhave
aṭṭhānametaṃ   bhikkhave   anavakāso   yaṃ  asappuriso  asappurisaṃ  jāneyya
asappuriso   ayambhavanti   jāneyya   pana   bhikkhave  asappuriso  sappurisaṃ
sappuriso   ayambhavanti   .   no   hetaṃ   bhante   .   sādhu  bhikkhave
etampi  2-  bhikkhave  aṭṭhānaṃ  anavakāso yaṃ asappuriso sappurisaṃ jāneyya
sappuriso ayambhavanti.
     [132]    Asappuriso    bhikkhave    asaddhammasamannāgato    hoti
asappurisabhattī    hoti    asappurisacintī    hoti    asappurisamantī   hoti
asappurisavāco   hoti   asappurisakammanto   hoti   asappurisadiṭṭhī   hoti
asappurisadānaṃ deti.
     [133]  Kathañca  bhikkhave  asappuriso  asaddhammasamannāgato  hoti.
Idha   bhikkhave   asappuriso   asaddho   hoti  ahiriko  hoti  anottappī
@Footnote: 1 Ma. Yu. tuṇhībhūtaṃ tuṇhībhūtaṃ .  2 Ma. Yu. etampi kho.
Hoti   appassuto   hoti   kusīto   hoti   muṭṭhassatī   hoti  duppañño
hoti evaṃ kho bhikkhave asappuriso asaddhammasamannāgato hoti.
     [134]   Kathañca   bhikkhave   asappuriso   asappurisabhattī  hoti .
Idha   bhikkhave   asappurisassa  ye  te  samaṇabrāhmaṇā  asaddhā  ahirikā
anottappino    appassutā    kusītā   muṭṭhassatino   duppaññā   tyassa
mittā    honti    te   sahāyā   evaṃ   kho   bhikkhave   asappuriso
asappurisabhattī hoti.
     [135]   Kathañca   bhikkhave   asappuriso   asappurisacintī  hoti .
Idha   bhikkhave   asappuriso   attabyābādhāyapi  ceteti  parabyābādhāyapi
ceteti   ubhayabyābādhāyapi   ceteti   evaṃ   kho  bhikkhave  asappuriso
asappurisacintī hoti.
     [136]   Kathañca   bhikkhave   asappuriso   asappurisamantī  hoti .
Idha   bhikkhave   asappuriso   attabyābādhāyapi  manteti  parabyābādhāyapi
manteti   ubhayabyābādhāyapi   manteti   evaṃ   kho  bhikkhave  asappuriso
asappurisamantī hoti.
     [137]   Kathañca   bhikkhave   asappuriso  asappurisavāco  hoti .
Idha   bhikkhave  asappuriso  musāvādī  hoti  pisuṇavāco  hoti  pharusavāco
hoti    samphappalāpī    hoti    evaṃ    kho    bhikkhave    asappuriso
asappurisavāco hoti.
     [138]   Kathañca  bhikkhave  asappuriso  asappurisakammanto  hoti .
Idha    bhikkhave   asappuriso   pāṇātipātī   hoti   adinnādāyī   hoti
kāmesumicchācārī  hoti  evaṃ  kho  bhikkhave  asappuriso asappurisakammanto
hoti.
     [139]  Kathañca  bhikkhave  asappuriso  asappurisadiṭṭhī  hoti  .  idha
bhikkhave   asappuriso   evaṃdiṭṭhiko  1-  hoti  natthi  dinnaṃ  natthi  yiṭṭhaṃ
natthi   hutaṃ   natthi   sukatadukkaṭānaṃ   kammānaṃ   phalaṃ  vipāko  natthi  ayaṃ
loko   natthi   paro   loko  natthi  mātā  natthi  pitā  natthi  sattā
opapātikā      natthi      loke      samaṇabrāhmaṇā     sammaggatā
sammāpaṭipannā    ye   imañca   lokaṃ   parañca   lokaṃ   sayaṃ   abhiññā
sacchikatvā   pavedentīti   evaṃ  kho  bhikkhave  asappuriso  asappurisadiṭṭhī
hoti.
     [140]   Kathañca   bhikkhave   asappuriso   asappurisadānaṃ  deti .
Idha   bhikkhave   asappuriso   asakkaccaṃ   dānaṃ   deti   asahatthā  dānaṃ
deti  acittiṃ  katvā  dānaṃ  deti  apaviṭṭhaṃ  dānaṃ  deti  anāgamanadiṭṭhiko
dānaṃ    deti    evaṃ    kho    bhikkhave    asappuriso   asappurisadānaṃ
deti.
     [141]  Sa 2- kho so bhikkhave asappuriso evaṃ asaddhammasamannāgato
evaṃ   asappurisabhattī   evaṃ   asappurisacintī   evaṃ  asappurisamantī  evaṃ
asappurisavāco   evaṃ   asappurisakammanto   evaṃ   asappurisadiṭṭhī   evaṃ
asappurisadānaṃ   datvā   kāyassa   bhedā   parammaraṇā  yā  asappurisānaṃ
@Footnote: 1 Ma. Yu. evaṃdiṭṭhī .  2 Ma. sa khoti natthi.
Gati   tattha   uppajjati   .  kā  ca  bhikkhave  asappurisānaṃ  gati  nirayo
vā tiracchānayoni vā.
     [142]  Jāneyya  nu  kho  bhikkhave  sappuriso  sappurisaṃ  sappuriso
ayambhavanti   .   evaṃ   bhante   .  sādhu  bhikkhave  ṭhānametaṃ  bhikkhave
vijjati    yaṃ    sappuriso   sappurisaṃ   jāneyya   sappuriso   ayambhavanti
jāneyya     pana     bhikkhave     sappuriso    asappurisaṃ    asappuriso
ayambhavanti  .  evaṃ  bhante  .  sādhu  bhikkhave etampi kho bhikkhave ṭhānaṃ
vijjati yaṃ sappuriso asappurisaṃ jāneyya asappuriso ayambhavanti.
