ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                   Sāratthappakāsinī nāma saṃyuttanikāyaṭṭhakathā
                          nidānavaggavaṇṇanā
                          -------------
                namo tassa bhagavato arahato sammāsambuddhassa.
                           1. Nidānasaṃyutta
                            1. Buddhavagga
                      1. Paṭiccasamuppādasuttavaṇṇanā
    [1] Evamme sutanti nidānavagge paṭhamaṃ paṭiccasamuppādasuttaṃ. Tatrāyaṃ
anupubbapadavaṇṇanā:- tatra kho bhagavā bhikkhū āmantesīti tatra 1- tatrāti
desakālaparidīpanaṃ. Tañhi "yaṃ samayaṃ viharati, tatra 2- samaye, yasmiñca jetavane
viharati, tattha 3- jetavane"ti dīpeti. Bhāsitabbayutte vā desakāle 4- dīpeti.
Na hi bhagavā ayutte dese kāle ca 5- dhammaṃ bhāsati. "akālo kho tāva
bāhiyā"tiādi 6- cettha sādhakaṃ. Khoti padapūraṇamatte, avadhāraṇe 7- ādikālatthe
vā nipāto. Bhagavāti lokagarudīpanaṃ. Bhikkhūti kathāya savanayuttapuggalavacanaṃ. Apicettha
"bhikkhakoti bhikkhu, bhikkhācariyaṃ ajjhūpagatoti bhikkhū"tiādinā 8- nayena vacanattho
veditabbo. Āmantesīti ālapi abhāsi sambodhesi, ayamettha attho. Aññattha
pana viññāpanepi 9- hoti. Yathāha "āmantayāmi vo bhikkhave, paṭivedayāmi vo
@Footnote: 1 Sī.,i. tattha, cha.Ma. ettha   2 Sī. tasmiṃ   3 cha.Ma.,i. tatra   4 Sī. desakāleti
@5 i. kāle vā   6 khu.u. 25/10/102     7 Sī.,i. avadhāraṇatthe
@8 vinaYu. 1/45/30, abhi.vi. 35/510/296    9 cha.Ma.,i. aññatra pana ñāpanepi
Bhikkhave"ti. Pakkosanepi. Yathāha "ehi tvaṃ bhikkhu mama vacanena sāriputtaṃ
āmantehī"ti. 1- Bhikkhavoti āmantanākāradīpanaṃ. Tañca bhikakhūnaṃ
sīlādiguṇayogasiddhattā 2-  vuttaṃ. Bhikkhanasīlatādiguṇayuttopi hi
bhikkhu, bhikkhanadhammatāguṇayuttopi bhikkhane sādhukāritāguṇayuttopīti saddavidū
maññanti. Tena ca tesaṃ bhikkhanasīlatādiguṇayogasiddhena vacanena hīnādhikajanasevitavuttiṃ
pakāsento uddhatadīnabhāvaniggahaṃ karoti. "bhikkhavo"ti iminā ca
karuṇāvipphārasomahadayanayananipātapubbaṅgamena vacanena 3- te attano abhimukhe karonto
teneva kathetukamyatādīpakena nesaṃ vacanena sotukamyataṃ janeti, teneva ca sambodhanaṭṭhena
sādhukaṃ manasikārepi niyojeti. 4- Sādhukaṃ manasikārayuttā 5- hi sāsanasampatti.
    Aparesupi devamanussesu vijjamānesu kasmā bhikkhūyeva āmantesīti ce.
Jeṭṭhaseṭṭhāsannasadāsannihitabhāvato. Sabbaparisasādhāraṇā hi bhagavato dhammadesanā,
parisāya jeṭṭhā bhikkhū paṭhamaṃ uppannattā, seṭṭhā anāgāriyabhāvaṃ ādiṃ katvā
satthu cariyānuvidhāyakattā sakalasāsanapaṭigāhakattā ca, āsannā tattha nisinnesu
satthu santikattā, sadāsannihitā satthu santikāvacarattāti. Apica kho 6- te
dhammadesanāya bhājanaṃ yathānusiṭṭhaṃ paṭipattisabhāvato. 7- Visesato ca ekacce bhikkhūyeva
sandhāya ayaṃ desanāpīti evaṃ āmantesi.
