ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                           2. Vihāravagga
                       1. Paṭhamavihārasuttavaṇṇanā
    [11] Dutiyavaggassa paṭhame icchāmahaṃ bhikkhave aḍḍhamāsaṃ paṭisallīyitunti
ahaṃ bhikkhave ekaṃ aḍḍhamāsaṃ paṭisallīyituṃ nisīdituṃ ekova hutvā viharituṃ
icchāmīti attho. Namhi kenaci upasaṅkamitabbo aññatra ekena
piṇḍapātanīhārakenāti yo attanā payuttaṃ vācaṃ akatvā mamatthāya saddhesu kulesu
paṭiyattaṃ piṇḍapātaṃ nīharitvā mayhaṃ upanāmeyya, taṃ piṇḍapātanīhāraṇakaṃ
ekaṃ bhikkhuṃ ṭhapetvā namhi aññena kenaci bhikkhunā vā gahaṭṭhena vā
upasaṅkamitabboti.
    Kasmā pana evamāhāti? tasmiṃ kira aḍḍhamāse vinetabbo satto
Nāhosi. Atha satthā "imaṃ aḍḍhamāsaṃ phalasamāpattisukhena vītināmessāmi, iti
Mayhaṃ ceva sukhavihāro bhavissati, anāgate ca pacchimā janatā `satthāpi gaṇaṃ
vihāya ekako vihāsi, kimaṅgaṃ pana mayan'ti diṭṭhānugatiṃ āpajjissati, tadassā
bhavissati dīgharattaṃ hitāya sukhāyā"ti iminā kāraṇena evamāha. Bhikkhusaṃghopi
satthu vacanaṃ sampaṭicchitvā ekaṃ bhikkhuṃ adāsi, so pātova gandhakuṭipariveṇa-
sammajjanamukhodakadantakaṭṭhadānādīni sabbakiccāni tasmiṃ khaṇe katvā apagacchati.
    Yena svāhanti yena su 1- ahaṃ. Paṭhamābhisambuddhoti abhisambuddho hutvā
paṭhamaṃyeva ekūnapaññāsadivasabbhantare. Viharāmīti idaṃ atītatthe vattamānavacanaṃ.
Tassa padesena vihāsinti tassa paṭhamābhisambuddhavihārassa padesena. Tattha
padeso nāma khandhappadeso āyatanadhātusaccaindriyapaccayākārasatipaṭṭhānajhāna-
nāmarūpappadeso dhammappadesoti 2- nānāvidho, taṃ sabbampi sandhāya "tassa
padesena vihāsin"ti āha. Bhagavā hi paṭhamabodhiyaṃ ekūnapaññāsadivasabbhantare
yathā nāma pattarajjo rājā attano vibhavasāradassanatthaṃ taṃ taṃ gabbhaṃ
vivarāpetvā suvaṇṇarajatamuttāmaṇiādīni ratanāni paccavekkhanto vihareyya, 3-
evameva pañcakkhandhe nippadese katvā sammasanto paccavekkhanto vihāsi.
Imasmiṃ pana aḍḍhamāse tesaṃ khandhānaṃ padesaṃ vedanākkhandhameva paccavekkhanto
vihāsi. Tassa "ime sattā evarūpaṃ nāma sukhaṃ paṭisaṃvedenti, evarūpaṃ dukkhan"ti
olokayato yāva bhavaggā pavattā sukhavedanā, yāva avīcito pavattā dukkhavedanā
sabbā sabbākārena upaṭṭhāsi. Atha naṃ "micchādiṭṭhipaccayāpi vedayitan"tiādinā
nayena pariggaṇhanto vihāsi.
    Tathā paṭhamabodhiyaṃ dvādasāyatanāni nippadesāneva katvā vihāsi, imasmiṃ
pana aḍḍhamāse tesaṃ āyatanānaṃ padesaṃ vedanāvasena dhammāyatanekadesaṃ, dhātūnaṃ
@Footnote: 1 cha.Ma. yena so    2 Sī. nāmarūpapadesoti....   3 ka. vicareyya
Padesaṃ vedanāvasena dhammadhātuekadesaṃ, saccānaṃ padesaṃ vedanākkhandhavaseneva
dukkhasaccekadesaṃ, paccayānaṃ padesaṃ phassapaccayā vedanāvaseneva paccayekadesaṃ,
jhānānaṃ padesaṃ vedanāvaseneva jhānaṅgekadesaṃ, nāmarūpānaṃ padesaṃ vedanāvaseneva
nāmekadesaṃ paccavekkhanto vihāsi. Paṭhamasambodhiyañhi ekūnapaññāsadivasabbhantare
kusalādidhamme nippadese katvā anantanayāni sattappakaraṇāni paccavekkhanto
vihāsi, imasmiṃ pana aḍḍhamāse sabbadhammānaṃ padesaṃ vedanātikkameva
paccavekkhanto vihāsi. Tasmiṃ tasmiṃ ṭhāne sā sā ca vihārasamāpatti
vedanānubhāvena jātā.