     [143]     Sappuriso     bhikkhave    saddhammasamannāgato    hoti
sappurisabhattī     hoti     sappurisacintī    hoti    sappurisamantī    hoti
sappurisavāco    hoti    sappurisakammanto    hoti   sappurisadiṭṭhī   hoti
sappurisadānaṃ deti.
     [144]   Kathañca  bhikkhave  sappuriso  saddhammasamannāgato  hoti .
Idha   bhikkhave   sappuriso   saddho  hoti  hirimā  hoti  ottappī  hoti
bahussuto    hoti   āraddhaviriyo   hoti   upaṭṭhitasatī   hoti   paññavā
hoti evaṃ kho bhikkhave sappuriso saddhammasamannāgato hoti.
     [145]   Kathañca   bhikkhave  sappuriso  sappurisabhattī  hoti  .  idha
bhikkhave    sappurisassa   ye   te   samaṇabrāhmaṇā   saddhā   hirimanto
ottappino    bahussutā    āraddhaviriyā    upaṭṭhitasatino    paññavanto
tyassa   mittā   honti   te   sahāyā  evaṃ  kho  bhikkhave  sappuriso
Sappurisabhattī hoti.
     [146]   Kathañca   bhikkhave  sappuriso  sappurisacintī  hoti  .  idha
bhikkhave   sappuriso   nevattabyābādhāya   ceteti   na   parabyābādhāya
ceteti   na   ubhayabyābādhāya   ceteti  evaṃ  kho  bhikkhave  sappuriso
sappurisacintī hoti.
     [147]   Kathañca   bhikkhave  sappuriso  sappurisamantī  hoti  .  idha
bhikkhave   sappuriso   nevattabyābādhāya   manteti   na   parabyābādhāya
manteti   na   ubhayabyābādhāya   manteti  evaṃ  kho  bhikkhave  sappuriso
sappurisamantī hoti.
     [148]   Kathañca  bhikkhave  sappuriso  sappurisavāco  hoti  .  idha
bhikkhave   sappuriso   musāvādā   paṭivirato   hoti   pisuṇāya   vācāya
paṭivirato   hoti   pharusāya   vācāya   paṭivirato   hoti   samphappalāpā
paṭivirato hoti evaṃ kho bhikkhave sappuriso sappurisavāco hoti.
     [149]   Kathañca   bhikkhave   sappuriso  sappurisakammanto  hoti .
Idha   bhikkhave   sappuriso   pāṇātipātā  paṭivirato  hoti  adinnādānā
paṭivirato  hoti  kāmesumicchācārā  paṭivirato  hoti  evaṃ  kho  bhikkhave
sappuriso sappurisakammanto hoti.
     [150]   Kathañca   bhikkhave  sappuriso  sappurisadiṭṭhī  hoti  .  idha
bhikkhave   sappuriso   evaṃ   diṭṭhiko   hoti   atthi  dinnaṃ  atthi  yiṭṭhaṃ
atthi   hutaṃ   atthi   sukatadukkaṭānaṃ   kammānaṃ   phalaṃ  vipāko  atthi  ayaṃ
Loko   atthi   paro   loko  atthi  mātā  atthi  pitā  atthi  sattā
opapātikā      atthi      loke      samaṇabrāhmaṇā     sammaggatā
sammāpaṭipannā    ye   imañca   lokaṃ   parañca   lokaṃ   sayaṃ   abhiññā
sacchikatvā   pavedentīti   evaṃ   kho   bhikkhave  sappuriso  sappurisadiṭṭhī
hoti.
     [151]   Kathañca   bhikkhave  sappuriso  sappurisadānaṃ  deti  .  idha
bhikkhave  sappuriso  sakkaccaṃ  dānaṃ  deti  1-  cittiṃ  katvā  dānaṃ  deti
parisuddhaṃ  2-  dānaṃ  deti  āgamanadiṭṭhiko  dānaṃ  deti  evaṃ kho bhikkhave
sappuriso sappurisadānaṃ deti.
     [152]  Sa  kho  so  bhikkhave  sappuriso  evaṃ saddhammasamannāgato
evaṃ  sappurisabhattī  evaṃ  sappurisacintī evaṃ sappurisamantī evaṃ sappurisavāco
evaṃ    sappurisakammanto    evaṃ    sappurisadiṭṭhī    evaṃ   sappurisadānaṃ
datvā   kāyassa   bhedā   parammaraṇā   yā   sappurisānaṃ   gati   tattha
uppajjati   kā   ca   bhikkhave   sappurisānaṃ   gati   devamahattatā   vā
manussamahattatā vāti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                 Cūḷapuṇṇamasuttaṃ niṭṭhitaṃ dasamaṃ.
                   Devadahavaggo paṭhamo.
                       --------
@Footnote: 1 Po. Ma. sahatthā dānaṃ deti .  2 Ma. anupaviṭṭhaṃ.
                        Tassuddānaṃ
                  devadahapañcattayakinti
                  nigantho aññaveyyākaraṇo
                  kurugaṇakagopakaṃ puṇṇamayo
                  devadahaggamo paṭhamo pavaro.
                       --------



             The Pali Tipitaka in Roman Character Volume 14 page 109-115. http://84000.org/tipitaka/roman/roman_line.php?B=14&A=2169              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/roman/pali_read.php?B=14&A=2169              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem.php?book=14&item=130&items=23              Compare with The MCU Version of Thai Tipitaka :- http://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=130              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=1375              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=1375              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]