ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                         2. Vibhaṅgasuttavaṇṇanā
    [2] Dutiyepi vuttanayeneva suttanikkhepo veditabbo. Ayaṃ pana viseso:-
paṭhamaṃ ugghaṭitaññūpuggalānaṃ vasena saṅkhepato desitaṃ, 1- idaṃ vipacitaññūnaṃ
vasena vitthāratoti. Imasmiñca pana sutte catasso vallihārakapurisūpamā vattabbā,
tā visuddhimagge vuttā eva. Yathā hi vallihārako puriso valliyā aggaṃ disvā
tadanusārena mūlaṃ pariyesanto taṃ disvā valliṃ mūle chetvā ādāya kamme
upaneyya, evaṃ bhagavā vitthāradesanaṃ desento paṭiccasamuppādassa aggabhūtā
jarāmaraṇā 2- paṭṭhāya yāva mūlabhūtaṃ avijjāpadaṃ, tāva desanaṃ āharitvā puna
vaṭṭavivaṭṭaṃ desento niṭṭhāpesi.
    Tatrāyaṃ jarāmaraṇādīnaṃ vitthāradesanāya atthavinicchayo:- jarāmaraṇaniddese
tāva tesaṃ tesanti 3- ayaṃ saṅkhepato anekesaṃ sattānaṃ sādhāraṇaniddesoti
@Footnote: 1 cha.Ma., i. dassitaṃ
@2 Sī.,i. aggabhūtajarāmaraṇato    3 Sī.,i. yā tesaṃ tesanti
Viññātabbo. Yā devadattassa jarā, yā somadattassāti evaṃ hi divasampi
kathentassa neva sattā pariyādānaṃ gacchanti, imehi pana dvīhi padehi na koci
satto apariyādinno hoti. Tasmā vuttaṃ "ayaṃ saṅkhepato anekesaṃ sattānaṃ
sādhāraṇaniddeso"ti. Tamhi tamhīti ayaṃ gatijātivasena anekesaṃ sattanikāyānaṃ
sādhāraṇaniddeso. Sattanikāyeti sādhāraṇaniddese niddiṭṭhassa sarūpanidassanaṃ.
Jarā jīraṇatātiādīsu pana jarāti sabhāvaniddeso. Jīraṇatāti ākāraniddeso.
Khaṇḍiccantiādayo tayo kālātikkame kiccaniddesā, pacchimā dve pakatiniddesā.
Ayaṃ hi jarāti iminā padena sabhāvatopi 1- dīpitā, tenassāyaṃ sabhāvaniddeso.
Jīraṇatāti iminā ākārato, tenassāyaṃ ākāraniddeso. Khaṇḍiccanti iminā
kālātikkame dantanakhānaṃ khaṇḍitabhāvakaraṇakiccato. Pāliccanti iminā kesalomānaṃ
palitabhāvakaraṇakiccato. Valittacatāti iminā maṃsaṃ milāpetvā tace valibhāvakaraṇakiccato
dīpitā. Tenassā ime khaṇḍiccantiādayo tayo kālātikkame kiccaniddesā. Tehi
imesaṃ vikārānaṃ dassanavasena pākaṭībhūtā pākaṭajarā dassitā. Yatheva hi udakassa
vā vātassa vā aggino vā tiṇarukkhādīnaṃ sambhaggapalibhaggatāya 2- vā jhāmatāya
vā gatamaggo pākaṭo hoti, na ca so gatamaggo tāneva udakādīni, evameva
jarāya dantādīsu khaṇḍiccādivasena gatamaggo pākaṭo, cakkhuṃ ummīletvāpi
gayhati, na ca khaṇḍiccādīneva jaRā. Na hi jarā cakkhuviññeyyā hoti.
    Āyuno saṃhāni indriyānaṃ paripākoti imehi pana padehi kālātikkameyeva
abhibyattāya āyukkhayacakkhādiindriyaparipākasaññitāya pakatiyā dīpitā. Tenassime
pacchimā dve pakatiniddesāti veditabbā. Tattha yasmā jaraṃ pattassa āyu
@Footnote: 1 cha.Ma. pi-saddo na dissati
@2 Sī.,i. sambhaggavibhaggatāya
Hāyati, tasmā jarā "āyuno saṃhānī"ti phalūpacārena vuttā. Yasamā ca daharakāle
supasannāni sukhumampi attano visayaṃ sukheneva gaṇhanasamatthāni cakkhādīni indriyāni
jaraṃ pattassa paripakkāni āluḷitāni avisiddhāni, 1- oḷārikampi attano visayaṃ
gahetuṃ asamatthāni honti, tasmā "indriyānaṃ paripāko"ti phalūpacāreneva
vuttā.