    Kimatthaṃ pana bhagavā dhammaṃ desento paṭhamaṃ bhikkhū āmantesi, na dhammameva
desesīti. Satijananatthaṃ. Bhikkhū aññaṃ cintentāpi vikkhittacittāpi dhammaṃ pacca-
vekkhantāpi kammaṭṭhānaṃ manasikarontāpi nisinnā honti, te anāmantetvā
dhamme desiyamāne "ayaṃ desanā kiṃnidānā kiṃpaccayā katamāya atthuppattiyā
@Footnote: 1 aṅa.navaka. 23/215/387 (syā)  2 cha.Ma., i. bhikkhanasīlatādiguṇayogasiddhattā
@3 Sī..... nihitapubbaṅgamavacanena   4 i. sādhukasavanamanasikārepi te niyojeti
@5 cha.Ma. manasikārāyattā, i. savanamanasikārāyattā  6 cha.Ma., i. ayaṃ saddo na dissati
@7 cha.Ma. paṭipattisabbhāvato
Desitā"ti sallakkhetuṃ asakkontā duggahitaṃ vā gaṇheyyuṃ na vā gaṇheyyuṃ,
tena nesaṃ satijananatthaṃ bhagavā paṭhamaṃ āmantetvā pacchā dhammaṃ deseti.
    Bhadanteti gāravavacanametaṃ, satthuno paṭivacanadānaṃ vā. Apicettha "bhikkhavo"ti
vadamāno bhagavā te 1- bhikkhū ālapati. "bhadante"ti vadamānā te bhagavantaṃ
paccālapanti. Tathā hi "bhikkhavo"ti bhagavā bhāsati, "bhadante"ti paccabhāsanti.
"bhikkhavo"ti paṭivacanaṃ dāpeti, "bhadante"ti paṭivacanaṃ denti. Te bhikkhūti ye 2-
bhagavā āmantesi, te. Bhagavato paccassosunti bhagavato āmantanaṃ paṭiassosuṃ,
abhimukhā hutvā suṇiṃsu sampaṭicchiṃsu paṭiggahesunti attho. Bhagavā etadavocāti
bhagavā etaṃ idāni vattabbaṃ sakalasuttaṃ avoca. Ettāvatā yaṃ āyasmatā
ānandena atthabyañjanasampannassa buddhānaṃ desanāñāṇagambhīrabhāvasaṃsūcakassa
imassa suttassa sukhāvagāhaṇatthaṃ kāladesadesakaparisāpadesapaṭimaṇḍitaṃ nidānaṃ
bhāsitaṃ, tassa atthavaṇṇanā samattā.
    Idāni paṭiccasamuppādaṃ votiādinā nayena bhagavatā nikkhittassa suttassa
saṃvaṇṇanāya okāso anuppatto. Sā panesā suttavaṇṇanā yasmā suttanikkhepaṃ
tāva 3- vicāretvā vuccamānā pākaṭā hoti, tasmā suttanikkhepaṃ tāva vicāressāma.
