ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

page44.

Hettha dve piṭakāni vuttāni, vinayena vinayapiṭakaṃ, iti tīhi piṭakehi pakāsitaṃ paṭipattiṃ adhunā āgatomhīti vadati. Mahesakkhāhīti mahāparivārāhi. Ekekassa hi devarañño koṭisataṃpi koṭisahassaṃpi parivāro hoti, te attānaṃ mahante ṭhāne ṭhapetvā tathāgataṃ passanti. Tattha amhādisānaṃ appesakkhānaṃ mātugāmajātikānaṃ kuto okāsoti dasseti. Mayaṃpi āgaccheyyāmāti idaṃ sā devatā "sacepi cakkavāḷaṃ pūretvā parisā nisinnā hoti, mahatāya 1- buddhavīthiyā satthu santikaṃ gantuṃ labhatī"ti ñatvā āha. Puccha bhikkhu puccha bhikkhūti thirakaraṇavasena āmeṇḍitaṃ 2- kataṃ. Akkheyyasaññinoti ettha "devo manusso gahaṭṭho pabbajito satto puggalo tisso pusso"tiādinā nayena akkheyyato sabbesaṃ akkhānaṃ sabbāsaṃ kathānaṃ vatthubhūtato pañcakkhandhā "akkheyyā"ti vuccanti. "satto naro poso puggalo itthī puriso"ti evaṃ saññā etesaṃ atthī"ti saññino, akkheyyaṃ eva saññino 3- akkheyyasaññino, pañcasu khandhesu sattapuggalādisaññinoti attho. Akkheyyasmiṃ patiṭṭhitāti pañcasu khandhesu aṭṭhahākārehi patiṭṭhitā. Ratto hi rāgavasena patiṭṭhito hoti, duṭṭho dosavasena, muḷho mohavasena, parāmaṭṭho diṭṭhivasena, thāmagato anusayavasena, vinibandho 4- mānavasena, aniṭṭhāgato 5- vicikicchāvasena, vikkhepagato uddhaccavasena patiṭṭhito hotīti. 6- Akkheyyaṃ apariññāyāti pañca khandhe tīhi pariññāhi aparijānitvā. Yogamāyanti maccunoti maccuno yogaṃ payogaṃ pakkhepaṃ upakkhepaṃ upakkamaṃ abbhantaraṃ āgacchanti, maraṇavasaṃ 7- āgacchantīti 8- attho. Evamimāya gāthāya kālikā 9- kāmā kathitā. Pariññāyāti ñātapariññā tīraṇapariññā pahānapariññāti imāhi tīhi pariññāhi parijānitvā. Tattha katamā ñātapariññā? pañcakkhandhe parijānāti "ayaṃ rūpakkhandho .pe. Ayaṃ viññāṇakkhandho, imāni nesaṃ @Footnote: 1 cha.Ma. i. mahatiyā 2 cha.Ma. āmeḍitaṃ 3 cha.Ma., i. akkheyyeseva saññinoti @4 cha.Ma. vinibaddho 5 cha.Ma. aniṭṭhaṅgato 6 iti-saddo na dissati @7 Sī. māravasaṃ 8 cha.Ma. gacchantīti 9 ka. kāyikā

--------------------------------------------------------------------------------------------- page45.

