ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                     Papañcasūdanī nāma majjhimanikāyaṭṭhakathā
                         uparipaṇṇāsakavaṇṇanā
                           ----------
                namo tassa bhagavato arahato sammāsambuddhassa.
                           1. Devadahavagga
                        1. Devadahasuttavaṇṇanā
      [1] Evamme sutanti devadahasuttaṃ. Tattha devadahaṃ nāmāti devā
vuccanti rājāno, tattha ca sakyarājūnaṃ maṅgalapokkharaṇī ahosi pāsādikā
ārakkhasampannā, sā devānaṃ dahattā "devadahan"ti paññāyittha, tadupādāya
sopi nigamo devadahantveva saṅkhyaṃ gato. Bhagavā taṃ nigamaṃ nissāya lumbinivane
viharati. Sabbaṃ taṃ pubbekatahetūti pubbe katakammapaccayā. Iminā kammavedanañca
kiriyavedanañca paṭikkhipitvā ekaṃ vipākavedanameva sampaṭicchantīti dasseti.
Evaṃvādino bhikkhave niganthāti iminā pubbe aniyametvā vuttaṃ niyametvā
dasseti.
      Ahuvamheva mayanti idaṃ bhagavā tesaṃ ajānanabhāvaṃ jānantova kevalaṃ
kalisāsanaṃ ārocetukāmo pucchati. Ye hi "mayaṃ ahuvamhā"tipi na jānanti, te
kathaṃ kammassa katabhāvaṃ vā akatabhāvaṃ vā jānissanti. Uttaripucchāyapi eseva nayo.
      [2] Evaṃ santeti cūḷadukkhakkhandhe mahāniganthassa vacane sacce 1-
santeti attho, idha pana ettakassa ṭhānassa tumhākaṃ ajānanabhāve santeti
attho. Na kallanti na yuttaṃ.
      [3] Gāḷhupalepanenāti 2- bahalūpalepanena, punappunaṃ visarañjitena, na
pana khaliyā littena viya. Esaniyāti esanisalākāya antamaso antakavaṭṭiyāpi.
Eseyyāti gambhīraṃ vā uttānaṃ vāti vīmaṃseyya. Agadaṅgāranti jhāmaharitakassa vā
āmalakassa vā cuṇṇaṃ. Odadeyyāti pakkhipeyya. Arogotiādi māgaṇḍiyasutte 3-
vuttameva.
@Footnote: 1 Sī. sace      2 Ma. gāḷhapalepanenāti      3 Ma.Ma. 13/213/188
      Evameva khoti ettha idaṃ opammasaṃsandanaṃ, sallena viddhassa hi
viddhakāle vedanāya pākaṭakālo viya imesaṃ "mayaṃ pubbe ahumhā vā 1- no vā,
pāpakammaṃ akarimhā 2- vā no vā, evarūpaṃ vā pāpaṃ akarimhā"ti 3- jānanakālo
siyā. Vaṇamukhassa parikantanādīsu catūsu kālesu vedanāya pākaṭakālo viya "ettakaṃ
vā no dukkhaṃ nijjiṇṇaṃ, ettake vā dukkhe 4- nijjiṇṇe sabbameva dukkhaṃ
nijjiṇṇaṃ bhavissati, suddhante patiṭṭhitā nāma bhavissāmā"ti jānanakālo siyā.
Aparabhāge phāsukabhāvajānanakālo viya diṭṭheva dhamme akusalānaṃ dhammānaṃ pahānāya
kusalānaṃ dhammānaṃ upasampadāya ca 5- jānanakālo siyā. Evamettha ekāya upamāya
tayo atthā, catūhi upamāhi eko attho paridīpito.
      [4] Ime pana tato ekampi na jānanti, virajjhitvā gate salle
aviddhopi 6- "viddhosi mayā"ti paccatthikassa vacanappamāṇeneva "viddhosmī"ti
saññaṃ uppādetvā dukkhappattapuriso viya kevalaṃ mahāniganthassa vacanappamāṇena
sabbametaṃ saddahantā evamāgantukasallūpamāya 7- bhagavatā niggahitā paccāharituṃ
asakkontā yathā nāma dubbalo sunakho migaṃ uṭṭhāpetvā sāmikassa abhimukhaṃ
karitvā attanā osakkati, evaṃ mahāniganthassa matthake vādaṃ pakkhipantā
nigantho āvusotiādimāhaṃsu.