Cattāro hi suttanikkhepā:- attajjhāsayo, parajjhāsayo, pucchāvasiko,
atthuppattikoti. Tattha yāni suttāni bhagavā parehi anajjhiṭṭho kevalaṃ attano
ajjhāsayeneva kathesi, 4- seyyathīdaṃ? vasalasuttantacandopamavīṇopamasammappadhāna-
iddhipādaindriyabalabojjhaṅgamaggamaṅgalasuttānīti 5- evamādīni, tesaṃ attajjhāsayo
nikkhePo.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 Sī.,Ma. ye ca  3 cha.Ma., i. ayaṃ saddo na dissati
@4 cha.Ma., i. katheti  5 Sī. sakalasuttantahārako,
@cha.Ma. dasabalasuttantahārako................maggaṅgasuttantahārakoti
    Yāni pana "paripakkā kho rāhulassa vimuttiparipācanīyā dhammā, yannūnāhaṃ
rāhulaṃ uttariṃ āsavānaṃ khaye vineyyan"ti 1- evaṃ paresaṃ ajjhāsayaṃ khantiṃ
ruciṃ 2- manaṃ abhinīhāraṃ bujjhanabhāvañca avekkhitvā parajjhāsayavasena kathitāni,
seyyathīdaṃ? cūḷarāhulovādasuttaṃ mahārāhulovādasuttaṃ dhammacakkappavattanaṃ
anattalakkhaṇasuttaṃ āsīvisopamasuttaṃ dhātuvibhaṅgasuttanti evamādīni, tesaṃ
parajjhāsayo nikkhePo.
    Bhagavantaṃ pana upasaṅkamitvā catasso parisā cattāro vaṇṇā nāgā
supaṇṇā gandhabbā asurā yakkhā mahārājāno tāvatiṃsādayo devā mahābrahmāti
evamādayo "bojjhaṅgā bojjhaṅgāti bhante vuccanti, nīvaraṇā nīvaraṇāti
bhante vuccanti, 3- ime nu kho bhante pañcupādānakkhandhā, kiṃsūdha vittaṃ purisassa
seṭṭhan"tiādinā 4- nayena pañhaṃ pucchanti. Evaṃ puṭṭhena bhagavatā yāni kathitāni
bojjhaṅgasaṃyuttādīni, yāni vā panaññānipi devatāsaṃyuttamārasaṃyuttabrahmasaṃyutta-
sakkapañhacūḷavedallamahāvedallasāmaññaphalaāḷavakasūcilomakharalomasuttādīni, tesaṃ
pucchāvasiko nikkhePo.
    Yāni pana tāni uppannakāraṇaṃ paṭicca kathitāni, seyyathīdaṃ? dhammadāyādaṃ
Cūḷasīhanādaṃ 5- puttamaṃsūpamaṃ dārukkhandhūpamaṃ aggikkhandhūpamaṃ pheṇupiṇḍūpamaṃ 6-
pārichattakūpamanti evamādīni, tesaṃ atthuppattiko nikkhePo.
    Evametesu catūsu nikkhepesu imassa paṭiccasamuppādasuttassa parajjhāsayo
nikkhePo. Parapuggalajjhāsayavasena hi idaṃ bhagavatā nikkhittaṃ. Kataresaṃ puggalānaṃ
ajjhāsayavasenāti? ugghaṭitaññūnaṃ. Cattāro hi puggalā ugaghaṭitaññū vipacitaññū
@Footnote: 1 Ma.u. 14/416/356, saṃ. saḷā. 18/187/132   2 Sī. nijjhānakkhamataṃ,
@cha.Ma. nijjhānakkhamaṃ  3 saṃ.Ma. 19/202/76  4 saṃ.sa. 15/246/258, khu.su. 25/183/369
@5 cha.Ma., i. cūḷasīhanādasuttaṃ     6 cha.Ma. pheṇapiṇḍūpamaṃ
Neyyo padaparamoti. Tattha yassa puggalassa saha udāhaṭavelāya dhammābhisamayo
hoti, ayaṃ vuccati puggalo ugghaṭitaññū. Yassa puggalassa saṅkhittena bhāsitassa
vitthārena atthe vibhajiyamāne dhammābhisamayo hoti, ayaṃ vuccati puggalo vipacitaññū.
Yassa puggalassa uddesato paripucchato yoniso manasikaroto kalyāṇamitte
sevato bhajato payirupāsato anupubbena dhammābhisamayo hoti, ayaṃ vuccati puggalo
neyyo. Yassa puggalassa bahumpi suṇato  bahumpi bhaṇato 1- bahumpi dhārayato
bahumpi vācayato na tāya jātiyā dhammābhisamayo hoti, ayaṃ vuccati puggalo
padaparamo. Iti imesu catūsu puggalesu ugghaṭitaññūpuggalānaṃ 2- ajjhāsayavasena
idaṃ suttaṃ nikkhittaṃ.