Lakkhaṇarasapaccupaṭṭhānapadaṭṭhānānī"ti, ayaṃ ñātapariññā. Katamā tīraṇapariññā? evaṃ ñātaṃ katvā pañcakkhandhe tīreti aniccato dukkhato rogatoti dvācattāḷīsāya ākārehi, ayaṃ tīraṇapariññā. Katamā pahānapariññā? evaṃ tīrayitvā aggamaggena pañcasu khandhesu chandarāgaṃ pajahati, ayaṃ pahānapariññā. Akkhātāraṃ na maññatīti evaṃ tīhi pariññāhi pañcakkhandhe parijānitvā khīṇāsavo bhikkhu akkhātāraṃ puggalaṃ na maññati. Akkhātāranti kammavasena kārakaṃ veditabbaṃ, akkhātabbaṃ kathetabbaṃ puggalaṃ na maññati, na passatīti attho. Kinti akkhātabbaṃ? "tisso"ti vā "pusso"ti vā evaṃ yena kenaci nāmena vā gottena vā pakāsetabbaṃ. Tañhi tassa na hotīti taṃ tassa khīṇāsavassa na hoti. Yena naṃ vajjāti yena naṃ "rāgena ratto"ti vā "dosena duṭṭho"ti vā "mohena muḷho"ti vāti koci vadeyya, taṃ kāraṇaṃ tassa khīṇāsavassa natthi. Sace vijānāsi vadehīti sace evarūpaṃ khīṇāsavaṃ jānāsi, "jānāmī"ti vadehi. No ce jānāsi, atha "na jānāmī"ti vadehi. Yakkhāti devataṃ ālapanto āha. Iti imāya kathāya sandiṭṭhiko navavidho lokuttaradhammo kathito. Sādhūti āyācanatthe nipāto. Yo maññatīti yo attānaṃ "ahaṃ samo"ti vā "visesī"ti vā "nihīno"ti vā maññati. Etena "seyyohamasmī"tiādayo tayo mānā gahitāva. Tesu gahitesu nava mānā gahitāva honti. So vivadetha tenāti so puggalo teneva mānena yena kenaci puggalena saddhiṃ "kena maṃ tvaṃ pāpuṇāsi, kiṃ jātiyā pāpuṇāsi, udāhu gottena, kulapadesena, vaṇṇapokkharatāya, bāhusaccena, dhutaguṇenā"ti evaṃ vivadeyya. Iti imāyapi upaḍḍhagāthāya kālikā kāmā kathitā. Tīsu vidhāsūti tīsu mānesu. "ekavidhena rūpasaṅgaho"tiādīsu 1- hi koṭṭhāso "vidhā"ti 2- vutto. "kathaṃvidhaṃ sīlavantaṃ vadanti, kathaṃvidhaṃ paññavantaṃ vadantī"tiādīsu 3- ākāro. 4- "tisso imā bhikkhave vidhā, katamā tisso? seyyohamasmīti vidhā, @Footnote: 1 abhi. saṅgaṇi. 34/584/168 rūpakaṇḍa 2 cha.Ma. vidho 3 saṃ. sagā. 15/95/61 nandanasutta @4 Ma. sabhāvo, aṭṭhasāsinī hanṛ´ā 448 rūpavibhattiekakaniddesavaṇṇanā

--------------------------------------------------------------------------------------------- page46.

Sadisohamasmīti vidhā, hīnohamasmīti vidhā"tiādīsu 1- māno "vidhā"ti vutto, idhāpi mānova. Tena vuttaṃ "tīsu vidhāsūti tīsu mānesū"ti. Avikampamānoti so puggalo etesu saṅkhepato tīsu, vitthārato navasu mānesu na kampati na calati. Samo visesīti na tassa hotīti tassa pahīnamānassa khīṇāsavassa "ahaṃ sadiso"ti vā "seyyo"ti vā "hīno"ti vā na hotīti dasseti. Pacchimapadaṃ vuttanayameva. Iti imāyapi upaḍḍhagāthāya navavidho sandiṭṭhiko lokuttaradhammo kathito. Pahāsi saṅkhanti "paṭisaṅkhā yoniso āhāraṃ āhāretī"tiādīsu 2- paññā "saṅkhā"ti āgatā. "atthi te koci gaṇako vā muddiko vā saṅkhāyiko vā, yo pahoti gaṅgāya vālikaṃ gaṇetun"ti 3- ettha gaṇanā. "saññānidānā hi papañcasaṅkhā"tiādīsu 4- koṭṭhāso. "yā tesaṃ tesaṃ dhammānaṃ saṅkhā samaññā"ti 5- ettha paṇṇatti "saṅkhā"ti āgatā. Idhāpi ayameva adhippetā. Pahāsi saṅkhanti padassa hi ayamattho 6- :- ratto duṭṭho muḷhoti imaṃ paṇṇattiṃ khīṇāsavo pahāsi jahi pajahīti. Na vimānamajjhagāti navabhedaṃ tividhamānaṃ na upagato. Nivāsanaṭṭhena vā mātukucchi "vimānan"ti vuccati, taṃ āyatiṃ paṭisandhivasena na upagacchītipi attho. Anāgatatthe atītavacanaṃ. Acchejjīti chindi. Chinnaganthanti cattāro ganthe chinditvā ṭhitaṃ. Anighanti niddukkhaṃ. Nirāsanti nittaṇhaṃ. Pariyesamānāti olokayamānā. Nājjhagamunti na adhigacchanti na vindanti na passanti. Vattamānatthe atītavacanaṃ. Idha vā huraṃ vāti idha loke vā paraloke vā. Sabbanivesanesūti tayo bhavā, catasso yoniyo, pañca gatiyo, satta viññāṇaṭṭhitiyo, nava sattāvāsā, iti imesu sabbesupi sattanivesanesu evarūpaṃ khīṇāsavaṃ kāyassa bhedā upapajjamānaṃ vā upapannaṃ vā 7- na passantīti attho. Imāya gāthāya sandiṭṭhikaṃ lokuttaradhammameva kathesi. @Footnote: 1 saṃ. mahā. 19/162/52 vidhāsutta 2 saṃ. saḷā. 18/185/131 lokakāmaguṇavagga,- @ 318/221 āsīvisavagga (syā) 3 saṃ. saḷā. 18/756/457 abyākatasaṃyutta @4 khu. sutta 25/881/506 kalahavivādasutga 5 abhi. saṅgaṇi. 34/1313/297 nikkhepakaṇḍa @6 cha.Ma. ayamevattho 7 cha.Ma. uppajjamānaṃ vā uppannaṃ vā