      [5] Atha ne bhagavā sācariyake niggaṇhanto pañca kho imetiādimāha.
Tatrāyasmantānanti tesu pañcasu dhammesu āyasmantānaṃ. Kā atītaṃse satthari
saddhāti atītaṃsavādimhi satthari kā saddhā. Yā atītaṃsavādaṃ 8- saddahantānaṃ
tumhākaṃ mahāniganthassa 9- saddhā, sā katamā. Kiṃ bhūtatthā abhūtatthā, bhūtavipākā
abhūtavipākāti 10- pucchati. Sesapadesupi eseva nayo. Sahadhammikanti sahetukaṃ
sakāraṇaṃ. Vādappaṭihāranti paccāgamanakavādaṃ. Ettāvatā tesaṃ "apanetha saddhaṃ,
sabbadubbalā esā"ti saddhāchedakavādaṃ nāma dasseti.
@Footnote: 1 cha.Ma. ahuvamhā vā      2 cha.Ma. akaramhā       3 cha.Ma. karamhāti
@4 cha.Ma. ayaṃ pāṭho na dissati 5 cha.Ma. ayaṃ saddo na dissati  6 cha.Ma. aviddhova
@7 cha. sallopamāya    8 cha.Ma. atītavādaṃ     9 ka. mahāniganthe, cha.Ma. mahānigaṇṭhassa
@10 Sī. kiṃ bhūtatthā abhūtavipākā, abhūtatthā bhūtavipākāti
      [6] Avijjā aññāṇāti avijjāya aññāṇena. Sammohāti sammohena.
Vipaccethāti viparītato saddahatha, vipallāsaggāhaṃ vā gaṇhathāti attho.
      [7] Diṭṭhadhammavedanīyanti imasmiṃyeva attabhāve vipākadāyakaṃ. Upakkamenāti
payogena. Padhānenāti viriyena. Samparāyavedanīyanti dutiye vā tatiye vā
attabhāve vipākadāyakaṃ. Sukhavedanīyanti iṭṭhārammaṇe vipākadāyakaṃ kusalakammaṃ.
Viparītaṃ dukkhavedanīyaṃ. Paripakkavedanīyanti paripakke nipphanne attabhāve vedanīyaṃ,
diṭṭhadhammavedanīyassevetaṃ adhivacanaṃ. Aparipakkavedanīyanti aparipakke attabhāve
vedanīyaṃ, samparāyavedanīyassevetaṃ adhivacanaṃ. Evaṃ santepi ayamettha viseso:- yaṃ
paṭhamavaye kataṃ paṭhamavaye vā majjhimavaye vā pacchimavaye vā vipākaṃ deti,
majjhimavaye vā kataṃ majjhimavaye vā pacchimavaye vā vipākaṃ deti, pacchimavaye kataṃ
tattheva vipākaṃ deti, taṃ diṭṭhadhammavedanīyaṃ nāma. Yaṃ pana sattadivasabbhantare
vipākaṃ deti, taṃ paripakkavedanīyaṃ nāma. Taṃ kusalaṃpi hoti akusalaṃpi.
      Tatrimāni vatthūni:- puṇṇo nāma kira duggatamanusso rājagahe
sumanaseṭṭhiṃ nissāya vasati. Tameva ekadivasaṃ nagaramhi nakkhatte saṅghuṭṭhe seṭṭhī
āha "sace ajja kasissasi, dve ca goṇe naṅgalañca 1- labhissasi. Kiṃ nakkhattaṃ
kīḷissasi, na kīḷissasī"ti. 2- Kimme nakkhattena, kasissāmīti. Tenahi ye goṇe
icchasi, te gahetvā kasāhīti. So kasituṃ gato. Taṃ divasaṃ sāriputtatthero nirodhā
vuṭṭhāya "kassa saṅgahaṃ karomī"ti āvajjento puṇṇaṃ disvā pattacīvaramādāya
tassa kasanaṭṭhānaṃ gato. Puṇṇo kasiṃ ṭhapetvā therassa dantakaṭṭhaṃ datvā
mukhodakaṃ adāsi. Thero sarīraṃ paṭijaggitvā kammantassa 3- avidūre nisīdi
bhattābhihāraṃ olokento. Athassa bhariyaṃ bhattaṃ āharantiṃ disvā antarāmaggeyeva
attānaṃ dassesi.
