ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {342} Tena samayenāti kuṭikārasikkhāpadaṃ. Tattha āḷavakāti
āḷavīraṭṭhe jātā dārakā āḷavakā nāma. Te pabbajitakālepi

--------------------------------------------------------------------------------------------- page59.

Āḷavakātveva paññāyiṃsu. Sandhāya vuttaṃ āḷavakā bhikkhūti. Saññācikāyoti sayaṃ yācitvā gahitūpakaraṇāyo. Kārāpentīti karontipi kārāpentipi. Te kira sāsane vipassanādhurañca ganthadhurañcāti dvepi dhurāni chaḍḍetvā navakammameva dhuraṃ katvā paggaṇhiṃsu. Assāmikāyoti anissarāyo kāretvā dāyakena virahitāyoti attho. Attuddesikāyoti attānaṃ uddissa attano atthāya āraddhāyoti attho. Appamāṇikāyoti ettakena niṭṭhaṃ gacchissantīti evaṃ paricchinnappamāṇāyo 1- buḍḍhippamāṇāyo vā mahappamāṇāyoti attho. Yācanāyeva bahulā etesaṃ mandaṃ aññaṃ kammanti yācanabahulā. Evaṃ viññattibahulā veditabbā. Atthato panettha nānākāraṇaṃ natthi. Anekakkhattuṃ purisaṃ detha purisatthakaraṃ dethāti yācantānametaṃ adhivacanaṃ. Tattha mūlacchejjāya purisaṃ yācituṃ na vaṭṭati. Sahāyatthāya kammakaraṇatthāya purisaṃ dethāti yācituṃ vaṭṭati. Purisatthakaranti purisena kātabbaṃ hatthakammaṃ vuccati taṃ yācituṃ vaṭṭati. Hatthakammannāma kiñci vatthu na hoti tasmā taṃ ṭhapetvā migaluddhakamacchabandhakādīnaṃ sakakammaṃ avasesaṃ sabbaṃ kappiyaṃ. Kiṃ bhante āgatattha kena kammanti pucchite vā apucchite vā yācituṃ vaṭṭati. Viññattipaccayā doso natthi. Tasmā migaluddhakādayo sakakammaṃ na yācitabbā. Hatthakammaṃ dethāti aniyāmetvāpi na yācitabbā. Evaṃ yācitā hi te sādhu bhanteti bhikkhuṃ @Footnote: 1. apparicchinnappamāṇāyotipi pāṭho.

--------------------------------------------------------------------------------------------- page60.

Uyyojetvā migepi māretvā āhareyyuṃ. Niyametvā pana vihāre kiñci kātabbaṃ atthi tattha hatthakammaṃ dethāti yācitabbā. Phālanaṅgalādīni upakaraṇāni gahetvā kasituṃ vā vapituṃ vā lāyituṃ vā gacchantaṃ sakiccappasutaṃpi kasakaṃ vā aññaṃ vā kañci hatthakammaṃ yācituṃ vaṭṭateva. Yo pana vighāsādo vā añño vā koci nikkammo niratthakakathaṃ vā kathento niddāyanto vā viharati evarūpaṃ ayācitvāpi ehi re idaṃ vā idaṃ vā karohīti yadicchitaṃ kārāpetuṃ vaṭṭati. Hatthakammassa pana sabbakappiyabhāvadīpanatthaṃ imaṃ nayaṃ kathenti. Sace hi bhikkhu pāsādaṃ kāretukāmo hoti thambhatthāya pāsāṇakoṭṭakānaṃ gharaṃ gantvā vattabbaṃ hatthakammaṃ laddhuṃ vaṭṭati upāsakāti. Kiṃ kātabbaṃ bhanteti. Pāsāṇatthambhā uddharitvā dātabbāti. Sace te uddharitvā denti uddharitvā nikkhitte attano thambhe vā denti vaṭṭati. Athāpi vadanti amhākaṃ bhante hatthakammaṃ kātuṃ khaṇo natthi aññaṃ uddharāpetha tassa mūlaṃ dassāmāti uddharāpetvā pāsāṇatthambhe uddhaṭamanussānaṃ mūlaṃ dethāti vattuṃ vaṭṭati. Eteneva upāyena pāsādadārūnaṃ atthāya vaḍḍhakīnaṃ santikaṃ iṭṭhakatthāya iṭṭhakavaḍḍhakīnaṃ chādanatthāya gehacchādanakānaṃ cittakammatthāya cittakārakānanti yena yena attho hoti tassa tassa atthāya tesaṃ tesaṃ sippakārakānaṃ santikaṃ gantvā hatthakammaṃ yācituṃ vaṭṭati. Hatthakammayācanavasena ca mūlacchejjāya vā bhattavettanānuppadānena vā laddhampi sabbaṃ gahetuṃ vaṭṭati. Araññato āharāpentena ca

--------------------------------------------------------------------------------------------- page61.

