ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                      10. Chappāṇakopamasuttavaṇṇanā
    [247] Dasame arugattoti vaṇasarīro. Tesaṃyeva arūnaṃ pakkattā pakkagatto.
Saravananti kaṇḍavaṇaṃ. 3- Evameva khoti arugatto puriso viya dussīlapuggalo
veditabbo. Tassa kusakaṇṭakehi viddhassa sarapattehi ca asidhārūpamehi vilikhitagattassa
bhiyyoso mattāya dukkhadomanassaṃ viya tattha tattha sabrahmacārīhi "ayaṃ
so imesañca imesañca kammānaṃ kārako"ti vuccamānassa uppajjanadukkhaṃ
veditabbaṃ.
    Labhati vattāranti labhati codakaṃ. Evaṃkārīti evarūpānaṃ vejjakammadūtakammādīnaṃ
kārako. Evaṃsamācāroti vidhavā gocarādivasena evarūpo gocaro.
Asucigāmakaṇṭakoti asuddhaṭṭhena asuci, gāmavāsīnaṃ vijjhanaṭṭhena kaṇṭakoti
gāmakaṇṭako.
@Footnote: 1 Sī.,ka. yathānusandhi nāma suttaṃ     2 Sī.,ka. katāti   3 Sī. kaṇṭakavanaṃ
    Pakkhinti hatthisoṇḍikasakuṇaṃ. Ossajjeyyāti vissajjeyya. Āviñcheyyunti
ākaḍḍheyyuṃ. Pavekkhāmīti pavisissāmi. Ākāsaṃ ḍessāmīti ākāsaṃ uppatissāmi.
    Etesu pana ahi "bhogehi maṇḍalaṃ bandhitvā supissāmī"ti vammikaṃ
pavisitukāmo hoti. Suṃsumāro "dūre bilaṃ pavisitvā nipajjissāmī"ti udakaṃ
pavisitukāmo hoti. Pakkhī "ajaṭākāse sukhaṃ vicarissāmī"ti ākāsaṃ ḍetukāmo
hoti. Kukkuro "uddhanaṭṭhāne chārikaṃ byūhitvā 1- usumaṃ gaṇhanto
nipajjissāmī"ti gāmaṃ pavisitukāmo hoti. Siṅgālo "manussamaṃsaṃ khāditvā piṭṭhiṃ
pasāretvā sayissāmī"ti āmakasusānaṃ pavisitukāmo hoti.  makkaṭo "ucce rukkhe
abhiruhitvā disādisaṃ pakkhandissāmī"ti pavanaṃ pavisitukāmo hoti.
    Anuvidhāyeyyunti anugaccheyyuṃ, anuvidhiyeyyuntipi pāṭho, anuvidhānaṃ
āpajjeyyunti attho. Yattha so yāti, tattheva gaccheyyunti vuttaṃ hoti.
Evamevāti ettha cha pāṇakā viya cha āyatanāni daṭṭhabbāni, daḷharajju viya
taṇhā, majjhe gaṇṭhi 2- viya avijjā. Yasmiṃ yasmiṃ dvāre ārammaṇaṃ balavaṃ
hoti, taṃ taṃ āyatanaṃ tasmiṃ tasmiṃ ārammaṇe āviñchati.
    Imaṃ pana upamaṃ bhagavā sarikkhakena vā āhareyya āyatanānaṃ vā
nānattadassanavasena. Tattha sarikkhakena tāva visuṃ appanākiccaṃ natthi, pāḷiyaṃyeva
appitā. Āyatanānaṃ nānattadassanena pana ayaṃ appanā:- ahi nāmesa bahi
sittasammaṭṭhe ṭhāne nābhiramati, saṅkāraṭṭhānatiṇapaṇṇagahanavammikāniyeva pana
pavisitvā nipannakāle abhiramati, ekaggataṃ āpajjati. Evameva cakkhupetaṃ
visamajjhāsayaṃ, maṭṭhāsu suvaṇṇabhittiādīsu nābhiramati, oloketumpi na icchati,
rūpacittapupphalatādivicittesuyeva pana abhiramati. Tādisesupi ṭhānesu cakkhumhi
appahonte mukhampi vivaritvā oloketukāmo hoti.
