ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                         2. Tiṭhānasuttavaṇṇanā
     [42] Dutiye vigatamalamaccherenāti vigatamacchariyamalena. Muttacāgoti visaṭṭhacāgo.
Payatapāṇīti dhotahattho. Assaddho hi sattakkhattuṃ hatthe 4- dhovitvāpi malinahatthova
hoti, saddho pana dānābhiratattā malinahatthopi dhotahatthova. Vossaggaratoti
vossaggasaṅkhāte dāne rato. Yācayogoti yācituṃ yutto, yācakehi vā yogo
assātipi yācayogo. Dānasaṃvibhāgaratoti dānaṃ dadanto saṃvibhāgañca karonto
dānasaṃvibhāgarato nāma hoti.
     Dassanakāmo sīlavatanti dasapi yojanāni vīsampi tiṃsampi yojanasatampi gantvā
sīlasampanne daṭṭhukāmo hoti pāṭaliputtakabrāhmaṇā 5- viya saddhātissamahārājā
viya ca. Pāṭaliputtassa kira nagaradvāre sālāya nisinnā dve brāhmaṇā
kāḷavallimaṇḍapavāsimahānāgattherassa guṇakathaṃ sutvā "amhehi taṃ bhikkhuṃ daṭṭhuṃ
vaṭṭatī"ti
@Footnote: 1 Sī.,i. padavāre, cha.Ma. padavārena  2 cha.Ma. teneva
@3 khu.u. 25/18/115 suppavāsāsutta   4 ka. sattakkhattuṃ hatthaṃ
@5 cha.Ma. pāṭaliputtakabrāhmaṇo
Dvepi janā nikkhamiṃsu. Eko antarāmagge kālamakāsi. Eko samuddatīraṃ patvā
nāvāya mahātitthapaṭṭane oruyha anurādhapuraṃ āgantvā "kāḷavallimaṇḍapo kuhin"ti
paṭipucchi. 1- Rohaṇajanapadeti. So anupubbena therassa vasanaṭṭhānaṃ patvā cūḷanagaragāme
dūraghare nivāsaṃ gahetvā therassa āhāraṃ sampādetvā pātova dassanatthāya 2-
therassa vasanaṭṭhānaṃ pucchitvā gantvā janapariyante 3- ṭhito theraṃ dūratova āgacchantaṃ
disvā sakiṃ tattheva ṭhito 4- vanditvā puna upasaṅkamitvā gopphakesu daḷhaṃ gahetvā
"uccā bhante tumhe"ti āha. Thero ca nātiucco nātirasso pamāṇayuttova,
tena naṃ puna āha "na atiuccā tumhe, tumhākaṃ pana guṇā meghavaṇṇasamuddassa 5-
matthakena gantvā sakalajambūdīpatalaṃ ajjhottharitvā gatā, ahaṃpi pāṭaliputta-
nagaradvāre nisinno tumhākaṃ 6- guṇakathaṃ assosin"ti. So therassa bhikkhāhāraṃ datvā
attano ticīvaraṃ paṭiyādetvā therassa santike pabbajitvā tassovāde patiṭṭhāya
katipāheneva arahattaṃ pāpuṇi.
     Saddhātissamahārājāpi "bhante mayhaṃ vanditabbayuttakaṃ ekaṃ ayyaṃ ācikkhathā"ti
pucchi. Bhikkhū "maṅgalavāsikujjatissatthero"ti 7- āhaṃsu. Rājā mahāparivārena pañca-
yojanamaggaṃ agamāsi. Thero "kiṃ saddo eso āvuso"ti bhikkhusaṃghaṃ pucchi. "rājā
bhante tumhākaṃ dassanatthāya āgato"ti. Thero cintesi "kiṃ mayhaṃ mahallakakāle
rājagehe kamman"ti divāṭṭhāne mañce nipajjitvā bhūmiyaṃ lejaṃ likhanto acchi.
Rājā "kahaṃ thero"ti bhikkhusaṃghaṃ 8- pucchitvā "divāṭṭhāne"ti sutvā tattha gacchanto
theraṃ bhūmiyaṃ lekhaṃ likhantaṃ disvā "khīṇāsavassa 9- nāma hatthakukkuccaṃ natthi, nāyaṃ
khīṇāsavo"ti avanditvāva nivatti. Bhikkhusaṃgho theraṃ āha "bhante evaṃvidhassa pasannassa
rañño kasmā vippaṭisāraṃ karitthā"ti. "āvuso rañño pasādarakkhanaṃ na tumhākaṃ
@Footnote: 1 cha. pucchi           2 cha.Ma. vuṭṭhāya        3 Sī. gantvā pana parisante
@4 Ma. patiṭṭhito        5 cha.Ma. mecaka...      6 Ma. nisīditvā taṃ guṇakathaṃ
@7 Sī. maṅgaṇavāsī kujjatissattheroti, cha.Ma. maṅgalavāsī kuṭṭatissattheroti.
