ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                         7. Methunasuttavaṇṇanā
     [50] Sattame upasaṅkamīti bhuttapātarāso dāsakammakaraparivuto upasaṅkami.
Bhavaṃpi noti bhavaṃpi nu. Brahmacārī paṭijānātīti "ahaṃ brahmacārī"ti evaṃ
@Footnote: 1 cha.Ma. pahātabbāti  2 cha.Ma. atohayanti ato  3 cha.Ma. ālasyeti ālasiyabhāve
Brahmacariyavāsaṃ paṭijānātīti pucchati. Evaṃ kirassa ahosi "brāhmaṇasamaye vedaṃ
uggaṇhantā 1- aṭṭhacattāḷīsa vassāni brahmacariyaṃ caranti. Samaṇo pana gotamo
agāraṃ ajjhāvasanto tīsu pāsādesu tividhanāṭakaratiyā abhirami, idāni kiṃ
nu kho vakkhatī"ti imamatthaṃ sandhāyevaṃ pucchati. Tato ca bhagavā mantena kaṇhasappaṃ
gaṇhanto viya amittaṃ gīvāyaṃ pādena akkamamāno viya attano saṅkilesakāle
chabbassāni padhānacariyāya rajjasukhaṃ vā pāsādesu nāṭakasampattiṃ vā ārabbha
vitakkamattassāpi anuppannabhāvaṃ sandhāya sīhanādaṃ nadanto yañhi taṃ
brāhmaṇātiādimāha. Tattha dvayadvayasamāpattinti dvīhi dvīhi samāpajjitabbabhāvaṃ.
Dukkhasmāti sakalavaṭṭadukkhato. Sañjagghatīti hasitakathaṃ katheti. Saṅkīḷatīti keḷiṃ
karoti. Saṅkeḷāyatīti mahāhasitaṃ hasati. Cakkhunā cakkhunti attano cakkhunā tassā
cakkhuṃ paṭivijjhitvā upanijjhāyati. Tirokuḍḍaṃ vā tiropākāraṃ vāti parakuḍḍe
vā parapākāre vā. Devoti eko devarājā. Devaññataroti aññataro devaputto.
Anuttaraṃ sammāsambodhinti arahattañceva sabbaññutañāṇañca.



             The Pali Atthakatha in Roman Book 16 page 184-185. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4114              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4114              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=47              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=1206              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=1235              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=1235              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]