ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                        2. Ānandasuttavaṇṇanā
      [32] Dutiye tathārūpoti tathājātiko. Samādhipaṭilābhoti cittekaggatālābho.
Imasmiṃ ca saviññāṇaketi ettha attano ca parassa cāti ubhayesampi kāye 5-
saviññāṇakaṭṭhena ekato katvā 6- imasminti vutte. 7- Ahaṃkāramamaṃkāramānānusayāti
ahaṃkāradiṭṭhi ca mamaṃkārataṇhā ca mānānusayo cāti ete hi kilesā. 8- Nāssūti
na bhaveyyuṃ. Bahiddhā ca sabbanimittesūti rūpanimittaṃ saddagandharasaphoṭṭhabbanimittaṃ
sassatādinimittaṃ puggalanimittaṃ dhammanimittanti evarūpesu ca bahiddhā
sabbanimittesu. Cetovimuttiṃ paññāvimuttinti phalasamādhiñceva phalañāṇañca. Siyāti
bhaveyya.
      Idhānanda bhikkhunoti ānanda imasmiṃ sāsane bhikkhuno. Etaṃ santaṃ etaṃ
paṇītanti nibbānaṃ dassento āha. Nibbānaṃ hi kilesānaṃ santatāya santaṃ
nāma, nibbānaṃ santanti samāpattiṃ appetvāva divasampi nisinnassa cittuppādo
santanteva pavattatītipi santaṃ. Paṇītanti samāpattiṃ appetvā nisinnassāpi
cittuppādo paṇītanteva pavattatīti nibbānaṃ paṇītannāma. Sabbasaṅkhārasamathotiādīnipi
tasseva vevacanāni. "sabbasaṅkhārasamatho"ti samāpattiṃ appetvā nisinnassa hi
@Footnote: 1 cha.Ma.,i. sīte uṇhodakena, uṇhe sītodakena  2 Sī.,i. sagge ca modatīti
@3 Sī.,i. idha ceva    4 Ma. devalokaṃ  5 cha.Ma.,i. kāyo
@6 Sī.,i. ekoti katvā  7 cha.Ma.,i. vutto  8 cha.Ma.,i. attano ca parassa ca kilesā
Divasabhāgasmiṃpi cittuppādo sabbasaṅkhārasamathotveva pavattati .pe. Tathā tīsu bhavesu
vānasaṅkhātāya taṇhāya abhāvena nibbānanti laddhanāmena 1-  tasmiṃ samāpattiṃ
appetvā nisinnassa cittuppādo nibbānanteva 2-  pavattatīti sabbasaṅkhārasamathoti-
ādīni nāmāni labhati. Imasmiṃ pana aṭṭhavidhe ābhogasamannāhāre imasmiṃ ṭhāne
ekopi labbhati, dvepi sabbepi labbhanteva.
      Saṅkhāyāti ñāṇena jānitvā. Paroparānīti parāni ca oparāni 3- ca.
Paraattabhāvasakaattabhāvādīni 4- parāni ca oparāni cāti vuttaṃ hoti. Yassāti yassa
arahato. Iñjitanti rāgiñjitadosamohamānadiṭṭhikilesaduccaritiñjitanti imāni satta
iñjitāni calitāni phanditāni. Natthi kuhiñcīti katthaci ekārammaṇepi natthi.
Santoti paccanīkakilesānaṃ santatāya santo. Vidhūmoti kāyaduccaritādidhūmavirahito.
Anīghoti rāgādiīghavirahito. Nirāsoti nittaṇho. Atārīti tiṇṇo uttiṇṇo
samatikkanto. Soti so arahaṃ khīṇāsavo. Jātijaranti ettha jātijarāgahaṇeneva
byādhimaraṇampi gahitamevāti veditabbaṃ. Iti suttantepi 5- gāthāyapi
arahattaphalasamāpattiyeva kathitāti.



             The Pali Atthakatha in Roman Book 15 page 113-114. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2536              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2536              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=471              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=3482              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=3484              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=3484              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]