      Sā sāmikassa āhaṭabhattaṃ therassa patte pakkhipitvā puna gantvā aññaṃ
bhattaṃ sampādetvā divā agamāsi. Puṇṇo ekavāraṃ kasitvā nisīdi. Sāpi bhattaṃ
gahetvā āgacchantī āha "sāmi pātova te bhattaṃ āhariyittha, antarāmagge
@Footnote: 1 Ma. navanaṅgalañca           2 cha.Ma. kasissasīti      3 Ma. kasantassa
Pana sāriputtattheraṃ disvā taṃ tassa datvā aññaṃ pacitvā āharantiyā me
ussūro jāto, mā kujjhi sāmī"ti. Bhaddakaṃ te bhadde kataṃ, mayā therassa
pātova dantakaṭṭhañca mukhodakañca dinnaṃ, amhākaṃyeva dānena 1- piṇḍapāto
paribhutto, ajja therena katasamaṇadhammassa mayaṃ bhāgino jātāti cittaṃ pasādesi. 2-
Ekavāraṃ kasitaṭṭhānaṃ suvaṇṇameva ahosi. So bhuñjitvā kasitaṭṭhānaṃ olokento
vijjotamānaṃ disvā uṭṭhāya yaṭṭhiyā paharitvā rattasuvaṇṇabhāvaṃ jānitvā "rañño
akathetvā paribhuñajituṃ na sakkā"ti gantvā rañño ārocesi. Rājā taṃ sabbaṃ
sakaṭehi āharāpetvā rājaṅgaṇe rāsiṃ kāretvā "kassimasmiṃ nagare ettakaṃ
suvaṇṇaṃ atthī"ti pucchi. Kassaci natthīti ca vutte seṭṭhiṭṭhānamassa adāsi. So
puṇṇaseṭṭhī nāma jāto.
       Aparampi vatthu:- tasmiṃyeva rājagahe kāḷavaḷiyo 3- nāma duggato atthi.
Tassa bhariyā paṇṇambilayāguṃ paci. Mahākassapatthero nirodhā vuṭṭhāya  "kassa
saṅgahaṃ karomī"ti āvajjento taṃ disvā gantvā gehadvāre aṭṭhāsi. Sā pattaṃ
gahetvā sabbaṃ tattha pakkhipitvā therassa adāsi, theropi vihāraṃ gantvā satthu
upanāmesi. Satthā attano yāpanamattaṃ gaṇhi, sesaṃ pañcannaṃ bhikkhusatānaṃ
pahosi. Kāḷavaḷiyopi taṃ ṭhānaṃ patto cūḷakaṃ labhi. Mahākassapo satthāraṃ
kāḷavaḷiyassa vipākaṃ pucchi. Satthā "ito sattame divase seṭṭhicchattaṃ labhissatī"ti
āha. Kāḷavaḷiyo taṃ kathaṃ sutvā gantvā bhariyāya ārocesi.
       Tadā ca rājā nagaramanusañcaranto bahinagare jīvasūle nisinnaṃ purisaṃ
addasa. Puriso rājānaṃ disvā uccāsaddaṃ akāsi "tumhākaṃ me bhuñjanabhattaṃ
pahiṇatha devā"ti. Rājā "pāhessāmī"ti 4- vatvā sāyamāsabhatte upanīte saritvā
"imaṃ harituṃ samatthaṃ jānāthā"ti āha, nagare sahassabhaṇḍikaṃ hariṃsu. 5- Tatiyavāre
kāḷavaḷiyassa bhariyā tamaggahesi. 6- Atha naṃ rañño dassesuṃ. Sā purisavesaṃ
gahetvā pañcāvudhasannaddhā bhattapātiṃ gahetvā nagarā nikkhami. Bahinagare tāle
adhivattho dīghatālo nāma yakkho taṃ rukkhamūlena gacchantiṃ dasvā "tiṭṭha tiṭṭha
@Footnote: 1 cha.Ma. amhākaṃyevānena    2 Ma. jātā cittaṃ pasādehīti   3 Sī. kāḷaviḷaṅgiko
@4 cha.Ma. pesessāmīti       5 cha.Ma. cāresuṃ         6 cha.Ma. aggahesi
Bhakkhosi me"ti āha. Nāhaṃ tava bhakkho, rājadūto ahanti. Kattha gacchasīti.