--------------------------------------------------------------------------------------------- page47.

Imañca gāthaṃ sutvā sāpi devatā atthaṃ sallakkhesi, teneva kāraṇena imassa khvāhaṃ bhantetiādimāha. Tattha pāpaṃ na kayirāti gāthāya dasakusalakammapathavasenapi kathetuṃ vaṭṭati aṭṭhaṅgikamaggavasenapi. Dasakusalakammapathavasena tāva vacasāti catubbidhaṃ vacīsucaritaṃ gahitaṃ. Manasāti tividhaṃ manosucaritaṃ gahitaṃ. Kāyena vā kiñcana sabbaloketi tividhaṃ kāyasucaritaṃ gahitaṃ. Ime tāva dasakusalakammapathadhammā honti. Kāme pahāyāti iminā pana kāmasukhallikānuyogo paṭikkhitto. Satimā sampajānoti iminā dasakusalakammapathakārakaṃ 1- satisampajaññaṃ gahitaṃ. Dukkhaṃ na sevetha anatthasañhitanti iminā attakilamathānuyogo paṭisiddho. Iti devatā "ubho ante vajjetvā kārakehi 2- satisampajaññehi saddhiṃ dasakusalakammapathadhamme tumhehi kathite ājānāmi bhagavā"ti vadati. Aṭṭhaṅgikamaggavasena pana ayaṃ nayo:- tasmiṃ kira ṭhāne mahatīdhammadesanā ahosi. Desanāpariyosāne sā devatā yathāṭṭhāne ṭhitāva desanānusārena ñāṇaṃ pesetvā sotāpattiphale patiṭṭhāya attanā adhigataṃ aṭṭhaṅgikamaggaṃ dassentī evamāha. Tattha vacasāti sammāvācā gahitā, mano pana aṅgaṃ na hotīti manasāti maggasampayuttakacittaṃ 3- gahitaṃ. Kāyena vā kiñcana sabbaloketi sammākammanato gahito, ājīvo pana vācākammantapakkhikattā gahitova hoti. Satimāti iminā vāyāmasatisamādhayo gahitā. Sampajānoti padena sammādiṭṭhi sammāsaṅkapPo. Kāme pahāya dukkhaṃ na sevethāti padadvayena antadvayavajjanaṃ. 4- Iti ime dve ante anupagamma majjhimaṃ paṭipadaṃ tumhehi kathitaṃ ājānāmi bhagavāti vatvā tathāgataṃ gandhamālādīhi pūjetvā padakkhiṇaṃ katvā pakkāmīti. Samiddhisuttavaṇṇanā niṭṭhitā. Nandanavaggo dutiyo. ----------- @Footnote: 1 cha.Ma....kāraṇaṃ 2 cha.Ma. vivajjetvā kāraṇehi @3 Sī. maggasampayuttaṃ..., cha.Ma. maggasampayuttakaṃ cittaṃ 4 Sī. antadvayavajjaṃ


             The Pali Atthakatha in Roman Book 11 page 44-47. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=1152&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=1152&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=44              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=248              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=209              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=209              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]