    Sā panāyaṃ evaṃ niddiṭṭhā sabbāpi jarā pākaṭā paṭicchannāti duvidhā
hoti. Tattha dantādīsu khaṇḍabhāvādidassanato 2- rūpadhammesu jarā pākaṭajarā
nāma, arūpadhammesu pana jarā tādisassa vikārassa adassanato paṭicchannajarā
nāma. Tattha yvāyaṃ khaṇḍādibhāvo dissati, so tādisānaṃ dantādīnaṃ suviññeyyattā
vaṇṇoyeva, taṃ cakkhunā disvā manodvārena cintetvā "ime dantā jarāya
pahaṭā"ti jaraṃ jānāti udakaṭṭhāne baddhāni gosīsādīni oloketvā heṭṭhā
udakassa atthibhāvaṃ jānanaṃ viya. Puna avīci savīcīti evampi duvidhā hoti.
Tattha maṇikanakarajatapavāḷacandimasuriyādīnaṃ viya mandadasakādīsu pāṇīnaṃ viya ca
pupphaphalapallavādīsu ca apāṇīnaṃ viya antarantarā vaṇṇavisesādīnaṃ duviññeyyattā
jarā avīcijarā nāma, nirantarajarāti attho. Tato aññesu pana yathāvuttesu
antarantarā vaṇṇavisesādīnaṃ suviññeyyattā jarā savīcijarā nāmāti veditabbā.
    Ito paraṃ tesaṃ tesantiādi vuttanayeneva veditabbaṃ. Cuti cavanatātiādīsu
pana cutīti cavanakavasena vuccati, ekacatupañcakhandhāyatanasāmaññavacanametaṃ. 3- Cavanatāti
bhāvavacanena lakkhaṇanidassanaṃ. Bhedoti cutikkhandhānaṃ bhaṅguppattiparidīpanaṃ.
Antaradhānanti ghaṭasseva bhinnassa bhinnānaṃ cutikkhandhānaṃ yena kenaci pariyāyena
@Footnote: 1 cha.Ma., i. avisadāni       2 cha.Ma., i. khaṇḍādibhāvadassanato
@3 cha.Ma. ekacatupañcakkhandhasāmaññavacanametaṃ
Bhāvaparidīpanaṃ. Maccu maraṇanti maccusaṅkhātaṃ maraṇaṃ, tena samucchedamaraṇādīni
nisedheti. Kāloti 1- antako, tassa kiriyā kālakiriyā. Evaṃ tena lokasammatiyā
maraṇaṃ dīpeti.
    Idāni paramatthena dīpetuṃ khandhanaṃ bhedotiādimāha. Paramatthena hi khandhāyeva
bhijjanti, na satto nāma koci marati. Khandhesu pana bhijjamānesu satto marati,
bhinnesu matoti vohāro hoti. Ettha ca catupañcavokāravasena khandhānaṃ bhedo,
ekavokāravasena kaḷevarassa nikkhePo. Catuvokāravasena ca khandhānaṃ bhedo, sesadvayavasena
kaḷevarassa nikkhepo veditabbo. Kasmā? bhavadvayepi rūpakāyasaṅkhātassa kaḷevarassa
sabbhāvato. 2- Athavā yasmā cātummahārājikādīsu khandhā bhijjanteva, na kiñci
nikkhipati, tasmā tesaṃ vasena khandhānaṃ bhedo, manussādīsu kaḷevarassa nikkhePo.
Ettha ca kaḷevarassa nikkhepakaraṇato 3- maraṇaṃ "kaḷevarassa nikkhepo"ti vuttanti
evamattho daṭṭhabbo. Iti ayañca jarā idañca maraṇaṃ, idaṃ vuccati bhikkhaveti
idaṃ ubhayampi ekato katvā jarāmaraṇanti kathiyati.
