ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                      8.  Aññatitthiyasuttavaṇṇanā
     [69] Aṭṭhame bhagavaṃmūlakāti bhagavā mūlaṃ etesanti bhagavaṃmūlakā. Idaṃ vuttaṃ
hoti:- ime bhante amhākaṃ dhammā pubbe kassapasammāsambuddhena uppāditā,
tasmiṃ parinibbute ekaṃ buddhantaraṃ aññopi samaṇo vā brāhmaṇo vā ime
dhamme uppādetuṃ samattho nāma nāhosi, bhagavatā 6- pana no  ime dhammā
@Footnote: 1 Ma. na vadeti na vadati     2 Sī. anupādinnena, cha.Ma. anunnatena
@3 cha.Ma.,i....sāhasānaṃ    4 Sī.,i. nāvasādayeti   5 cha.Ma. gāhayeyya,
@i. gāhaye              6 i. bhagavato

--------------------------------------------------------------------------------------------- page211.

Uppāditā. Bhagavantaṃ hi nissāya mayaṃ ime dhamme ājānāma paṭivijjhāmāti evaṃ bhagavaṃmūlakā no bhante dhammāti. Bhagavaṃnettikāti bhagavā dhammānaṃ netā vinetā anunetā yathāsabhāvato pāṭiekkaṃ pāṭiekkaṃ nāmaṃ gahetvāva dassetāti 1- dhammā bhagavaṃnettikā nāma honti. Bhagavaṃpaṭisaraṇāti catubhūmikadhammā sabbaññutañāṇassa āpāthaṃ āgacchamānā bhagavati paṭisaranti nāmāti bhagavaṃpaṭisaraṇā. Paṭisarantīti osaranti samosaranti. Apica mahābodhimaṇḍe nisinnassa bhagavato paṭivedhavasena phasso āgacchati "ahaṃ bhagavā kinnāmo"ti tvaṃ phusanaṭṭhena phasso nāma. Vedanā, saññā, saṅkhārā, viññāṇaṃ āgacchati "ahaṃ bhagavā kinnāman"ti tvaṃ vijānanaṭṭhena viññāṇaṃ nāmāti. Evaṃ catubhūmikadhammānaṃ yathāsabhāvato pāṭiekkaṃ pāṭiekkaṃ nāmaṃ gaṇhanto bhagavā dhamme paṭisaratīti bhagavaṃpaṭisaraṇā. Bhagavantaṃyeva paṭibhātūti bhagavatoyeva etassa bhāsitassa attho upaṭṭhātu, tumheyeva no kathethāti 2- attho. Rāgo khoti rajjanavasena pavattarāgo. Appasāvajjoti lokavajjavasenapi vipākavajjavasenapīti dvīhipi vajjehi appasāvajjo, appadosoti attho. Kathaṃ? mātāpitaro hi bhātikabhaginiādayo ca puttabhātikānaṃ āvāhavivāhamaṅgalaṃ nāma kārenti. Evaṃ tāvesa lokavajjavasena 3- appasāvajjo. Sadārasantosamūlikā pana apāye paṭisandhi nāma na hotīti evaṃ vipākavajjavasena appasāvajjo. Dandhavirāgīti virajjamāno panesa saṇikaṃ virajjati, na sīghaṃ muccati. Telamasirāgo viya ciraṃ anubandhati, 4- gantvāpi nāgacchatīti dandhavirāgī. Dve tīṇi bhavantarāni āgacchatīti dandhavirāgī. 4- Tatridaṃ vatthu:- eko kira puriso bhātujāyāya micchācāraṃ carati, tassāpi itthiyā attano sāmikato soyeva piyataro ahosi. Sā taṃ āha "imasmiṃ kāraṇe pākaṭe jāte mahatī garahā bhavissati, tava bhātikaṃ ghātehī"ti. So taṃ 5- "nassa @Footnote: 1 Ma. dassetīti 2 cha.Ma. kathetvā dethāti 3 Sī.,i. lokavajjavasena @pavattarāgo 4-4 cha.Ma. dve tīṇi gantvāpi nāpagacchatīti dandhavirāgī @5 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page212.