Sabbaṃ anajjhāvuṭṭhakaṃ āharāpetabbaṃ. Na kevalañca pāsādaṃ kāretukāmena mañcapīṭhapattaparissāvanadhamakarakacīvarādīni kāretukāmenāpi dārulohasuttādīni labhitvā te te sippakārake upasaṅkamitvā vuttanayeneva hatthakammaṃ yācitabbaṃ. Hatthakammayācanavasena ca mūlacchejjāya vā bhattavettanānuppadānena vā laddhampi sabbaṃ gahetabbaṃ. Sace pana kātuṃ na icchanti bhattavettanaṃ paccāsiṃsanti akappiyaṃ kahāpaṇādi na dātabbaṃ. Bhikkhācāravattena taṇḍulādīni pariyesitvā dātuṃ vaṭṭati. Hatthakammavasena pattaṃ kāretvā tatheva pācetvā navapakkassa pattassa puñchanatelatthāya antogāmaṃ paviṭṭhena bhikkhāya āgatoti sallakkhetvā yāguyā vā bhatte vā ānīte hatthena patto pidahitabbo. Sace upāsikā kiṃ bhanteti pucchati. Navapakko patto puñchanatelena atthoti vattabbaṃ. Sace sā dehi bhanteti pattaṃ gahetvā telena puñchitvā yāguyā vā bhattassa vā pūretvā deti viññatti nāma na hoti gahetuṃ vaṭṭatīti. Bhikkhū pageva piṇḍāya caritvā āsanasālaṃ gantvā āsanaṃ apassantā tiṭṭhanti. Tatra ce upāsikā bhikkhū ṭhite disvā sayameva āsanāni āharāpenti. Nisīditvā gacchantehi āpucchitvā gantabbaṃ. Anāpucchā gatānampi naṭṭhaṃ gīvā na hoti. Āpucchitvā gamanaṃ pana vattaṃ. Sace bhikkhūhi āsanāni āharathāti vuttehi āhaṭāni honti āpucchitvā gantabbaṃ. Anāpucchā gatānaṃ vattabhedo ca naṭṭhañca gīvāti. Attharakojavakādīsupi eseva nayo. Macchikā bahukā honti

--------------------------------------------------------------------------------------------- page62.

Macchikāvījaniṃ āharathāti vattabbaṃ. Pucimandasākhādīni āharanti kappiyaṃ kārāpetvā paṭiggahetabbāni. Āsanasālāyaṃ udakabhājanaṃ rittaṃ hoti dhamakarakaṃ gaṇhāti na vattabbaṃ. Dhamakarakaṃ hi rittabhājane pakkhipanto bhindeyya. Nadiṃ vā taḷākaṃ vā gantvā pana udakaṃ āharāti vattuṃ vaṭṭati. Gehato āharāti neva vatatuṃ vaṭṭati. Na āhaṭaṃ paribhuñjitabbaṃ. Āsanasālāyaṃ vā araññake vā bhattakiccaṃ karontehi tattha jātakaṃ anajjhāvuṭṭhakaṃ yaṅkiñci uttaribhaṅgārahaṃ pattaṃ vā phalaṃ vā sace kiñci kammaṃ karontaṃ āharāpeti hatthakammavasena āharāpetvā paribhuñjituṃ vaṭṭati alajjīhi pana bhikkhūhi vā sāmaṇerehi vā hatthakammaṃ na kāretabbaṃ. Ayaṃ tāva purisatthakare nayo. Goṇaṃ pana aññātakaappavāritaṭṭhānato āharāpetuṃ na vaṭṭati. Āharāpentassa dukkaṭaṃ. Ñātakappavāritaṭaṭhānatopi mūlacchejjāya yācituṃ na vaṭṭati. Tāvakālikanayena sabbattha vaṭṭati. Evaṃ āharāpitañca goṇaṃ rakkhitvā jaggitvā sāmikā naṃ paṭicchāpetabbā. Sacassa pādo vā siṅgaṃ vā bhijjati nassati vā taṃ sāmikā ce sampaṭicchanti iccetaṃ kusalaṃ no ce sampaṭicchanti gīvā hoti. Sace tumhākaṃyeva demāti vadanti na sampaṭicchitabbaṃ. Vihārassa demāti vutte pana ārāmikānaṃ ācikkhatha jagganatthāyāti vattabbā. Sakaṭaṃ dethātipi aññātakaappavārite vattuṃ na vaṭṭati. Viññattiyeva hoti dukkaṭaṃ āpajjati. Ñātakappavāritaṭṭhāne pana vaṭṭati.

--------------------------------------------------------------------------------------------- page63.