    Jātiniddese jāti sañjātītiādīsu jāyanaṭṭhena jāti, sā aparipuṇṇāyatanavasena
yuttā. 4- Sañjāyanaṭṭhena sañjāti, sā paripuṇṇāyatanavasena yuttā.
Okkamanaṭṭhena okkanti, sā aṇḍjajalambujavasena yuttā. Te hi aṇḍakosañca
vatthikosañca okkamanti, okkamantā 5- pavisantā viya paṭisandhiṃ gaṇhanti.
Abhinibbattanaṭṭhena abhinibbatti, sā saṃsedajaopapātikavasena yuttā. Te hi pākaṭāyeva
hutvā nibbattanti. Ayaṃ tāva vohāradesanā.
    Idāni paramatthadesanā hoti. Khandhāyeva hi paramatthato pātubhavanti, na
satto. Tattha ca khandhānanti ekavokārabhave ekassa, catuvokārabhave catunnaṃ,
@Footnote: 1 cha.,Ma. i. kālo nāma     2 Sī. sambhavato    3 cha.Ma. nikkhepakāraṇato
@4 Sī. vuttā                        5 vatthikosañca okkamantā
Pañcavokārabhave pañcannampi gahaṇaṃ veditabbaṃ. Pātubhāvoti uppatti. Āyatanānanti
ettha tatra tatra uppajjamānāyatanavasena saṅgaho veditabbo. Paṭilābhoti santatiyā 1-
pātubhāvoyeva. Pātubhavantāneva hi tāni paṭiladdhāni nāma honti. Ayaṃ vuccati
bhikkhave jātīti iminā padena vohārato paramatthato ca desitāya jātiyā nigamanaṃ
karotīti.
    Bhavaniddese kāmabhavoti kammabhavo ca upapattibhavo ca. Tattha kammabhavo
nāma kāmabhavūpagatakammameva. 2- Taṃ hi tattha upapattibhavassa kāraṇattā "sukho buddhānaṃ
uppādo, 3- dukkho pāpassa uccayo"tiādīni 4- viya phalavohārena bhavoti vuttaṃ.
Upapattibhavo nāma tena kammena nibbattaṃ upādinnakkhandhapañcakaṃ. Tañhi tattha
bhavatīti katvā bhavoti vuttaṃ. Sabbatthāpi idaṃ kammañca upapattiñca ubhayampetamidha
"kāmabhavo"ti vuttaṃ. Esa nayo rūpārūpabhavesūti.
    Upādānaniddese kāmupādānantiādīsu vatthukāmaṃ upādiyanti etena, sayaṃ vā taṃ
upādiyatīti kāmupādānaṃ, kāmo ca so upādānañcāti kāmupādānaṃ. Upādānanti
daḷhaggahaṇaṃ vuccati. Daḷhattho hi ettha upasaddo upāyāsaupakaṭṭhādīsu viya.
Pañcakāmaguṇikarāgassetaṃ adhivacanaṃ. Ayamettha  saṅkhepo, vitthārato panetaṃ
"tattha katamaṃ kāmupādānaṃ, yo kāmesu kāmacchando"ti 5- vuttanayeneva veditabbaṃ.
    Tathā diṭṭhi ca sā upādānañcāti diṭṭhupādānaṃ. Athavā diṭṭhi 6- upādiyati,
upādiyanti vā etena diṭṭhinti diṭṭhupādānaṃ. Upādiyati hi purimadiṭṭhiṃ
uttaradiṭṭhi, upādiyanti ca etāya diṭṭhiṃ.  7- yathāha "sassato attā ca loko idameva
@Footnote: 1 cha.Ma. santatiyaṃ                      2 cha.Ma. kāmabhavūpagakammameva
@3 khu. dha. 25/194/51                4 khu. dha. 25/117/37
@5 abhi. saṅ. 34/1220/279, abhi.vi. 35/938/457
@6 cha.Ma. diṭṭhiṃ                        7 Ma. diṭṭhiyā
Saccaṃ moghamaññan"tiādi. 1- Sīlabbatupādānaṃ attavādupādānaṃ vajjassa
sabbadiṭṭhigatassetaṃ adhivacanaṃ. Ayamettha saṅkhepo, vitthārato panetaṃ "tattha katamaṃ
diṭṭhupādānaṃ, natthi dinnan"ti 2- vuttanayeneva veditabbaṃ.
