ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {875} Navame. Abhisapeyyāti sapathaṃ kareyya. Nirayena abhisapati
nāma niraye nibbattāmi avīcimhi nibbattāmi niraye nibbattatu
avīcimhi nibbattatūti evamādinā nayena akkosati paribhāsati.
Brahmacariyena abhisapati nāma gihinī homi odātavatthā homi
paribbājikā homi itarā vā edisā hotūti evamādinā nayena
akkosati. Vācāya vācāya pācittiyaṃ. Ṭhapetvā pana nirayañca
brahmacariyañca sunakhī sūkarī kāṇā kuṇītiādinā nayena akkosantiyā
vācāya vācāya dukkaṭaṃ. {878} Atthapurekkhārāyāti aṭṭhakathaṃ
kathentiyā. Dhammapurekkhārāyāti pāliṃ vācentiyā.
Anusāsanīpurekkhārāyāti idānipi tvaṃ edisā sādhu viramassu no ce
viramasi addhā puna evarūpāni kammāni katvā niraye uppajjissasi
tiracchānayoniyaṃ uppajjissasīti evaṃ anusāsaniyaṃ ṭhatvā vadantiyā
anāpatti. Sesaṃ uttānameva. Tisamuṭṭhānaṃ kiriyā saññāvimokkhaṃ
Sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti.
                      Navamasikkhāpadaṃ.



             The Pali Atthakatha in Roman Book 2 page 543-544. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11435              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11435              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=-489              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=16156              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=6480              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=6480              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]