    Tadā kira pañcasatā janapadavāsikā bhikkhū sabbeva ekacarā dvicarā
ticarā catucarā pañcacarā sabhāgavuttino dhutaṅgadharā āraddhaviriyā yuttayogā vipassakā
saṇhaṃ sukhumaṃ 3- suññataṃ paccayākāradesanaṃ patthayamānā sāyaṇhasamaye bhagavantaṃ
upasaṅkamitavā vanditvā rattakambalasāṇiyā parikkhipamānā viya desanaṃ
paccāsiṃsamānā 4- parivāretvā nisīdiṃsu. Tesaṃ ajjhāsayavasena bhagavā idaṃ suttaṃ
ārabhi. Yathā hi cheko cittakāro aparikammakataṃ bhittiṃ labhitvā na āditova
rūpaṃ samuṭṭhāpeti, 5- mahāmattikālepādīhi 6- puna bhittiparikammaṃ tāva katvā
kataparikammāya bhittiyā rūpaṃ samuṭṭhāpeti, kataparikammaṃ pana bhittaṃ labhitvā
bhittiparikammabyāpāraṃ akatvā raṅgajātāni yojetvā vaṭṭikaṃ vā tūlikaṃ vā ādāya
rūpameva samuṭṭhāpeti, evameva bhagavā akatābhinivesaṃ ādikammikaṃ kulaputtaṃ labhitvā
nāssa āditova arahattapadaṭṭhānaṃ saṇhaṃ sukhumaṃ suññataṃ vipassanālakkhaṇaṃ
@Footnote: 1 cha.Ma., i. ayaṃ pāṭho na dissati   2 Sī.i. ugghaṭitaññūnaṃ puggalānaṃ
@3 Sī.,i. saṇhasukhumaṃ     4 cha.Ma. paccāsīsamānā, i. viya patthayamānā
@5 cha.Ma., i. samuṭṭhāpesi     6 cha.Ma., i. mahāmattikalepādīhi
Ācikkhati, sīlasamādhikammassakatādiṭṭhisampadāya pana yojento pubbabhāgapaṭipadaṃ
tāva ācikkhati. Yaṃ sandhāya vuttaṃ:-
        "tasmātiha tvaṃ bhikkhu ādimeva visodhehi kusalesu
         dhammesu. Ko cādi kusalānaṃ dhammānaṃ. Sīlaṃ ca suvisuddhaṃ diṭṭhi ca
         ujukā. Yato kho te bhikkhu sīlaṃ ca suvisuddhaṃ bhavissati diṭṭhi ca
         ujukā. Tato tvaṃ bhikkhu sīlaṃ nissāya sīle patiṭṭhāya
         cattāro satipaṭṭhāne tividhena bhāveyyāsi. 1-  Katame cattāro,
         idha tvaṃ bhikkhu ajjhattaṃ vā kāye kāyānupasusī viharāhi
         ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
         Bahiddhā vā kāye .pe. Ajjhattabahiddhā vā kāye .pe.
         Dhammesu dhammānupassī viharāhi ātāpī sampajāno satimā
         vineyya loke abhijjhādomanassaṃ. Yato kho tvaṃ bhikkhu sīlaṃ
         nissāya sīle patiṭṭhāya ime cattāro satipaṭṭhāne evaṃ tividhena
         bhāvessasi, tato tuyhaṃ bhikkhu yā ratti vā divaso vā
         āgamissati, vuḍḍhiyeva pāṭikaṅkhā kusalesu dhammesu, no
         parihānī"ti. 2-
    Evaṃ ādikammikakulaputtassa sīlakathāya parikammaṃ kathetvā arahattapadaṭṭhānaṃ
saṇhaṃ sukhumaṃ suññataṃ vipassanālakkhaṇaṃ ācikkhati.