Jīvasūle nisinnassa purisassa santikanti. Mamapi ekaṃ sāsanaṃ harituṃ sakkhissasīti.
Āma sakkhissāmīti.  "dīghatālassa bhariyā sumanadevarājadhītā kāḷī puttaṃ vijātā"ti
āroceyyāsi. Imasmiṃ tālamūle satta nidhikumbhiyo 1- atthi, tā tvaṃ
gaṇheyyāsīti. Sā "dīghatālassa bhariyā sumanadevarājadhītā kāḷī puttaṃ vijātā"ti
ugghosentī agamāsi.
      Sumanadevo yakkhasamāgame nisinno sutvā "eko manusso amhākaṃ
piyapavuttiṃ āharati, pakkosatha nan"ti sāsanaṃ sutvā pasanno "imassa rukkhassa
parimaṇḍalacchāyāya pharaṇaṭṭhāne nidhikumbhiyo tuyhaṃ dammī"ti āha. Jīvasūle
nisinnapuriso bhattaṃ bhuñjitvā mukhapuñchanakāle itthīphassoti ñatvā cūḷāya ḍaṃsi,
sā asinā attano cūḷaṃ chinditvā rañño santikaṃyeva gatā. Rājā bhattabhojitabhāvo
kathaṃ jānitabboti. Cūḷasaññāyāti vatvā rañño ācikkhitvā taṃ dhanaṃ
āharāpesi. Rājā aññassa ettakaṃ dhanaṃ nāma atthīti. Natthi devāti. Rājā
tassā patiṃ tasmiṃ nagare dhanaseṭṭhiṃ akāsi. Mallikāyapi deviyā vatthu kathetabbaṃ.
Imāni tāva kusalakamme vatthūni.
       Nandamāṇavako pana uppalavaṇṇāya theriyā vippaṭipajji, tassa mañcato
uṭṭhāya nikkhamitvā gacchantassa mahāpaṭhavī bhijjitvā okāsamadāsi, tattheva
mahānarakaṃ paviṭṭho. Nanadopi goghātako paṇṇāsavassāni goghātakakammaṃ katvā
ekadivasaṃ bhojanakāle maṃsaṃ alabhanto ekassa jīvamānakagoṇassa jivhaṃ chinditvā
aṅgāresu pacāpetvā khādituṃ āraddho. Athassa jivhā mūle chijjitvā
bhattapātiyaṃyeva patitā. So vicaranto kālaṃ katvā niraye nibbatti. Nandopi yakkho
aññena yakkhena saddhiṃ ākāsena gacchanto sāriputtattheraṃ navoropitehi kesehi
rattibhāge ajjhokāse nisinnaṃ disvā sīse paharitukāmo itarassa yakkhassa
ārocetvā tena vāriyamānopi pahāraṃ datvā dayhāmi dayhāmīti viravanto
tasmiṃyeva ṭhāne bhūmiṃ pavisitvā mahāniraye nibbattoti imāni akusalakamme vatthūni.
@Footnote: 1 Sī. dhanakumbhiyo
     Yaṃ pana antamaso maraṇasantikepi kataṃ kammaṃ bhavantare vipākaṃ deti, taṃ
sabbaṃ samparāyavedanīyaṃ nāma. Tattha yo aparihīnassa jhānassa vipāko nibbatti, 1-
so idha nibbattitavipākoti vutto. Tassa mūlabhūtaṃ kammaṃ neva diṭṭhadhammavedanīyaṃ
na samparāyavedanīyanti na vicāritaṃ, kiñcāpi na vicāritaṃ, samparāyavedanīyameva
panetanti veditabbaṃ. Yo paṭhamamaggādīnaṃ bhavantare phalasamāpattivipāko, so
idha nibbattitaguṇotveva vutto. Kiñcāpi evaṃ vutto, maggakammaṃ pana
paripakkavedanīyanti veditabbaṃ. Maggacetanāyeva hi sabbalahuphaladāyikā anantaraphalattā.