Tāvakālikaṃ vaṭṭati. Kammaṃ katvā puna dātabbaṃ. Sace nemiādīni bhijjanti pākatikāni katvā dātabbaṃ. Naṭṭhe gīvā hoti. Tumhākameva demāti vutte dārubhaṇḍaṃ nāma sampaṭicchituṃ vaṭṭati. Eseva nayo vāsīpharasukuṭhārīkuddālanikhādanesu valliādīsu ca parapariggahitesu. Garubhaṇḍappahonakesuyeva ca valliādīsu viññatti hoti na tato oraṃ. Anajjhāvuṭṭhakaṃ pana yaṅkiñci āharāpetuṃ vaṭṭati. Rakkhitagopitaṭṭhāneyeva hi viññatti nāma vuccati. Sā dvīsu paccayesu sabbena sabbaṃ na vaṭṭati. Senāsanapaccaye pana āhara dehīti viññattimattameva na vaṭṭati. Parikathobhāsanimittakammāni vaṭṭanti. Tattha uposathāgāraṃ vā bhojanasālaṃ vā aññaṃ vā kiñci senāsanaṃ icchato imasmiṃ vata okāse evarūpaṃ senāsanaṃ kātuṃ vaṭṭatīti vā yuttanti vā anurūpanti vā ādinā nayena vacanaṃ parikathā nāma. Upāsakā tumhe kuhiṃ vasathāti pāsāde bhanteti bhikkhūnaṃ pana upāsakā pāsādo na vaṭṭatīti. Evamādivacanaṃ obhāso nāma. Manusse disvā rajjuṃ pasāreti khīle ākoṭṭāpeti kiṃ idaṃ bhanteti vutte idaṃ āvāsaṃ karissāmāti evamādikaraṇaṃ pana nimittakammaṃ nāma. Gilānapaccaye pana viññattipi vaṭṭati pageva parikathādīni. Manussā upaddutā yācanāya upaddutā viññattiyāti tesaṃ bhikkhūnaṃ tāya yācanāya viññattiyā ca pīḷitā. Ubbhijjantipīti kinnu āharāpessantīti ubbegaṃ iñjanaṃ calanaṃ paṭilabhanti.

--------------------------------------------------------------------------------------------- page64.

Uttasantipīti ahiṃ viya disvā sahasā uttasitvā ukkamanti. Palāyantipīti dūratoyena vā tena vā palāyanti. Aññenapi gacchantīti yaṃ maggaṃ paṭipannā taṃ pahāya nivattitvā vāmaṃ vā dakkhiṇaṃ vā gahetvā gacchanti. Dvāraṃpi thakenti. {344} Bhūtapubbaṃ bhikkhaveti iti bhagavā te bhikkhū garahitvā tadanurūpañca dhammīkathaṃ katvā punapi viññattiyā dosaṃ pākaṭaṃ kurumāno imāni bhūtapubbaṃ bhikkhaveti ādinā nayena tīṇi vatthūni dassesi. Tattha maṇikaṇṭhoti so kira nāgarājā sabbakāmadadaṃ mahagghaṃ maṇiṃ kaṇṭhe pilandhitvā carati tasmā maṇikaṇṭhotveva paññāyittha. Uparimuddhani mahantaṃ phaṇaṃ karitvā aṭṭhāsīti so kira tesaṃ dvinnaṃ isīnaṃ kaniṭṭho isi mettāvihārī ahosi tasmā so nāgarājā nadito uttaritvā devavaṇṇaṃ nimminitvā tassa santike nisīditvā sammodanīyaṃ kathaṃ katvā taṃ devavaṇṇaṃ pahāya sakavaṇṇameva upagantvā taṃ isiṃ parikkhipitvā pasannākāraṃ karonto uparimuddhani mahantaṃ phaṇaṃ katvā chattaṃ viya dhārayamāno muhuttaṃ ṭhatvā pakkamati. Tena vuttaṃ uparimuddhani mahantaṃ phaṇaṃ karitvā aṭṭhāsīti. Maṇimassa kaṇṭhe pilandhananti maṇiṃ assa kaṇṭhe pilandhitaṃ āmuttanti attho. Ekamantaṃ aṭṭhāsīti tena devavaṇṇena āgantvā tāpasena saddhiṃ sammodamāno ekasmiṃ padese aṭṭhāsi. Mamannapānanti mama annañca pānañca. Vipulanti pahutaṃ. Uḷāranti paṇītaṃ. Atiyācakosīti ativiya yācako. Punappunaṃ yācakosīti vuttaṃ hoti.

--------------------------------------------------------------------------------------------- page65.