    Parisuddhasīlaṃ pana āraddhaviriyaṃ yuttayogaṃ vipassakaṃ labhitvā nāssa
pubbabhāgapaṭipadaṃ ācikkhati, ujukameva pana arahattapadaṭṭhānaṃ saṇhaṃ 3- sukhumaṃ
@Footnote: 1 Sī. manasikareyyāsi         2 saṃ. Ma. 19/369/125
@3 Ma. tesaṃ ajjhāsayaṃ saṇhaṃ, i. sassa ajjhāsayaṃ saṇhasukhumaṃ
Suññataṃ vipassanālakkhaṇaṃ ācikkhati. Ime pañcasatā bhikkhū pubbabhāgapaṭipadaṃ
parisodhetvā ṭhitā sudhantasuvaṇṇasadisā suparimajjitamaṇikkhandhasannibhā, 1- eko
lokuttaramaggova nesaṃ anāgato, iti tassa āgamanatthāya satthā tesaṃ ajjhāsayaṃ
avekkhiyamāno 2- idaṃ suttaṃ āhari. 3-
    Tattha paṭiccasamuppādanti paccayākāraṃ. Paccayākāro hi aññamaññaṃ paṭicca
sahite dhamme uppādeti, tasmā paṭiccasamuppādoti vuccati. Ayamettha saṅkhepo,
vitthāro pana visuddhimaggato gahetabbo.
    Voti ayaṃ vosaddo paccattaupayogakaraṇasampadānasāmivacanapadapūraṇesu
dissati. "kacci pana vo anuruddhā samaggā sammodamānā"tiādīsu 4- hi
paccatte dissati.  "gacchatha bhikkhave paṇāmemi vo"tiādīsu 5- upayoge. "na
vo mama santike vatthabban"tiādīsu 5- karaṇe. "vanapatthapariyāyaṃ vo bhikkhave
desissāmī"tiādīsu 6- sampadāne. "sabbesaṃ vo sāriputta subhāsitan"tiādīsu 7-
sāmivacane. "ye hi vo ariyā parisuddhakāyakammantā"tiādīsu 8- padapūraṇamatte.
Idha panāyaṃ sampadāne daṭṭhabbo. Bhikkhaveti paṭissavanena abhimukhībhūtānaṃ puna
ālapanaṃ. Desissāmīti desanāpaṭijānanaṃ. Taṃ suṇāthāti taṃ paṭiccasamuppādaṃ
taṃ desanaṃ mayā vuccamānaṃ suṇātha.
    Sādhukaṃ manasikarothāti ettha pana sādhukaṃ sādhūti ekatthametaṃ. Ayañca
sādhusaddo āyācanasampaṭicchanasampahaṃsanasundaradaḷhīkammādīsu dissati. "sādhu me
bhante bhagavā saṅkhittena dhammaṃ desetū"tiādīsu 9- hi āyācane dissati. "sādhu
@Footnote: 1 i. suparimaṭṭhamaṇikkhandhasannibhā  2 cha.Ma. i. apekkhamāno  3 cha.Ma., i. ārabhi
@4 Ma.mū. 12/326/290 vinaYu. 5/466/248   5 Ma.Ma. 13/157/131
@6 Ma.mū. 12/190/162   7 Ma.mū. 12/305/305  8 Ma.mū. 12/35/23
@9 aṅ.catukka. 21/257/276, saṃ.saḷā. 18/131/89 (syā), saṃ.Ma. 19/381/143
Bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā"tiādīsu 1-
sampaṭicchane. "sādhu sādhu sāriputtā"tiādīsu 2- sampahaṃsane.