     [8] Bahuvedanīyanti saññābhavūpagaṃ. Appavedanīyanti asaññābhavūpagaṃ.
Savedanīyanti savipākakammaṃ. Avedanīyanti avipākakammaṃ. Evaṃ santeti imesaṃ
diṭṭhadhammavedanīyādīnaṃ kammānaṃ upakkamena samparāyavedanīyādibhāvakāraṇassa alābhe
sati. Aphaloti nipphalo niratthakoti. Ettāvatā aniyyānikasāsane payogasasa
aphalattaṃ dassetvā padhānacchedakavādo nāma dassitoti veditabbo. Sahadhammikā
vādānuvādāti parehi vuttakāraṇena sakāraṇā hutvā niganthānaṃ vādā ca
anuvādā ca. Gārayhaṭṭhānaṃ āgacchantīti viññūhi garahitabbakāraṇaṃ āgacchanti.
"vādānuppattā gārayhaṭṭhānā"tipi pāṭho. Tassattho:- parehi vuttena kāraṇena
sakāraṇā hutvā niganthānaṃ vādaṃ anuppattā 2- taṃ vādaṃ sosentā milāpentā
dukkaṭakammakārinotiādayo dasa gārayhaṭṭhānā āgacchanti.
     [9] Saṅgatibhāvahetūti niyatibhāvakāraṇā. Pāpasaṅgatikāti pāpaniyatino.
Abhijātihetūti chaḷābhijātihetu.
     [10] Evaṃ niganthānaṃ upakkamassa aphalataṃ dassetvā idāni niyyānikasāsane
upakkamassa viriyassa ca saphalataṃ dassetuṃ kathañca bhikkhavetiādimāha.
Tattha anaddhabhūtanti anabhibhūtaṃ. Dukkhena anabhibhūto nāma manussattabhāvo vuccati,
na taṃ addhabhāveti nābhibhavatīti attho. Taṃpi nānappakārāya dukkarakārikāya
payojento dukkhena addhabhāveti nāma. Ye pana sāsane pabbajitvā āraññakā
@Footnote: 1 cha.Ma. nibbattissati      2 Ma. sakāraṇā hutvā nigaṇṭhānaṃ vādā ca anuvādā ca
Vā honti rukkhamūlikādayo vā, te dukkhena addhabhāventi nāma. Niyyānikasāsanasmiṃ
hi viriyaṃ sammāvāyāmo nāma hoti.
     Thero panāha:- yo assarakule nibbatto sattavassiko hutvā alaṅkatappaṭiyatto
pitu aṅke nisinno ghare bhattakiccaṃ katvā nisinnena bhikkhusaṃghena
anumodanāya kariyamānāya tisso sampattiyo dassetvā saccesu pakāsitesu arahattaṃ
pāpuṇāti, mātāpitūhi vā  "pabbajissasi tātā"ti vutto "āma pabbajissāmī"ti
vatvā nhāpetvā alaṅkaritvā vihāraṃ nīto tacapañcakaṃ uggaṇhitvā nisinno
kesesu ohāriyamānesu khuraggeyeva arahattaṃ pāpuṇāti, navapabbajito vā pana
manosilātelamakkhitena 1- sīsena punadivase mātāpitūhi pesitaṃ kājabhattaṃ bhuñjitvā
vihāre nisinnova arahattaṃ pāpuṇāti, ayaṃ na dukkhena attānaṃ addhabhāveti
nāma. Ayaṃ pana ukkaṭṭhasakkāro. Yo dāsīkucchiyaṃ nibbatto antamaso
rajatamuddikampi pilandhitvā gorakapiyaṅgumattenāpi 2- sarīraṃ vilimpetvā
"pabbājetha nan"ti nīto khuragge vā punadivase vā arahattaṃ pāpuṇāti, ayampi na 3-
anaddhabhūtaṃ 4- attānaṃ dukkhena addhabhāveti nāma.
     Dhammikaṃ sukhaṃ nāma saṃghato vā gaṇato vā uppannacatupaccayasukhaṃ.