Susūti taruṇo thāmasampanno yobbanappattapuriso. Sakkharāti vuccati kāḷasilā. Tattha dhoto asi sakkharadhoto nāma vuccati. Sakkharadhoto pāṇimhi assāti sakkharadhotapāṇi. Pāsāṇe dhotanisitakhaggahatthoti attho. Yathā so asihattho puriso tāseyya evaṃ tāsesi maṃ. Selaṃ maṃ yācamānoti maṇiṃ yācantoti attho. Na taṃ yāceti taṃ na yāceyya. Kataraṃ. Yassa piyaṃ jigiṃseti yaṃ assa sattassa piyanti jāneyya. Kimaṅgaṃ pana manussabhūtānanti manussabhūtānaṃ amanāpāti kimevettha vattabbaṃ. {345} Sakuṇasaṅghassa saddena ubbāḷhoti so kira sakuṇasaṅgho paṭhamayāmañca pacchimayāmañca nirantaraṃ saddameva karoti so bhikkhu tena saddena pīḷito hutvā bhagavato santikaṃ agamāsi. Tenāha yenāhaṃ tenūpasaṅkamīti. Kuto ca tvaṃ bhikkhu āgacchasīti ettha nisinno so bhikkhu na āgacchati vattamānasamīpe pana evaṃ vattuṃ labbhati. Tenāha kuto ca tvaṃ bhikkhu āgacchasīti. Kuto āgatosīti attho. Tato ahaṃ bhagavā āgacchāmīti etthāpi soeva nayo. Ubbāḷhoti pīḷito ukkaṇṭhāpito hutvāti attho. So sakuṇasaṅgho bhikkhu pattaṃ yācatīti ettha te sakuṇā bhikkhuno vacanaṃ na jānanti bhagavā pana attano ānubhāvena yathā jānanti tathā akāsi. {346} Apāhaṃ te na jānāmīti api ahaṃ te jane ke vā ime kassa vā imeti na jānāmi. Saṅgamma yācantīti samāgantvā

--------------------------------------------------------------------------------------------- page66.

Vaggavaggā hutvā yācanti. Yācako appiyo hotīti yo yācati so appiyo hoti. Yācaṃ adadamappiyoti yācanti yācitaṃ vuccati. Yācitamatthaṃ adadantopi appiyo hoti. Athavā yācanti yācantassa. Adadamappiyoti adento appiyo hoti. Mā me viddesanā ahūti mā me appiyabhāvo ahu. Ahaṃ vā tava tvaṃ vā mama desso appiyo mā ahosīti attho. {347} Dussaṃharānīti kasigorakkhādīhi upāyehi dukkhena saṃharaṇīyāni. {348-349} Saṃyācikāya pana bhikkhunāti ettha saṃyācikā nāma sayaṃ pavattitā yācanā vuccati. Tasmā saṃyācikāyāti attano yācanāyāti vuttaṃ hoti. Sayaṃ yācitakehi upakaraṇehīti attho. Yasmā pana sā sayaṃ yācitakehi kayiramānā sayaṃ yācitvā kayiramānā hoti tasmā taṃ atthapariyāyaṃ dassetuṃ sayaṃ yācitvā purisampīti evamassa padabhājanaṃ vuttaṃ. Ullittāti antolittā. Avalittāti bahilittā. Ullittāvalittāti santarabāhiralittāti vuttaṃ hoti. Kārayamānenāti imassa padabhājane kārāpentenāti ettakameva vattabbaṃ siyā evaṃ hi byañjanaṃ sameti yasmā pana saṃyācikāya kuṭiṃ kārāpentenāpi idha vuttanayeneva paṭipajjitabbaṃ tasmā karonto vā hotu kārāpento vā ubhopete kārayamānenāti imināva padena saṅgahitāti etamatthaṃ dassetuṃ karonto vā kārāpento vāti vuttaṃ. Yadi pana karontena vā kārāpentena vāti vadeyya byañjanaṃ vilomitaṃ bhaveyya. Na hi

--------------------------------------------------------------------------------------------- page67.

Kārāpento karonto nāma hoti. Tasmā atthamattamevettha dassitanti veditabbaṃ. Attuddesanti mayhaṃ esāti evaṃ attā uddeso assāti attuddesā. Taṃ attuddesaṃ. Yasmā pana yassā attā uddeso sā attano atthāya hoti tasmā taṃ atthapariyāyaṃ dassento attuddesanti attano atthāyāti āha. Pamāṇikā kāretabbāti pamāṇayuttā kāretabbā. Tatrīdaṃ pamāṇanti tassā kuṭiyā idaṃ pamāṇaṃ. Sugatavidatthiyāti sugatavidatthi nāma idāni majjhimassa purisassa tisso vidatthiyo vaḍḍhakihatthena diyaḍḍho hattho hoti. Bāhirimena mānenāti kuṭiyā bahikḍḍamānena dvādasa vidatthiyo. Nimantena pana sabbapaṭhamaṃ dinno mahāmattikāpariyanto na gahetabbo. Thusapiṇḍapariyanatena minitababaṃ. Thusapiṇḍassūpari setakammaṃ abbohārikaṃ. Sace thusapiṇaḍena anatthiko mahāmattikāyaeva niṭaṭhapeti mahāmattikāva paricchedo. Tiriyanti vitthārato. Sattāti satta sugatavidatthiyo. Antarāti imassa pana ayaṃ niddeso abbhantarimena mānena. Kuḍḍassa bahiantaṃ aggahetvā abbhantarimena ante miyamāne tiriyaṃ satta sugatavidatthiyo pamāṇanti vutataṃ hoti. Yo pana lesaṃ oḍento yathāvuttappamāṇameva karissāmīti dīghato ekādasa vidatthiyo tiriyaṃ aṭṭha vidatthiyo dīghato vā terasa vidatthiyo tiriyaṃ cha vidatthiyo kareyya na vaṭṭati. Ekatobhāgena atikkantampi hi pamāṇaṃ atikkantameva hoti. Tiṭṭhatu vidatthi kesaggamattampi dīghato hāpetvā tiriyaṃ