    Tathā sīlabbataṃ upādiyanti etena, sayaṃ vā taṃ upādiyati, sīlabbatañca
taṃ upādānañcāti vā sīlabbatupādānaṃ. Gosīlagovattādīni hi "evaṃ suddhī"ti
abhinivesato sayameva upādānānīti. Ayamettha saṅkhepo, vitthārato panetaṃ "tattha
katamaṃ sīlabbatupādānaṃ, ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhī"ti
vuttanayeneva veditabbaṃ.
    Idāni vadanti etenāti vādo, upādiyanti upādānaṃ, kiṃ vadanti upādiyanti
vā? attānaṃ. Attano vādupādānaṃ attavādupādānaṃ. Attavādamattameva
vā attāti upādiyanti etenāti attavādupādānaṃ. Vīsativatthukāya
sakkāyadiṭṭhiyā etaṃ adhivacanaṃ. Ayamettha saṅkhepo, vitthārato panetaṃ "tattha
katamaṃ attavādupādānaṃ, idha assutavā puthujjano ariyānaṃ adassāvī"ti vuttanayeneva
veditabbaṃ.
    Taṇhāniddese rūpataṇhā .pe. Dhammataṇhāti etaṃ cakkhudvārādīsu 3-
javanavīthiyā pavattāya taṇhāya "seṭṭhiputto brāhmaṇaputto"ti evamādīsu pitito
nāmaṃ viya pitisadisārammaṇato nāmaṃ. Ettha ca rūpārammaṇā taṇhā, rūpe taṇhāti
rūpataṇhā. Sā kāmarāgabhāvena rūpaṃ assādentī pavattamānā kāmataṇhā,
sassatadiṭṭhisahagatarāgabhāvena "rūpaṃ niccaṃ dhuvaṃ sassatan"ti evaṃ assādentī
pavattamānā bhavataṇhā, ucchedadiṭṭhisahagatarāgabhāvena "rūpaṃ ucchijjati vinassati
@Footnote: 1 Ma. u. 14/27/22             2 abhi. saṅ. 34/1221/279
@3 ito paraṃ katthaci javanavīthīsūti dissati
Pecca na bhavatī"ti evaṃ assādentī pavattamānā vibhavataṇhāti rūpataṇhā evaṃ
tividhā hoti. Yathā ca rūpataṇhā, tathā saddataṇhādayopīti evantāni aṭṭhārasa
taṇhāvicaritāni honti. Tāni ajjhattarūpādīsu aṭṭhārasa, bahiddhārūpādīsu
aṭṭhārasāti chattiṃsa. Iti atītāni chattiṃsa, anāgatāni chattiṃsa, paccuppannāni
chattiṃsāti evaṃ aṭṭhasatataṇhāvicaritāni 1- honti. "ajjhattikassupādāya asmīti
sati, 2- itthasmīti hotī"ti 3- vā evamādīni ajjhattikarūpādinissitāni
aṭṭhārasa, "bāhirupādāya iminā asmīti sati, 2- iminā ca itthasmīti hotī"ti 4-
vā evamādīni bāhirarūpādinissitāni aṭṭhārasāti chattiṃsa, iti atītāni chattiṃsa,
anāgatāni chattiṃsa, paccuppannāni chattiṃsāti evampi aṭṭhasatataṇhāvicaritāni honti.
Puna saṅgahe kayiramāne rūpādīsu ārammaṇesu chaḷeva taṇhākāyā tissoyeva
kāmataṇhādayo hontīti. Evaṃ:-
             niddesatthena niddesa-     vitthārā vitthārassa ca 5-
             puna saṅgahato taṇhā       viññātabbā vibhāvināti.
    Vedanāniddese vedanākāyāti vedanāsamūhā. Cakkhusamphassajāvedanā .pe.