             "sādhu dhammarucī rājā      sādhu paññāṇavā naro
              sādhu mittānamaddubbho 3-  pāpassa akaraṇaṃ sukhanti-
ādīsu 4- sundare. "tenahi *- doṇa sādhukaṃ suṇāhī"tiādīsu 5- sādhukasaddoyeva
daḷhīkamme, āṇattiyantipi vuccati. Idha panāyaṃ ettheva daḷhīkamme āṇattiyā
ca attho veditabbo, sundaratthepi vaṭṭati. Daḷhīkaraṇatthena hi "daḷhaṃ imaṃ
dhammaṃ suṇātha suggahitaṃ gaṇhantā" , āṇattiatthena "mama āṇattiyā suṇātha" ,
sundaratthena "sundaramimaṃ bhaddakaṃ dhammaṃ suṇāthā"ti etaṃ dīpitaṃ hoti. Manasikarothāti
āvajjetha, samannāharathāti attho. Avikkhittacittā hutvā nisāmetha, citte
karothāti adhippāyo.
    Idānettha taṃ suṇāthāti sotindriyavikkhepanivāraṇametaṃ. Sādhukaṃ manasikarothāti
manasikāre daḷhīkammaniyojanena manindriyavikkhepanivāraṇaṃ. 6- Purimaṃ cettha
byañjanavipallāsagāhanivāraṇaṃ, pacchimaṃ atthavipallāsagāhanivāraṇaṃ. Purimena ca
dhammassavane niyojeti, pacchimena sutānaṃ dhammānaṃ dhāraṇupaparikkhāsu. Purimena ca
"sabyañjano ayaṃ dhammo, tasmā savanīyo"ti dīpeti, pacchimena "sāttho, tasmā
manasikātabbo"ti. Sādhukapadaṃ vā ubhayapadehi yojetvā "yasmā ayaṃ dhammo
dhammagambhīro ca desanāgambhīro ca, tasmā suṇātha sādhukaṃ. Yasmā atthagambhīro
ca paṭivedhagambhīro ca, tasmā sādhukaṃ manasikarothā"ti evaṃ yojanā veditabbā. 7-
@Footnote: 1 Ma. u. 14/86/67           2 dī. pā. 11/349/240
@3 Ma. mittānamadrubbho          4 khu.jā. 28/50/20 (syā)
@* cha.Ma. brāhmaṇa   5 aṅ.pañcaka. 22/192/251 (syā)
@6 i...vāraṇaṃ               7 Sī.,i. kātabbā
Bhāsissāmīti desessāmi. "taṃ suṇāthā"ti ettha paṭiññātaṃ desanaṃ taṃ saṅkhittatova
desessāmīti apica kho vitthāratopi na bhāsissāmīti 1- vuttaṃ hoti.
Saṅkhepavitthāravācakāni hi etāni padāni. Yathāha vaṅgīsatthero:-
               "saṅkhittenapi deseti  vitthārenapi bhāsati
                sālikāyiva nigghoso  paṭibhāṇaṃ udīrayī"ti. 2-
    Evaṃ vutte ussāhjātā hutvā evaṃ bhanteti kho te bhikkhū bhagavato
paccassosuṃ satthu vacanaṃ sampaṭicchiṃsu, paṭiggahesunti vuttaṃ hoti.
    Atha nesaṃ bhagavā etadavoca etaṃ idāni vattabbaṃ "katamo ca
bhikkhave paṭiccasamuppādo"tiādiṃ sakalasuttaṃ avoca. Tattha katamo ca bhikkhave
paṭiccasamuppādoti kathetukamyatāpucchā. Pañcavidhā hi pucchā adiṭṭhajotanāpucchā
diṭṭhasaṃsandanāpucchā vimaticchedanāpucchā anumatipucchā kathetukamyatāpucchāti, tāsaṃ
idaṃ nānattaṃ:-
    katamā adiṭṭhajotanāpucchā. 3- Pakatiyā lakkhaṇaṃ aññātaṃ hoti adiṭṭhaṃ
atulitaṃ atīritaṃ avibhūtaṃ avibhāvitaṃ, tassa ñāṇāya dassanāya tulanāya tīraṇāya
vibhūtāya 4- pucchāvibhāvanatthāya 5- pañhaṃ pucchati, ayaṃ adiṭṭhajotanāpucchā.