--------------------------------------------------------------------------------------------- page68.

Tiriyato vā hāpetvā dīghaṃ vaḍḍhetuṃ na vaṭṭati. Ko pana vādo ubhato vaḍḍhane. Vuttaṃ hetaṃ āyāmato vā vitthārato vā antamaso kesaggamattampi atikkamitvā karoti vā kārāpeti vā payoge dukkaṭanti ādi. Yathāvuttappamāṇāeva pana vaṭṭati. Yā pana dīghato saṭṭhihatthāpi hoti tiriyaṃ tihatthā vā ūnakattihatthā vā yattha pamāṇayutto mañco itocītoca na parivattati ayaṃ kuṭīti saṅkhaṃ na gacchati tasmā ayampi vaṭṭati. Mahāpaccariyaṃ pana pacchimakoṭiyā catūhatthavitthārā vuttā. Tato heṭṭhā akuṭī. Pamāṇikāpi pana adesitavatthukā vā sārambhā vā aparikkamanā vā na vaṭṭati. Pamāṇikā desitavatthukā anārambhā saparikkamanā vaṭṭati. Pamāṇato ūnatarampi catūhatthapañcahatthampi karontena desitavatthukāva kāretabbā. Pamāṇātikkantañca pana karonto lepapariyosāne garukaṃ āpattiṃ āpajjati. Tattha lepo ca alepo ca lepokāso ca alepokāso ca veditabbo. Seyyathīdaṃ. Lepoti dve lepā mattikālepo ca sudhālepo ca. Ṭhapetvā pana ime dve lepe avaseso bhasmagomayādibhedo alepo. Sacepi kalalalepo hoti alepo eva. Lepokāsoti bhittiyo ceva chadanañca. Ṭhapetvā pana bhitticchadane avaseso thambhatulāpiṭṭhisaṅghāṭavātapānadhūmacchiddādi alepāraho okāso sabbopi alepokāsoti veditabbo. Bhikkhū abhinetabbā vatthudesanāyāti yasmiṃ ṭhāne kuṭiṃ kāretukāmo hoti tattha vatthudesanatthāya bhikkhū abhinetabbā. Tena kuṭīkārakenāti

--------------------------------------------------------------------------------------------- page69.

Ādi pana yena vidhinā te bhikkhū abhinetabbā tassa dassanatthaṃ vuttaṃ. Tattha kuṭīvatthuṃ sodhetvāti na visamaṃ araññaṃ bhikkhū gahetvā gantabbaṃ kuṭīvatthuṃ paṭhamameva sodhetvā samatalaṃ sīmāmaṇḍalasadisaṃ katvā pacchā saṅghaṃ upasaṅkamitvā yācitvā netabbāti dasseti. Evamassa vacanīyoti saṅgho evaṃ vattabbo assa. Parato pana dutiyampi yācitabbāti bhikkhū sandhāya bahuvacanaṃ vuttaṃ. Sace sabbo saṅgho na ussahatīti sace sabbo saṅgho na icchati sajjhāyamanasikārādīsu uyyuttā te bhikkhū honti. Sārambhaṃ anārambhanti saupaddavaṃ anupaddavaṃ. Saparikkamanaṃ aparikkamananti saupacāraṃ anupacāraṃ. Pattakallanti patto kālo imassa olokanassāti pattakālaṃ. Pattakālameva pattakallaṃ. Idañca vatthuṃ olokanatthāya sammatikammassāvananayena apaloketvāpi kātuṃ vaṭṭati. Parato pana vatthudesanākammaṃ yathāvuttāyaeva ñattiyā ca anussāvanāya ca kātabbaṃ. Apaloketvā kātuṃ na vaṭṭati. {353} Kipīlikānanti rattakāḷapiṅgalādibhedānaṃ yāsaṃ kāsañci kipīlikānaṃ. Kapīlakānantipi pāṭho. Āsayoti nibaddhavasanaṭṭhānaṃ. Yathā ca kipīlikānaṃ evaṃ upacikādīnampi nibaddhavasanaṭṭhānaṃyeva āsayo veditabbo. Yattha pana te gocaratthāya āgantvā gacchanti sabbesampi tādiso sañcaraṇappadeso avārito. Tasmā tattha apanetvā sodhetvā kātuṃ vaṭṭati. Imāni tāva chaṭṭhānāni sattānudayāya paṭikkhittāni. Hatthīnaṃ vāti hatthīnaṃ pana nibaddhavasanaṭṭhānaṃpi

--------------------------------------------------------------------------------------------- page70.