    Idāni yenākārena vihāsi, taṃ dassento micchādiṭṭhipaccayāpītiādimāha.
Tattha micchādiṭṭhipaccayāpīti diṭṭhisampayuttā vedanāpi vaṭṭati, diṭṭhiṃ upanissayaṃ
katvā uppannā kusalākusalavedanāpi vaṭṭati vipākavedanāpi. Tattha micchādiṭṭhi-
sampayuttā akusalāva hoti, diṭṭhiṃ pana upanissāya kusalāpi uppajjanti akusalāpi.
Micchādiṭṭhikā hi diṭṭhiṃ upanissāya pakkhadivasesu yāgubhattādīni denti,
addhikādīnaṃ vattaṃ paṭṭhapenti, catumahāpathe sālaṃ karonti, pokkharaṇiṃ khanāpenti,
devakulādīsu mālāgacchaṃ 1- ropenti, nadīviduggādīsu setuṃ attharanti, visamaṃ samaṃ
karonti, iti nesaṃ kusalavedanā uppajjati. Micchādiṭṭhiṃ pana nissāya sammādiṭṭhike
akkosanti paribhāsanti, vadhabandhanādīni karonti, pāṇaṃ vadhitvā devatānaṃ upahāraṃ
upaharanti, iti nesaṃ akusalā vedanā uppajjati. Vipākavedanā pana bhavantaragatānaṃyeva
hoti.
    Sammādiṭṭhipaccayāti etthāpi sammādiṭṭhisampayuttā vedanāpi vaṭṭati,
sammādiṭṭhiṃ upanissayaṃ katvā uppannā kusalākusalavedanāpi vipākavedanāpi.
@Footnote: 1 Ma. mālāvacchaṃ
Tattha sammādiṭṭhisampayuttā kusalāva hoti. Sammādiṭṭhiṃ pana upanissāya buddhapūjaṃ
dīpamālaṃ mahādhammassavanaṃ appatiṭṭhite disābhāge cetiyapatiṭṭhāpananti evamādīni
puññāni karonti, iti nesaṃ kusalā vedanā uppajjati. Sammādiṭṭhiṃyeva
nissāya micchādiṭṭhike akkosanti paribhāsanti, attānaṃ ukkaṃsenti, paraṃ
vambhenti, iti tesaṃ akusalā vedanā uppajjati. Vipākavedanā pana bhavantaragatānaṃyeva
hoti. Micchāsaṅkappapaccayātiādīsupi eseva nayo. Chandapaccayātiādīsu pana
chandapaccayā aṭṭhalobhasahagatacittasampayuttā vedanā veditabbā, vitakkapaccayā
paṭhamajjhānavedanāva. Saññāpaccayā ṭhapetvā paṭhamajjhānaṃ sesā cha
saññāsamāpattivedanā.
    Chando ca avūpasantotiādīsu tiṇṇaṃ avūpasame aṭṭhalobhasahagatacittasampayuttā
vedanā hoti, chandamattassa vūpasame paṭhamajjhānavedanāva chandavitakkānaṃ
vūpasame dutiyajjhānādivedanā adhippetā, tiṇṇampi vūpasame nevasaññā-
nāsaññāyatanavedanā. Appattassa pattiyāti arahattaphalassa pattatthāya. Atthi
āyāramanti atthi vīriyaṃ. Tasmimpi ṭhāne anuppatteti tassa vīriyārambhassa vasena
tassa arahattaphalassa kāraṇe anuppatte. Tappaccayāpi vedayitanti arahattassa
ṭhānapaccayā vedayitaṃ. Etena catumaggasahajātā nibbattitalokuttaravedanāva gahitā.



             The Pali Atthakatha in Roman Book 13 page 191-194. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4167              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4167              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=13              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=129              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=128              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=128              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]