Vasali, mā evaṃ puna avacā"ti apasādesi. Sā tuṇhī hutvā katipāhaccayena puna kathesi, tassa cittaṃ jajjarabhāvaṃ 1- agamāsi. Tato tatiyavāraṃ kathite 2- "kinti katvā okāsaṃ labhissāmī"ti āha. Athassa sā upāyaṃ kathentī "tvaṃ mayā vuttameva karohi, asukaṭṭhāne mahākakudhasamīpe titthaṃ atthi, tattha tikhiṇaṃ daṇḍakavāsiṃ gahetvā tiṭṭhāhī"ti. So tathā akāsi. Jeṭṭhabhātāpissa araññe kammaṃ katvā gharaṃ āgato. Sā tasmiṃ muducittā viya hutvā "ehi sāmi, sīsaṃ te olokessāmī"ti olokentī 3- "upakkiliṭṭhaṃ te sīsan"ti āmalakapiṇḍaṃ datvā "gaccha asukaṭṭhāne sīsaṃ dhovitvā āgacchāhī"ti pesesi. So tāya vuttatitthameva gantvā āmalakakakkena sīsaṃ makkhetvā udakaṃ oruyha nhātvā sīsaṃ dhovati. 4- Atha naṃ itaro rukkhantarato nikkhamitvā khandhaṭṭhike paharitvā jīvitā voropetvā gehaṃ agamāsi. Itaro bhariyāya sinehaṃ pariccajituṃ asakkonto tasmiṃyeva gehe mahādhammani hutvā nibbatti. So tassā ṭhitāyapi nisinnāyapi gantvā sarīre patati. Atha naṃ sā "soyeva ayaṃ bhavissatī"ti ghātāpesi. So puna tassā sinehena tasmiṃyeva gehe kukkuro hutvā nibbatti. So padasā gamanakālato paṭṭhāya tassā pacchato pacchato carati. Araññaṃ gacchantiyāpi saddhiṃyeva gacchati. Taṃ disvā manussā "nikkhanto sunakhaluddako, kataraṃ ṭhānaṃ gamissatī"ti upphaṇḍenti. 5- Sā pana taṃ ghātāpesi. Sopi puna tasmiṃyeva gehe vacchako hutvā nibbattitvā 6- tatheva tassā pacchato pacchato carati. Tadāpi naṃ manussā disvā "nikkhanto gopālako, kattha gāviyo carissanatī"ti upphaṇḍenti. Sā tasmiṃpi ṭhāne taṃ ghātāpesi. So tadāpi tassā upari sinehaṃ chindituṃ asakkonto catutthe vāre tassāyeva kucchiyaṃ jātissaro hutvā nibbatti. So paṭipāṭiyā catūsu attabhāvesu tāya paṭihatabhāvaṃ 7- disvā "evarūpāya nāma paccatthikāya kucchiyaṃ nibbattosmī"ti tato paṭṭhāya tassā hatthena @Footnote: 1 cha.Ma. dvajjhabhāvaṃ 2 cha.Ma. kathito @3 cha.Ma.,i. sīse te olikhissāmīti olikhantī 4 cha.Ma.,i. onamitvā sīsaṃ dhovi @5 cha.Ma.,i. uppaṇḍenti. evamuparipi 6 cha.Ma. nibbatti 7 cha.Ma.,i. ghātitabhāvaṃ

--------------------------------------------------------------------------------------------- page213.

Attānaṃ phusituṃ na deti. Sace naṃ sā phusati, kandati rodati. Atha naṃ ayyako paṭijaggi. 1- Taṃ aparabhāge vuḍḍhippattaṃ ayyako āha "tāta kasmā tvaṃ mātu hatthena attānaṃ phusituṃ na desi. Sacepi sā taṃ phusati, mahāsaddena rodasi kandasī"ti ayyakena puṭṭho "ayyaka 2- esā mayhaṃ na mātā, paccāmittā esā"ti taṃ pavuttiṃ sabbaṃ ārocesi. So taṃ āliṅgitvā roditvā "ehi tāta, kiṃ amhākaṃ īdise ṭhāne nivāsakiccan"ti taṃ ādāya nikkhamitvā ekaṃ vihāraṃ gantvā pabbajitvā ubhopi tattha vasantā arahattaṃ pāpuṇiṃsu. Mahāsāvajjoti lokavajjavasenapi vipākavajjavasenapīti dvīhi kāraṇehi mahāsāvajjo. Kathaṃ? dosenapi 3- hi duṭṭho hutvā mātaripi aparajjhati, pitaripi bhātikabhaginiādīsupi Pabbajitesupi. So gatagataṭṭhānesu "ayaṃ puggalo mātāpitūsupi aparajjhati, bhātikabhaginiādīsupi, pabbajitesupī"ti mahatiṃ garahaṃ labhati. Evaṃ tāva lokavajjavasena mahāsāvajjo. Dosavasena pana katena anantariyakammena 4- kappaṃ niraye paccati. Evaṃ vipākavajjavasena mahāsāvajjoti. Khippavirāgīti khippaṃ virajjhati. Dosena hi duṭṭho mātāpitūsupi cetiyepi bodhimhipi pabbajitesupi aparajjhitvā "mayhaṃ khamathā"ta accayaṃ deseti. Tassa saha khamāpanena 5- taṃ kammaṃ pākatikameva hoti. Mohopi dvīheva kāraṇehi mahāsāvajjo. Kathaṃ? 6- mohena hi mūḷho hutvā Mātāpitūsupi cetiyepi bodhimhipi pabbajitesupi aparajjhitvā gatagataṭṭhāne garahaṃ labhati. Evaṃ tāva lokavajjavasena mahāsāvajjo. Mohavasena pana katena anantariyakammena kappaṃ niraye paccatīti. 7- Evaṃ vipākavajjavasenapi mahāsāvajjo. Dandhavirāgīti saṇikaṃ virajjati. Mohena mūḷhena hi katakammaṃ saṇikaṃ muccati. Yathā hi acchacammaṃ satakkhattuṃpi dhoviyamānaṃ na paṇḍaraṃ hoti, evameva mohena mūḷhena katakammaṃ sīghaṃ na muccati, saṇikameva muccatīti. Sesamettha uttānamevāti. @Footnote: 1 cha.Ma.,i. ayyakova paṭijaggati 2 cha.Ma.,i. ayaṃ pāṭho na dissati @3 cha.Ma.,i. dosena 4 cha.Ma.,i. ānantariyakammena.evamuparipi @5 Ma.khamanena 6 cha.Ma.,i. ayaṃ saddo na dissati 7 cha.Ma.paccati


             The Pali Atthakatha in Roman Book 15 page 210-213. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=4862&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=4862&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=508              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=5268              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=5379              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=5379              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]