Nibaddhagocaraṭṭhānaṃpi na vaṭṭati. Sīhādīnaṃ āsayo ca gocarāya pakkamantānaṃ nibaddhagamanamaggo ca na vaṭṭati. Etesaṃ pana cārabhūmi na gahitā. Yesaṃ kesañcīti aññesampi vāḷānaṃ tiracchānagatānaṃ. Imāni sattaṭṭhānāni sapaṭibhayāni bhikkhūnaṃ ārogyatthāya paṭikkhittāni. Sesāni nānāupaddavehi saupaddavāni. Tattha pubbannanissitanti pubbannanissitaṃ sattannaṃ dhaññānaṃ viruhaṇakkhettassa samantā ṭhitaṃ. Eseva nayo aparannanissitādīsupi. Ettha pana abbhāghātanti kāraṇagharaṃ verigharaṃ corānaṃ māraṇatthāya katanti kurundiyādīsu vuttaṃ. Āghātanti dhammagaṇḍikā vuccati. Susānanti mahāsusānaṃ. Saṃsaraṇanti abhinibbijjhagamanīyo gatapaccāgatamaggo vuccati. Sesaṃ uttānameva. Na sakkā hoti yathāyuttena sakaṭenāti dvīhi balivaddehi yuttena sakaṭena ekaṃ cakkaṃ nimbodakapatanaṭṭhāne ekaṃ bahi katvā āvijjhituṃ na sakkā hoti. Kurundiyaṃ pana catūhi yuttena vāti vuttaṃ. Samantā nisseṇiyā anuparigantunti nisseṇiyaṃ ṭhatvā gehaṃ chādentehi na sakkā hoti samantā nisseṇiyā āvijjhituṃ. Iti evarūpe sārambhe ca aparikkamane ca ṭhāne na kāretabbā. Anārambhe pana saparikkamane kāretabbā. Taṃ vuttapaṭipakkhanayena pāliyaṃ āgatameva. Puna saṃyācikā nāmāti evamādi sārambhe ce bhikkhu vatthusmiṃ aparikkamane saṃyācikāya kuṭiṃ kareyyāti evaṃ vuttasaṃyācikādīnaṃ atthappakāsanatthaṃ vuttaṃ. Payoge dukkaṭanti evaṃ adesitavatthukaṃ

--------------------------------------------------------------------------------------------- page71.

Vā pamāṇātikkantaṃ vā kuṭiṃ kāressāmīti araññato rukkhāharaṇatthāya vāsiṃ vā pharasuṃ vā niseti dukkaṭaṃ. Araññaṃ pavisati dukkaṭaṃ. Tattha allatiṇāni chindati dukkaṭena saddhiṃ pācittiyaṃ. Sukkhāni chindati dukkaṭaṃ. Rukkhesupi eseva nayo. Bhūmiṃ sodheti khanati paṃsuṃ uddharati minātīti evaṃ yāva pācīraṃ bandhati tāva pubbappayogo nāma hoti. Etasmiṃ pubbappayoge sabbattha pācittiyaṭaṭhāne dukkaṭena saddhiṃ pācittiyaṃ dukkaṭaṭṭhāne dukkaṭaṃ. Tato paṭṭhāya sahappayogo nāma. Tattha. Thambhehi kātabbāya tattha thambhaṃ ussāpeti dukkaṭaṃ. Iṭṭhakāhi cinitabbāya iṭṭhakaṃ ācināti dukkaṭaṃ. Evaṃ yaṃ yaṃ upakaraṇaṃ yojeti sabbappayoge dukkaṭaṃ. Tacchentassa hatthavāre hatthavāre tadatthāya gacchantassa pade pade dukkaṭaṃ. Evaṃ kataṃ pana dārukuḍḍikaṃ vā silākuḍḍikaṃ vā iṭṭhakakuḍḍikaṃ vā antamaso paṇṇasālaṃpi sabhitticchadanaṃ limpissāmīti sudhāya vā mattikāya vā limpantassa payoge payoge dukkaṭaṃ yāva thullaccayaṃ na hoti tāva dukkaṭaṃ. Etaṃ pana dukkaṭaṃ mahālepeneva vaḍḍhati. Setarattavaṇṇakaraṇe vā cittakamme vā anāpatti. Ekaṃ piṇḍaṃ anāgateti yo sabbapacchimo eko lepapiṇḍo taṃ ekaṃ piṇḍaṃ asampatte kuṭīkamme. Idaṃ vuttaṃ hoti idāni dvīhi piṇḍehi niṭṭhānaṃ gamissatīti tesu paṭhamapiṇḍadāne thullaccayaṃ. Tasmiṃ piṇḍe āgateti yaṃ ekaṃ piṇḍaṃ anāgate kuṭīkamme thullaccayaṃ hoti tasmiṃ avasāne piṇḍe āgate dinne ṭhapite