@Footnote: 1 Sī. viyūhitvā            2 Sī.,ka. tanti
    Suṃsumāropi bahi nikkhanto gahetabbaṃ na passati, akkhiṃ nimmiletvā
vicarati. Yadā pana byāmasatamattaṃ udakaṃ ogāhitvā bilaṃ pavisitvā nipanno
hoti, tadā tassa cittaṃ ekaggaṃ hoti, sukhaṃ supati. Evameva sotaṃpetaṃ vilajjhāsayaṃ 1-
ākāsasannissitaṃ, kaṇṇachiddakūpakeyeva ajjhāsayaṃ karoti, kaṇṇacchiddākāsoyeva
tassa saddasavane paccayo hoti. Ajaṭākāsopi vaṭṭatiyeva. Antoleṇasmiṃ hi
sajjhāye kayiramāne na leṇacchadanaṃ bhinditvā saddova bahi nikkhamati,
dvāravātapānachiddehi pana nikkhamitvā dhātuparamparā ghaṭṭento āgantvā
sotappasādaṃ ghaṭeti. Atha tasmiṃ kāle "asukaṃ nāma sajjhāyatī"ti leṇapiṭṭhe
nisinnā jānanti.
    Evaṃ sante sampattagocaratā hoti, kiṃ panetaṃ sampattagocaranti? āma
Sampattagocaraṃ. Yadi evaṃ dūre bheriādīsu vajjamānesu "dūre saddo"ti jānanaṃ
na bhaveyyāti no na bhavati. Sotappasādasmiṃ hi saṅghaṭṭite "dūre saddo,
āsanne saddo, paratīre orimatīre"ti tathā tathā jānanākāro hoti, dhammatā
esāti. Kiṃ etāya dhammatāya, yato yato chiddaṃ, tato tato savanaṃ hoti
candimasūriyādīnaṃ dassanaṃ viyāti asampattagocaramevetaṃ.
    Pakkhīpi rukkhe vā bhūmiyaṃ vā na ramati. Yadā pana ekaṃ vā dve
vā leṇḍupāte atikkamma ajaṭākāsaṃ pakkhando hoti, tadā ekaggacittataṃ
āpajjati. Evameva ghānampi ākāsajjhāsayaṃ vātūpanissayagandhagocaraṃ. Tathāhi gāvo
navavuṭṭhe deve bhūmiṃ ghāyitvā ghāyitvā ākāsābhimukhā hutvā vātaṃ ākaḍḍhanti.
Aṅgulīhi gandhapiṇḍaṃ gahetvāpi ca upasiṅghanakāle vātaṃ anākaḍḍhento neva
tassa gandhaṃ jānāti.
    Kukkuropi bahi caranto khemaṭṭhānaṃ na passati, leḍḍudaṇḍādīhi
   upadduto hoti. Antogāmaṃ pavisitvā uddhanaṭṭhāne chārikaṃ byūhitvā nipannassa
@Footnote: 1 Sī. visamajjhāsayaṃ
Panassa phāsu hoti. Evameva jivhāpi gāmajjhāsayā āposannissitā rasārammaṇā.
Tathāhi tiyāmarattiṃ samaṇadhammaṃ katvāpi pātova pattacīvaraṃ ādāya gāmaṃ pavisitabbaṃ
hoti. Sukkhakhādanīyassa ca na sakkā kheḷena atemitassa rasaṃ jānituṃ.
    Siṅgālo bahi caranto ratiṃ na vindati, āmakasusāne manussamaṃsaṃ khāditvā
nipannasseva panassa phāsu hoti. Evameva kāyopi upādinnakajjhāsayo
paṭhavīsannissitaphoṭṭhabbārammaṇo. Tathāhi aññaṃ upādinnakaṃ alabhamānā sattā
attanova hatthatale sīsaṃ katvā nipajjanti. Ajjhattikabāhirā cassa paṭhavī
ārammaṇaggahaṇe paccayo hoti. Suatthatassāpi 1- hi sayanassa heṭṭhāṭhitānampi
vā phalakānaṃ 2- na sakkā anisīdantena vā anupiḷantena vā 3- thaddhamudubhāvo
jānitunti ajjhattikabāhirā paṭhavī etassa phoṭṭhabbajānane paccayo hoti.
    Makkaṭopi bhūmiyaṃ vicaranto nābhiramati, hatthasattubbedhaṃ panassa rukkhaṃ
āruyha viṭapapiṭṭhe nisīditvā disāvidisā olokentasseva phāsuko hoti.
Evameva manopi nānajjhāsayo bhavaṅgapaccayo, diṭṭhapubbepi nānārammaṇe
ajjhāsayaṃ karotiyeva, mūlabhavaṅgaṃ panassa paccayo hotīti ayamettha saṅkhepo,
vitthārena pana āyatanānaṃ nānattaṃ visuddhimagge āyatananiddese vuttameva.
    Taṃ cakkhu nāviñchatīti taṇhārajakānaṃ āyatanapāṇakānaṃ kāyagatāsatithambhe
bandhānaṃ nibbisevanabhāvaṃ āpannattā na ākaḍḍhatīti imasmiṃ sutte
pubbabhāgavipassanāva kathitā.



             The Pali Atthakatha in Roman Book 13 page 129-132. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=2836              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=2836              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=346              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=5327              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=5003              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=5003              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]