    Katamā diṭṭhasaṃsandanāpucchā. Pakatiyā lakkhaṇaṃ ñātaṃ  hoti diṭṭhaṃ tulitaṃ
tīritaṃ vibhūtaṃ vibhāvitaṃ, so aññehi paṇḍitehi saddhiṃ saṃsandanatthāya pañhaṃ
pucchati, ayaṃ diṭṭhasaṃsandanāpucchā.
@Footnote: 1 cha.Ma. desanaṃ saṅkhittatova na desessāmi, apica kho vitthāratopi naṃ bhāsissāmīti,
@i. desanaṃ na saṅkhittatova desessāmi, apica kho vitthāratopi naṃ bhāsissāmīti
@2 saṃ.sa. 15/214/229 khu.vimāna. 26/1241/424
@3 khu.mahā. 29/700/407 (syā) khu.cūḷa. 30/122/47 (syā)
@4 Sī. vibhūtatāya, vibhūtatthāya (khu.cūḷa. 30/122/47 (syā)) 5 cha.Ma.,i. vibhāvanatthāya
    Katamā vimaticchedanāpucchā. Pakatiyā saṃsayapakkhanto hoti vimatipakkhanato 1-
dveḷhakajāto "evaṃ nu kho, na nu kho, kathaṃ nu kho"ti, so vimaticchedanatthāya
pañhaṃ pucchati, ayaṃ vimaticchedanāpucchā.
    Katamā anumatipucchā. Bhagavā bhikkhūnaṃ anumatiyā pañhaṃ pucchati "taṃ kiṃ
maññatha bhikkhave rūpaṃ niccaṃ vā aniccaṃ vā"ti, aniccaṃ bhante. Yampanāniccaṃ,
dukkhaṃ vā taṃ sukhaṃ vāti, dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ
nu taṃ samanupassituṃ "etaṃ mama esohamasmi eso me attā"ti, no hetaṃ bhanteti. 2-
Ayaṃ anumatipucchā.
    Katamā kathetukamyatāpucchā. Bhagavā bhikkhūnaṃ kathetukamyatāya pañhaṃ pucchati
"cattārome bhikkhave satipaṭṭhānā. Katame 3- cattāro"ti, 4- ayaṃ kathetukamyatāpucchā.
    Tattha buddhānaṃ purimā tisso pucchā natthi. Kasmā? buddhānaṃ hi tīsu
Addhāsu kiñci saṅkhataṃ addhāvimuttaṃ vā asaṅkhataṃ adiṭṭhaṃ ajotitaṃ atulitaṃ
atīritaṃ avibhūtaṃ avibhāvitaṃ nāma natthi, tena nesaṃ adiṭṭhajotanāpucchā natthi. Yaṃ
pana bhagavatā attano ñāṇena paṭividdhaṃ, tassa aññena samaṇena vā brāhmaṇena
vā devena vā mārena vā brahmunā vā saddhiṃ saṃsandanakiccaṃ natthi, tenassa
diṭṭhasaṃsandanāpucchā natthi. Yasmā paneso 5- akathaṃkathī tiṇṇavicikiccho sabbadhammesu
vihatasaṃsayo, tenassa vimaticchedanāpucchā natthi. Itarā pana dve pucchā bhagavato
atthi, tāsu ayaṃ kathetukamyatāpucchāti veditabbā.