Manosamphassajāvedanāti etaṃ "cakkhusamphassajā vedanā atthi kusalā, atthi
akusalā, atthi abyākatā"ti evaṃ vibhaṅge 6- āgatattā cakkhudvārādīsu pavattānaṃ
kusalākusalābyākatavedanānaṃ "sāriputto mantāniputto"ti evamādīsu mātito
nāmaṃ viya mātisadisato vatthuto nāmaṃ. Vacanattho panettha:- cakkhusamphassahetu jātā
vedanā cakkhusamphassajāvedanāti. Esa nayo sabbattha. Ayaṃ tāvettha
@Footnote: 1 cha.Ma. aṭṭhasataṃ taṇhāvicaritāni  2 cha. hoti  3 pāthi.... asmīti hoti,
@evasmīti hoti, abhi.vi. 35/973/478 taṇhāvicaritaniddesa
@4 pāli.....hoti, iminā ca itthasmīti hoti, abhi.vi. 35/975/432
@5 Ma. evaṃ niddesavitthārā, vitthārassa ca sambhavā  6 abhi.vi. 35/34/17
Sabbasaṅgāhikakathā. 1- Vipākavasena pana cakkhudvāre dve cakkhuviññāṇāni, dve
manodhātuyo, tisso manoviññāṇadhātuyoti etāhi sampayuttavasena vedanā veditabbā.
Eseva nayo sotadvārādīsu. Manodrāre manoviññāṇadhātusampayuttāva.
    Phassaniddese cakkhusamphassoti cakkhumhi samphasso. Esa nayo sabbattha.
Cakkhusamphasso .pe. Kāyasamphassoti ettāvatā ca kusalākusalavipākā
pañcavatthukā dasa phassā vuttā honti. Manosamphassoti iminā
sesabāvīsatilokiyavipākamanasampayuttā phassā.
    Saḷāyatananiddese cakkhvāyatanantiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ 2- visuddhimagge
khandhaniddese ceva āyatananiddese ca vuttameva.
    Nāmarūpaniddese namanalakkhaṇaṃ nāmaṃ. Ruppanalakkhaṇaṃ rūpaṃ. Vibhajane panassa
vedanāti vedanākkhandho, saññāti saññākkhandho, cetanā phasso manasikāroti
saṅkhārakkhandho veditabbo. Kāmañca aññepi saṅkhārakkhandhasaṅgahitā dhammā
santi, ime pana tayo sabbadubbalesupi cittesu santi, tasmā etesaṃyeva
vasenettha saṅkhārakkhandho dassito. Cattāro ca mahābhūtāti ettha cattāroti
gaṇanaparicchedo. Mahābhūtāti paṭhavīāpatejavāyānametaṃ adhivacanaṃ. Yena pana kāraṇena
tāni mahābhūtānīti vuccanti, yo cettha añño vinicchayanayo, so sabbo
visuddhimagge rūpakkhandhaniddese vutto. Catunnañca mahābhūtānaṃ upādāyāti
ettha pana catunnanti upayogatthe sāmivacanaṃ, cattāri mahābhūtānīti vuttaṃ hoti.
Upādāyāti upādiyitvā, gahetvāti attho. Nissāyātipi eke. "pavattamānan"ti
ayaṃ cettha pāṭhaseso. Samūhatthe vā etaṃ sāmivacanaṃ, catunnaṃ mahābhūtānaṃ samūhaṃ
upādāya pavattamānaṃ rūpanti ayamattho 3- veditabbo. Evaṃ sabbathāpi yāni
@Footnote: 1 cha.Ma., i. sabbasaṅgāhikā kathā 2 cha.Ma. ayaṃ pāṭho na dissati  3 cha.Ma. ettha attho
Ca cattāri paṭhavīādīni mahābhūtāni, yañca catunnaṃ mahābhūtānaṃ upādāya pavattamānaṃ
cakkhāyatanādibhedena abhidhamme pāliyameva vuttaṃ tevīsatividhaṃ rūpaṃ, taṃ sabbampi
rūpanti veditabbaṃ.
    Viññāṇaniddese cakkhuviññāṇanti cakkhumhi viññāṇaṃ cakkhuto vā jātaṃ
viññāṇanti cakkhuviññāṇaṃ. Evaṃ sotaghānajivhākāyaviññāṇāni. Itaraṃ pana manoyeva
viññāṇanti manoviññāṇaṃ. Dvipañcaviññāṇavajjassa tebhūmikavipākacittassetaṃ
adhivacanaṃ.