--------------------------------------------------------------------------------------------- page72.

Lepassa ghaṭitattā āpatti saṅghādisesassa. Evaṃ limpantassa ca antolepe vā antolepena saddhiṃ bhittiñca chadanañca ekābaddhiṃ katvā ghaṭite bahilepe vā bahilepena saddhiṃ ghaṭite saṅghādiseso. Sace pana dvārabandhaṃ vā vātapānaṃ vā aṭaṭhapetvāva mattikāya limpati tasmiṃ ca tassokāsaṃ puna vaḍḍhetvā vā avaḍḍhetvā vā ṭhapite lepo na ghaṭīyati rakkhati tāva. Puna lepantassa 1- pana ghaṭitamatte saṅghādiseso. Sace taṃ ṭhapiyamānaṃ paṭhamadinnalepena saddhiṃ nirantarameva hutvā tiṭṭhati paṭhamameva saṅghādiseso. Upacikāmocanatthaṃ aṭṭhaṅgulamattena appattacchadanaṃ katvā bhittiṃ limpati anāpatti. Upacikāmocanatthameva heṭṭhā pāsāṇakuḍḍaṃ katvā taṃ alimpitvā upari limpati lepo na ghaṭīyati nāma anāpattiyeva. Iṭṭhakakuḍḍikāya iṭṭhakāhiyeva vātapāne ca dhūmanettāni ca karoti lepaghaṭaneneva āpatti. Paṇṇasālaṃ limpati lepaghaṭiteneva āpatti. Tattha ālokatthāya aṭṭhaṅgulamattaṃ ṭhapetvā limpati lepo na ghaṭīyati nāma anāpattiyeva. Sace vātapānaṃ laddhā ettha ṭhapessāmīti karoti vātapāne ṭhapite lepaghaṭanena āpatti. Sace mattikāya kuḍḍaṃ karoti chadanalepena saddhiṃ ghaṭane āpatti. Eko ekapiṇḍāvasesaṃ katvā ṭhapeti añño taṃ disvā dukkaṭaṃ idanti vattasīsena limpati ubhinnaṃ anāpatti. {354} Bhikkhu kuṭiṃ karotīti evamādīni chattiṃsa catukkāni @Footnote: 1. limpantassa.

--------------------------------------------------------------------------------------------- page73.

Āpattibhedadassanatthaṃ vuttāni. Tattha sārambhāya dukkaṭaṃ aparikkamanāya dukkaṭaṃ pamāṇātikkantāya saṅghādiseso adesitavatthukāya saṅghādiseso etesaṃ vasena omissakāpattiyo veditabbā. {355} Āpatti dvinnaṃ saṅghādisesānaṃ dvinnaṃ dukkaṭānanti ādīsu ca dvīhi saṅghādisesehi saddhiṃ dvinnaṃ dukkaṭānanti ādinā nayena attho veditabbo. {361} So ce vippakate āgacchatīti ādīsu ca ayaṃ atthavinicchayo. Soti samādisitvā pakkantabhikkhu. Vippakateti aniṭṭhite kuṭīkamme. Aññassa vā dātabbāti aññassa puggalassa vā saṅghassa vā cajitvā dātabbā. Bhinditvā vā puna kātabbāti kittakena bhinnā hoti. Sace thambhā bhūmiyaṃ nikhātā uddharitabbā. Sace pāsāṇānaṃ upari ṭhapitā apanetabbā. Iṭṭhakacitāya yāva maṅgaliṭṭhakā tāva kuḍḍā apacinitabbā. Saṅkhepato bhūmisamaṃ katvā vināsitā bhinnā hoti. Bhūmito upari caturaṅgulamattepi ṭhite abhinnāva. Sesaṃ sabbacatukkesu pākaṭameva. Na hettha aññaṃ kiñci atthi yaṃ pāli anusāreneva dūviññeyyaṃ siyā. {363} Attanā vippakatanti ādīsu pana attanā āraddhaṃ kuṭī attanā pariyosāpetīti mahāmattikāya vā thusamattikāya vā yāya katapariyositabhāvaṃ pāpetukāmo hoti tāya avasānapiṇḍaṃ dento pariyosāpeti. Parehi pariyosāpetīti attano atthāya parehi pariyosāpeti. Attanā vā hi vippakatā hotu parehi vā ubhayehi vā tañca attano atthāya attanā vā pariyosāpeti parehi vā pariyosāpeti attanā ca

--------------------------------------------------------------------------------------------- page74.