Anadhimucchitoti taṇhāmucchanāya amucchito. Dhammikaṃ hi sukhaṃ na pariccajāmīti na
tattha gedho kātabbo. Saṃghato hi uppannaṃ salākabhattaṃ vā vassāvāsikaṃ vā
"idamatthaṃ ekan"ti paricchinditvā saṃghamajjhe bhikkhūnaṃ antare paribhuñjanto
pattantare padumaṃ viya sīlasamādhivipassanāmaggaphalehi vaḍḍhati. Imassāti
paccuppannānaṃ pañcannaṃ khandhānaṃ mūlabhūtassa. Dukkhanidānassāti taṇhāya. Sā hi
pañcakkhandhadukkhanidānaṃ. Saṅkhāraṃ padahatoti sampayogaviriyaṃ karontassa. Virāgo
hotīti maggena virāgo hoti. Idaṃ vuttaṃ hoti "saṅkhārappadhānena me imassa
dukkhanidānassa virāgo hotī"ti. Evaṃ pajānātīti iminā sukhāpaṭipadā
khippābhiññā kathitā. Dutiyavārena tassa sampayogaviriyassa majjhattatākāro kathito. So
yassa hi khvassāti ettha ayaṃ saṅkhepattho:- so puggalo yassa dukkhanidānassa
@Footnote: 1 ka. samāno telamakkhitena  2 Sī., ka. coraka...
@3 Sī. ayampana, Ma. ayaṃ na  4 Sī. addhabhūtaṃ
Saṅkhārappadhānena virāgo hoti, saṅkhāraṃ tattha padahati, maggappadhānena padahati.
Yassa pana dukkhanidānassa ajjhupekkhato upekkhaṃ bhāventassa virāgo hoti,
upekkhaṃ tattha bhāveti, maggabhāvanāya bhāveti. Tassāti tassa puggalassa.
      [11] Paṭibaddhacittoti chandarāgena baddhacitto. Tibbacchandoti
bahalacchando. Tibbāpekkhoti bahalapatthano. Santiṭṭhantinti ekato tiṭṭhantiṃ.
Sañjagghantinti mahāhasitaṃ hasamānaṃ. Saṃhasantinti sitaṃ kurumānaṃ.
      Evameva kho bhikkhaveti ettha idaṃ opammavibhāvanaṃ:- eko hi puriso
ekissā itthiyā sāratto ghāsacchādanamālālaṅkārādīni datvā ghare vāseti. Sā
taṃ aticaritvā aññaṃ sevati. So "nūna ahaṃ assā anurūpaṃ sakkāraṃ na
karomī"ti sakkāraṃ vaḍḍhesi. Sā bhiyyoso mattāya aticaratiyeva, 1- so "ayaṃ
sakkariyamānāpi aticarateva, ghare me vasamānā anatthaṃpi kareyya, nīharāmi nan"ti
parisamajjhe alaṃvacanīyaṃ katvā "mā puna gehaṃ pāvisī"ti vissajjesi. Sā kenaci
upāyena tena saddhiṃ santhavaṃ kātuṃ asakkontī naṭanaccakādīhi saddhiṃ vicarati.
Tassa purisassa taṃ disvā neva uppajjati domanassaṃ, somanassaṃ pana uppajjati.
      Tattha purisassa itthiyā sārattakālo viya imassa bhikkhuno attabhāve
ālayo. Ghāsacchādanādīni datvā ghare vasāpanakālo viya attabhāvassa paṭijagganakālo.
Tassā aticaraṇakālo viya rakkhiyamānasseva 2- attabhāvassa pittapakopādīnaṃ
vasena sābādhatā. 3- "attano anurūpaṃ sakkāraṃ alabhantī aticaratī"ti sallakkhetvā
sakkāravaḍḍhanaṃ viya "bhesajjaṃ alabhanto evaṃ hotī"ti sallakkhetvā bhesajjakaraṇakālo.