    Saṅkhāraniddese abhisaṅkharaṇalakkhaṇo saṅkhāro. Vibhajane panassa
kāyasaṅkhāroti kāyato pavatto saṅkhāro. Kāyadvāre copanavasena pavattānaṃ
kāmāvacarakusalato aṭṭhannaṃ, akusalato dvādasannanti vīsatiyā kāyasañcetanānametaṃ
adhivacanaṃ. Vacīsaṅkhāroti vacanato pavattasaṅkhāro, vacīdvāre vacanabhedavasena
pavattānaṃ vīsatiyāeva vacīsañcetanānametaṃ adhivacanaṃ. Cittasaṅkhāroti cittato
pavatto saṅkhāro, kāyavacīdvāre copanaṃ akatvā raho nisīditvā cintentassa
pavattānaṃ lokiyakusalākusalavasena ekūnatiṃsamanosañcetanānametaṃ adhivacanaṃ.
    Avijjāniddese dukkhe aññāṇanti dukkhasacce aññāṇaṃ, mohassetaṃ
adhivacanaṃ. Esa nayo dukkhasamudaye aññāṇantiādīsu. Tattha catūhi kāraṇehi
dukkhe aññāṇaṃ veditabbaṃ antogadhabhāvato 1- vatthuto ārammaṇato paṭicchādanato
ca. Tathā hi taṃ dukkhasaccapariyāpannattā dukkhe antogadhaṃ, dukkhasaccañcassa
nissayapaccayabhāvena vatthu, ārammaṇapaccayabhāvena ārammaṇaṃ, dukkhasaccaṃ etaṃ
paṭicchādeti tassa yāthāvalakkhaṇapaṭivedhanivāraṇena ñāṇappavattiyā cettha
appadānena.
@Footnote:          1 cha.Ma. antogadhato
    Dukkhasamudaye aññāṇaṃ tīhi kāraṇehi veditabbaṃ vatthuto ārammaṇato
paṭicchādanato ca. Nirodhe paṭipadāya ca aññāṇaṃ ekeneva kāraṇena veditabbaṃ
paṭicchādanato. Nirodhapaṭipadānaṃ hi paṭicchādakameva aññāṇaṃ tesaṃ yāthāva
lakkhaṇapaṭivedhanivāraṇena tesu ca ñāṇappavattiyā appadānena ca, na pana taṃ
tattha antogadhaṃ tasmiṃ saccadvaye apariyāpannattā, na tassa taṃ saccadvayaṃ
vatthu asahajātattā, nārammaṇaṃ tadārabbha appavattanato. Nirodhapaṭipadānaṃ hi 1-
gambhīrattā duddasaṃ, na tattha andhabhūtaṃ aññāṇaṃ pavattati. Purimaṃ pana
vacanīyaṭṭhena 2- sabhāvalakkhaṇassa duddassanattā 3- gambhīraṃ, tattha vipallāsagāhavasena
na saṃvattati. 4-
    Apica "dukkhe"ti ettāvatā saṅgahato vatthuto ārammaṇato kiccato ca
avijjā dīpitā. "dukkhasamudaye"ti ettāvatā vatthuto ārammaṇato kiccato ca.
"dukkhanirodhe dukkhanirodhagāminiyā paṭipadāyā"ti ettāvatā kiccato. Avisesato
pana "aññāṇan"ti etena sabhāvato niddiṭṭhāti ñātabbā.
    Iti kho bhikkhaveti evaṃ kho bhikkhave. Nirodho hotīti anuppādo hoti.
Apicettha sabbeheva tehi nirodhapadehi nibbānaṃ desitaṃ. Nibbānaṃ hi āgamma
te te dhammā nirujjhanti, tasmā taṃ tesaṃ tesaṃ nirodhoti vuccati. Iti bhagavā
imasmiṃ sutte dvādasahi padehi vaṭṭavivaṭṭaṃ desento arahattanikūṭeneva
desanaṃ niṭṭhāpesi. Desanāpariyosāne vuttanayeneva pañcasatā bhikkhū arahatte
patiṭṭhahiṃsūti. 5-
                          Vibhaṅgasuttaṃ dutiyaṃ.
                          ------------
@Footnote: 1 cha.Ma., i. pacchimaṃ hi saccadvayaṃ
@2 cha.Ma., i. vacanīyattena  3 cha.Ma. duddasattā
@4 cha.Ma., i. pavattati   5 ito paraṃ purāṇapotthakesu vibhaṅgasuttaṃ dutiyanti likhitaṃ



             The Pali Atthakatha in Roman Book 12 page 12-21. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=262              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=262              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=4              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=33              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=32              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=32              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]