@evamuparipi   8 cha.Ma. ayaṃ pāṭho na dissati     9 Sī. khīṇāsavānaṃ
Bhāro, mahallakattherassa bhāro"ti vatvā aparabhāge anupādisesāya nibbānadhātuyā
parinibbāyanto bhikkhusaṃghaṃ āha "mayhaṃ kūṭāgāramhi aññampi pallaṅkaṃ attharathā"ti.
Tasmiṃ atthate thero "idaṃ kūṭāgāraṃ antare apatiṭṭhahitvā raññā diṭṭhakāleyeva
bhūmiyaṃ patiṭṭhātū"ti adhiṭṭhahitvā parinibbāyi. Kūṭāgāraṃ pañcayojanamaggaṃ ākāsena
agamāsi. Pañcayojanamaggaṃ 1- dhajaṃ dhāretuṃ samattharukkhā dhajapaggahitāva ahesuṃ. Gacchāpi
gumbāpi sabbe kūṭāgārābhimukhā hutvā aṭṭhaṃsu.
     Raññopi paṇṇaṃ pahiṇiṃsu "thero parinibbuto, kūṭāgāraṃ ākāsena āgacchatī"ti.
Rājā na saddahi. Kūṭāgāraṃ ākāsena gantvā thūpārāmaṃ padakkhiṇaṃ katvā
silācetiyaṭṭhānaṃ agamāsi. Cetiyaṃ saha vatthunā uppatitvā kūṭāgāramatthake aṭṭhāsi,
sādhukārasahassāni pavattiṃsu. Tasmiṃ khaṇe mahābyagghatthero nāma lohapāsāde
sattamakūṭāgāre nisinno bhikkhūnaṃ vinayakammaṃ karonto taṃ saddaṃ katvā "kiṃ saddo
eso"ti paṭipucchi. Bhante maṅgalavāsikujjatissatthero parinibbuto, kūṭāgāraṃ pañca-
yojanamaggaṃ ākāsena āgataṃ, tattha so sādhukārasaddoti. Āvuso puññavante
nissāya sakkāraṃ labhissāmāti antevāsike khamāpetvā ākāseneva āgantvā
taṃ kūṭāgāraṃ pavisitvā dutiyamañce nisīditvā anupādisesāya nibbānadhātuyā
parinibbāyi. Rājā gandhapupphacuṇṇāni ādāya gantvā ākāse ṭhitaṃ kūṭāgāraṃ 2-
pūjesi. Tasmiṃ khaṇe kūṭāgāraṃ otaritvā paṭhaviyaṃ patiṭṭhitaṃ. Rājā mahāsakkārena
sarīrakiccaṃ kāretvā dhātuyo gahetvā cetiyaṃ akāsi. Evarūpānaṃ 3- sīlavantānaṃ
dassanakāmā nāma honti 4-. Saddhātissamahārājā dutiyo aggasāvako metteyyassa
bhavissati 4-.
    Saddhammaṃ sotumicchatīti tathāgatappaveditaṃ saddhammaṃ sotukāmo hoti piṇḍapātikat-
therādayo  viya. Gavaravāḷaaṅgaṇamhi 5- kira tiṃsabhikkhū vassaṃ upagatā aḍḍhamāsaṃ 6-
uposathadivase catupaccayasantosabhāvanārāmamahāariyavaṃse 7- kathenti. Eko
piṇḍapātikatthero
@Footnote: 1 cha.Ma. pañcayojanamagge  2 cha.Ma. kūṭāgāraṃ disvā  3 cha.Ma. evarūpā
@4-4 cha.Ma. ime pāṭhā na dissanti    5 cha.Ma. gaṅgāvanavāliaṅgaṇamhi
@6 cha.Ma. anvaḍḍhamāsaṃ  7 aṅ.catukka. 21/28/32 ariyavaṃsasutta
Pacchābhāgena āgantvā paṭicchannaṭṭhāne nisīdi. Atha naṃ eko gonaso
jaṅghapiṇḍamaṃsaṃ saṇḍāsena gaṇhanto viya ḍaṃsi. Thero olokento gonasaṃ disvā
"ajja dhammassavanantarāyaṃ na karissāmī"ti gonasaṃ gahetvā thavikāya pakkhipitvā
thavikāya mukhaṃ bandhitvā avidūraṭṭhāne ṭhapetvā dhammaṃ suṇanto nisīdi. Aruṇuggamanañca
visaṃ vikkhambhetvā therassa tiṇṇaṃ phalānaṃ pāpuṇanañca visassa daṭṭhaṭṭhāneneva
otaritvā paṭhavīpavisanañca dhammaṃ kathentassa 1- dhammakathāniṭṭhāpanañca ekakkhaṇeyeva
ahosi. Tato thero āha "āvuso eko me coro gahito"ti thavikaṃ muñcitvā
gonasaṃ vissajjesi. Bhikkhū disvā "kāya velāya daṭṭhattha bhante"ti pucchiṃsu. Hiyyo
sāyaṇhasamaye āvusoti. Kasmā bhante evaṃ bhāriyaṃ kammaṃ karitthāti. Āvuso
sacāhaṃ dīghajātikena daṭṭhoti vadeyyaṃ, nayimaṃ ettakaṃ ānisaṃsaṃ labheyyanti. Idaṃ
tāva piṇḍapātikattherassa vatthu.