Parehi cāti yuganaddhaṃ vā pariyosāpeti saṅghādisesoyevāti ayamettha vinicchayo. Kurundiyaṃ pana vuttaṃ dve tayo bhikkhū ekato vasissāmāti karonti rakkhati tāva avibhattattā anāpatti idaṃ ṭhānaṃ tava idaṃ mamāti vibhajitvā karonti āpatti sāmaṇero ca bhikkhu ca ekato karonti yāva avibhattā tāva rakkhati purimanayena vibhajitvā karonti bhikkhussa āpattīti. {364} Anāpatti leṇeti ādīsu leṇaṃ mahantampi karontassa anāpatti. Na hettha lepo ghaṭīyati. Guhampi iṭaṭhakaguhaṃ vā silāguhaṃ vā dāruguhaṃ vā bhūmiguhaṃ vā mahantampi karontassa anāpatti. Tiṇakuṭikāyoti sattabhūmikopi pāsādo tiṇapaṇṇacchadano tiṇakuṭikāti vuccati. Aṭṭhakathāsu pana kukkuṭacchikagehanti chadanaṃ daṇḍakehi jālabandhaṃ katvā tiṇehi vā paṇṇehi vā chāditakuṭikāva vuttā tattha anāpatti. Mahantampi tiṇacchadanagehaṃ kātuṃ vaṭṭati. Ullittādibhāvoeva hi kuṭiyā lakkhaṇaṃ. So ca chadanameva sandhāya vuttoti veditabbo. Caṅkamanasālāya tiṇapaṇṇaṃ paripatati anujānāmi bhikkhave okappetvā ullittāvalittaṃ kātunti 1- ādīni cettha sādhakāni. Tasmā ubhatopakkhakaṃ vā kūṭabaddhaṃ vā vaṭṭaṃ vā caturassaṃ vā yaṃ imaṃ 2- etassa gehassa chādananti chadanasaṃkhepena kataṃ hoti tassa bhittilepena saddhiṃ lepe ghaṭite āpatti. Sace pana ullittāvalittacchadanassagehassaleparakkhaṇatthaṃuparitiṇenachādenti naettāvatā @Footnote: 1. vi. cllavagga. 7/26. 2. iti.

--------------------------------------------------------------------------------------------- page75.

Tiṇakuṭī nāma hoti. Kiṃ panettha adesitavatthukappamāṇātikkamanapaccayāva anāpatti udāhu sārambhaaparikkamanapaccayāpīti sabbatthāpi anāpatti. Tathā hi tādisaṃ kuṭiṃ sandhāya parivāre vuttaṃ bhikkhu saññācikāya kuṭiṃ karoti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ anāpatti pañhāmesā kusalehi cintitāti 1-. Yaṃ pana āpatti kārakānaṃ tiṇṇaṃ dukkaṭānanti ādi pāliyaṃ vuttaṃ taṃ yathāsamādhiṭṭhāya akaraṇapaccayā vuttaṃ. Aññassatthāyāti kuṭīlakkhaṇappattampi kuṭiṃ aññassa upajjhāyassa vā ācariyassa vā saṅghassa vā atthāya karontassa anāpatti. Vāsāgāraṃ ṭhapetvā sabbatthāti attano vasanatthāya agāraṃ ṭhapetvā aññaṃ uposathāgāraṃ vā jantāgharaṃ vā bhojanasālā vā aggisālā vā bhavissatīti kāreti sabbattha anāpatti. Sacepissa hoti uposathāgārañca bhavissati ahañca vasissāmīti jantāgharañca bhojanasālā ca aggisālā ca bhavissati ahañca vasissāmīti kāritepi āpattiyeva. Mahāpaccariyaṃ pana anāpattīti vatvā attano vāsāgāratthāya karontasseva āpattīti vuttaṃ. Anāpattīti ummattakassa ādikammikādīnañca āḷavakānaṃ bhikkhūnaṃ anāpatti. Samuṭṭhānādīsu. Chassamuṭṭhānaṃ kiriyā ca kiriyākiriyā ca. Idaṃ hi vatthuṃ desāpetvā pamāṇātikkantaṃ karoto kiriyato samuṭṭhāti @Footnote: 1. vi. parivāra. 8/529.

--------------------------------------------------------------------------------------------- page76.

Vatthuṃ adesāpetvā karoto kiriyākiriyato. Nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Kuṭīkārasikkhāpadavaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 2 page 58-76. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=1222&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=1222&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=494              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=16207              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=6509              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=6509              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]