    Idāni tāya pucchāya saddhiṃ 6- paccayākāraṃ vibhajanto avijjāpaccayā
bhikkhave saṅkhārātiādimāha. Ettha ca yathā nāma "pitaraṃ kathessāmī"ti āraddho
@Footnote: 1 cha.Ma. saṃsayapakkhando hoti vimatipakkhando    2 saṃ kha. 17/79/72
@3 i. katamā                         4 dī.Ma. 10/373/248
@5 cha.Ma. panesa, i. panesā             6 cha., i. puṭṭhaṃ, Ma. suddhaṃ
"tissassa pitā soṇassa pitā"ti paṭhamataraṃ puttampi katheti, evameva bhagavā
paccayaṃ kathetuṃ āraddho "avijjāpaccayā saṅkhārā"tiādinā nayena saṅkhārādīnaṃ
paccaye avijjādidhamme kathento paccayuppannampi kathesi. Āhāravaggassa pana
pariyosāne "paṭiccasamuppādañca vo bhikkhave desessāmi paṭiccasamuppanne ca
dhamme"ti 1- ubhayampi kathesi. 2- Idāni avijjāpaccayā saṅkhārātiādīsu pana avijjā
ca sā paccayo cāti avijjāpaccayo. Tasmā avijjāpaccayā saṅkhārā sambhavantīti
iminā nayena attho veditabbo. Ayamettha saṅkhepo, vitthārena pana sabbākārena
sampannā anulomapaṭiccasamuppādakathā visuddhimagge kathitā, tasmā sā tattha
kathitavaseneva gahetabbā.
    Paṭilomakathāya pana avijjāya tvevāti avijjāya tu eva. Asesavirāganirodhāti
virāgasaṅkhātena maggena asesanirodhā. Saṅkhāranirodhoti saṅkhārānaṃ anuppādanirodho
hoti. Evaṃ niruddhānaṃ 3- pana saṅkhārānaṃ nirodhā viññāṇādīnañca nirodhā
nāmarūpādīni niruddhāniyeva hontīti dassetuṃ saṅkhāranirodhā viññāṇanirodhotiādīni
vatvā evametassa kevalassa dukkhakkhandhassa nirodho hotīti āha. Tattha
kevalassāti sakalassa suddhassa vā, sattavirahitassāti attho. Dukkhakkhandhassāti
dukkharāsissa. Nirodho hotīti anuppādo hoti. Iti bhagavā anulomato
dvādasahipi 4- padehi vaṭṭakathaṃ kathetvā tadeva 5- vinivaṭṭetvā paṭilomato dvādasahi
padehi vivaṭṭaṃ 6- kathento arahattena desanāya kūṭaṃ gaṇhi. Desanāpariyosāne te
pañcasatā āraddhavipassakā ugghaṭitaññū puggalā suriyarasmisamphuṭṭhāni viya
paripākagatāni padumāni vibujjhitvā 7- arahattaphale patiṭṭhahiṃsu.
@Footnote: 1 saṃ.ni. 16/20/25
@2 cha.Ma. ubhayaṃ ārabhitvā ubhayampi kathesi, i. ubhayaṃ ārabhitvā ubhayaṃ kathesi
@3 cha.Ma. evaṃnirodhānaṃ        4 cha.Ma., i. pi-saddo na dissati
@5 cha.Ma., i. tameva vaṭṭaṃ   6 i vaṭṭaṃ
@7 cha.Ma. saccāni bujjhitvā, i. saccāni paṭivijjhitvā
   Idamavoca bhagavāti idaṃ vaṭṭavivaṭṭavasena sakalasuttaṃ bhagavā avoca. Attamanā
te bhikkhūti tuṭṭhacittā te pañcasatā khīṇāsavā bhikkhū. Bhagavato bhāsitaṃ abhinandunti
karavīkarutamañjunā kaṇṇasukhena paṇḍitajanahadayānaṃ amatābhisekasadisena brahmassarena
bhāsato bhagavato vacanaṃ abhinandiṃsu, anumodiṃsu ceva sampaṭicchiṃsu cāti attho.
Tenetaṃ vuccati:-
        "subhāsitaṃ sulapitaṃ       sādhu sādhūti tādino
         anumodamānā sirasā   sampaṭicchiṃsu bhikkhavo"ti.
                  Paṭhamapaṭiccasamuppādasuttavaṇṇanā niṭṭhitā.
                      --------------------



             The Pali Atthakatha in Roman Book 12 page 1-12. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=1              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]