     Dīghavāpiyampi "mahājātakabhāṇakatthero 2- gāthāsahassaṃ mahāvessantaraṃ 3-
kathessatī"ti mahāgāme tissamahāvihāravāsī eko daharo sutvā tato nikkhamitvā
ekāheneva 4- yojanamaggaṃ āgato. Tasmiṃyeva khaṇe thero dhammakathaṃ ārabhi. Daharo
dūramaggāgamanena sañjātakāyadarathattā paṭṭhānagāthāya saddhiṃ avasānagāthaṃyeva
vavatthapesi. Tato therassa "idamavocā"ti vatvā uṭṭhāya gamanakāle "mayhaṃ āgamanakammaṃ
moghaṃ jātan"ti rodamāno aṭṭhāsi. Eko manusso taṃ kathaṃ sutvā gantvā therassa
ārocesi "bhante `tumhākaṃ dhammakathaṃ sossāmī'ti eko daharabhikkhu tissamahāvihārā
āgato, so `kāyadarathabhāvena me āgamanaṃ moghaṃ jātan'ti rodamāno ṭhito"ti. Gacchatha
saññāpetha taṃ "puna sve kathessāmā"ti. So  punadivase therassa dhammakathaṃ sutvā
sotāpattiphalaṃ pāpuṇi.
@Footnote: 1 cha. dhammakathikattherassa                    2 Ma. mahākhuddakabhāṇakatthero
@3 khu.jā. 28/1045/365 vessantarajātaka (syā)  4 Sī.,i. ekadivaseneva
     Aparāpi ullaṅgakolikaṇṇivāsikā 1- ekā itthī puttakaṃ pāyamānā
"dīghabhāṇakamahāabhayatthero nāma ariyavaṃsapaṭipadaṃ kathetī"ti sutvā pañcayojanamaggaṃ
gantvā divākathikattherassa nisinnakāleyeva vihāraṃ pavisitvā bhūmiyaṃ puttaṃ
nipajjāpetvā divākathikattherassa ṭhitakāva dhammaṃ assosi. Padabhāṇakampi
ṭhitakāva assosi, padabhāṇakatthere 2- uṭṭhite dīghabhāṇakamahāthero 3-
catupaccayasantosabhāvanārāmamahāariyavaṃsaṃ ārabhi. Sā ṭhitakāva paggaṇhāti. Thero
tayo paccaye kathetvā uṭṭhānākāraṃ akāsi. Sā upāsikā āha "ayyā
`ariyavaṃsaṃ kathessāmā"ti 4- siniddhabhojanaṃ bhuñjitvā madhurapānakaṃ pivitvā
yaṭṭhimadhukatelādibhesajjaṃ katvā kathetuṃ yuttaṭṭhāneyeva uṭṭhahantī"ti. Thero "sādhu
bhaginī"ti vatvā upari bhāvanārāmaṃ paṭṭhapesi. Aruṇuggamanañca therassa "idamavocā"ti
vacanañca upāsikāya sotāpattiphaluppatti ca ekakkhaṇeyeva ahosi.
     Aparāpi kāḷumbaravāsikā 5- itthī aṅkena puttaṃ ādāya "dhammaṃ sossāmī"ti
cittalapabbataṃ gantvā ekaṃ rukkhaṃ nissāya dārakaṃ nipajjāpetvā sayaṃ ṭhitakāva
dhammaṃ suṇāti. Rattibhāgasamanantare eko dīghajātiko tassā passantiyāyeva samīpe
nipannaṃ dārakaṃ catūhi dāṭhāhi ḍaṃsitvā agamāsi. Sā cintesi "sacāhaṃ `putto
me sappena daṭṭho'ti vakkhāmi, dhammassa antarāyo bhavissati. Anekakkhattuṃ
kho pana me ayaṃ vaṭṭe 6- vaṭṭantiyā putto ahosi, dhammameva carissāmī"ti
tiyāmarattiṃ ṭhitakāva dhammaṃ paggaṇhitvā sotāpattiphale patiṭṭhāya aruṇe uggate
saccakiriyāya puttassa visaṃ nimmathetvā puttaṃ gahetvā gatā. Evarūpā puggalā
dhammaṃ sotukāmā nāma honti.



             The Pali Atthakatha in Roman Book 15 page 148-152. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=3376              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=3376              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=481              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=3906              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=3963              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=3963              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]