4- Sakkāre vaḍḍhitepi puna aticaraṇaṃ viya pittādīsu ekassa bhesajje
kariyamāne sesānaṃ pakopanavasena puna sābādhatā. Parisamajjhe alaṃvacanīyaṃ katvā
gehā nikkaḍḍhanaṃ viya "idāni te nāhaṃ dāso na kammakaro, anamatagge saṃsāre
taṃyeva upaṭṭhahanto vicariṃ, ko me tayā attho, chijja vā bhijja vā"ti tasmiṃ
anapekkhataṃ āpajjitvā viriyaṃ thiraṃ katvā maggena kilesasamugghātanaṃ. Naṭanaccakādīhi
@Footnote: 1 Sī. aticariyeva            2 Ma. pakatijaggamānasseva, cha. jaggiyamānasseva
@3 Sī. sambādhatā, Ma. ābādhatā         4 ka. bhesajjakaraṇaṃ
Naccamānaṃ vicarantiṃ disvā yathā tassa purisassa domanassaṃ na uppajjati,
somanassameva uppajjati, evameva imassa bhikkhuno arahattaṃ pattassa pittapakopādīnaṃ
vasena ābādhikaṃ attabhāvaṃ disvā domanassaṃ na uppajjati, "muccissāmi vata
bandhaparihāradukkhato"ti somanassameva uppajjatīti. Ayaṃ pana upamā
"paṭibaddhacittassa domanassaṃ uppajjati, appaṭibaddhacittassa natthetan"ti ñatvā
itthiyā chandarāgaṃ pajahati, evamayaṃ bhikkhu 1- saṅkhāraṃ vā padahantassa upekkhaṃ vā
bhāventassa dukkhanidānaṃ pahīyati, no aññathāti ñatvā tadubhayaṃ sampādento
dukkhanidānaṃ pajahatī"ti etamatthaṃ vibhāvetuṃ āgatāti veditabbā.
      [12] Yathāsukhaṃ kho me viharatoti yena sukhena viharituṃ icchāmi, tena
me viharato. Padahatoti pesentassa. Ettha ca 2- yassa sukhāpaṭipadā asappāyā,
sukhumacīvarāni dhārentassa pāsādike senāsane vasantassa cittaṃ vikkhipati,
dukkhāpaṭipadā sappāyā, chinnabhinnāni thūlacīvarāni dhārentassa susānarukkhamūlādīsu
vasantassa cittaṃ ekaggaṃ hoti, taṃ sandhāyetaṃ vuttaṃ.
      Evameva khoti ettha idaṃ opammasaṃsandanaṃ, usukāro viya hi
jātijarāmaraṇabhīto yogī daṭṭhabbo, vaṅkakuṭilajimhatejanaṃ viya vaṅkakuṭilajimhaṃ cittaṃ,
dve alātā viya kāyikacetasikaviriyaṃ, tejanaṃ ujuṃ karontassa kañjikatelaṃ viya saddhā,
namanadaṇḍako viya lokuttaramaggo, usukārassa vaṅkakuṭilajimhatejanaṃ kañjikatelena
sinehetvā alātesu tāpetvā namanadaṇḍakena ujuṃ karaṇaṃ viya imassa bhikkhuno
vaṅkakuṭilajimhaṃ cittaṃ sandhāya sinehetvā kāyikacetasikaviriyena tāpetvā
lokuttaramaggena ujuṃ karaṇaṃ, usukārasseva evaṃ ujukatena tejanena sapattaṃ vijjhitvā
sampattianubhavanaṃ viya imassa yogino tathā ujukatena cittena kilesagaṇaṃ vijjhitvā
pāsādike senāsane nirodhavaratalagatassa 3- phalasamāpattisukhānubhavanaṃ daṭṭhabbaṃ. Idha
tathāgato sukhāpaṭipadākhippābhiññabhikkhuno, dukkhāpaṭipadādandhābhiññabhikkhuno ca
paṭipattiyo kathitā, itaresaṃ dvinnaṃ na kathitā, tā kathetuṃ imaṃ desanaṃ ārabhi.
Imāsu vā dvīsu kathitāsu itarāpi kathitāva honti, āgamanīyapaṭipadā pana na
@Footnote: 1 Ma. evamassa bhikkhuno      2 ka. etthapi     3 Ma. nirodhathalagatassa,
@ka. nirodhaparamabalavantassa
Kathitā, taṃ kathetuṃ imaṃ desanaṃ ārabhi. Sahāgamanīyāpi vā paṭipadā kathitāva,
adassitaṃ pana ekaṃ buddhuppādaṃ dassetvā ekassa kulaputtassa nikkhamanadesanaṃ
arahattena vinivaṭṭissāmīti dassetuṃ imaṃ desanaṃ ārabhi. Sesaṃ sabbattha
uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      devadahasuttavaṇṇanā niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 10 page 1-10. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=1              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]