ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {181} Sattamasikkhāpade. Pacchā gacchantīnaṃ corā acchindiṃsūti
pacchā gacchantīnaṃ pattacīvaraṃ corā hariṃsu. Dūsesunti  tā
bhikkhuniyo dūsayiṃsu sīlavināsaṃ pāpayiṃsūti attho. {182-183} Saṃvidhāyāti
saṃvidahitvā gamanakāle saṃketaṃ katvāti attho. Kukkuṭasampādeti
ettha yasmā gāmā nikkhamitvā kukkuṭo padasāva aññaṃ gāmaṃ
gacchati ayaṃ kukakuṭasampādoti vuccati . Tatrāyaṃ vacanattho.
Sampadanti etthāti sampādo. Ke sampadanti. Kukkuṭā.
Kukkuṭānaṃ sampādo kukkuṭasampādo. Athavā sampādoti gamanaṃ.
Kukkuṭānaṃ sampādo ettha atthīti kukkuṭasampādo. Kukkuṭasampāte
itipi pāṭho. Tattha yassa gāmassa gehacchadanapiṭṭhito kukkuṭo
uppatitvā aññassa gehacchadanapiṭṭhiyaṃ sampatati ayaṃ kukkuṭasampādoti
vuccati. Vacanattho panettha vuttanayeneva veditabbo.
Dvidhā vuttappakāropi cesa gāmo accāsanno hoti upacāro
na labbhati. Yasmiṃ pana gāme paccūsasamaye vasantassa
kukkuṭassa saddo anantare gāme suyyati tādisehi gāmehi
saṃpuṇṇaraṭṭhe gāmantare gāmantare pācittiyanti aṭṭhakathāyaṃ vuttaṃ.
Kiñcāpi vuttaṃ gāmantare gāmantare āpatti pācittiyassāti vacanato
pana sacepi ratanamattantaro gāmo hoti yo tassa manussehi
Ṭhapitaupacāro taṃ okkamantassa āpattiyeva. Taṃ pāliyā
na sameti. Sace āsannābhāvena tathā laddhavohārato evarūpopi
gāmo āsannabhāvena kukkuṭasaṃpādoti vā na kukkuṭasaṃpādoti vā
vohāraṃ labhati tasmā taṃ na sametīti. Itaresu pana etassa
upacāraṃ atikkamitvā aññassa upacārokkamanameva na paññāyati.
Tasmā āpattiropanaṭṭhānaṃyeva na dissati. Tatrāyaṃ
āpattivinicchayo. Saṃvidahanakāle hi sace ubhopi bhikkhunīupassaye vā
antarārāme vā āsanasālāya vā titthiyaseyyāya vā ṭhatvā saṃvidahanti
anāpatti. Kappiyabhūmi kirāyaṃ. Tasmā ettha saṃvidahanapaccayā
dukkaṭāpattiṃ na vadanti. Gacchantassa yathāvatthukameva. Sace pana
antogāme bhikkhunīupassayadvāre rathikāya aññesu vā
catukkasīghāṭakahatthisālādīsu saṃvidahanti bhikkhuno āpatti dukkaṭassa. Evaṃ
saṃvidahitvā gāmato nikkhamanti. Nikkhamane anāpatti.
Anantaragāmassa upacārokkamane pana bhikkhuno pācittiyaṃ. Tatrāpi
paṭhamapāde dukkaṭaṃ dutiyapāde pācittiyanti mahāpaccariyaṃ vuttaṃ. Gāmato
nikkhamitvā pana yāva anantaragāmassa upacāraṃ na okkamanti
etthantare saṃvidahitepi bhikkhuno dukkaṭaṃ. Anantaragāmassa
upacārokkamane purimanayeneva anāpatti. Sace dūrataraṃ gantukāmā honti
gāmūpacāragaṇanāya okkamane okkamane āpatti. Tassa tassa
pana gāmassa atikkamane anāpatti. Sace pana bhikkhunī asukaṃ
nāma gāmaṃ gamissāmīti upassayato nikkhamati bhikkhupi tameva gāmaṃ
Sandhāya asukaṃ gāmaṃ gamissāmīti vihārato nikkhamati atha dvepi
gāmadvāre samāgantvā tumhe kuhiṃ gacchatha asukaṃ gāmannāma tumhe
kuhinti mayaṃpi tatthevāti vatvā ehi dāni gacchāmāti saṃvidhāya
gacchanti anāpatti. Kasmā. Pubbameva gamissāmīti nikkhantattāti
mahāpaccariyaṃ vuttaṃ. Taṃ neva pāliyā na sesaaṭṭhakathāya sameti.
     Aḍḍhayojane aḍḍhayojaneti ekamekaṃ aḍḍhayojanaṃ atikkamantassa
idāni atikkamissāmīti paṭhamapade dukkaṭaṃ dutiyapade pācittiyaṃ.
Imasmiṃ hi naye atikkamane āpatti okkamane anāpatti.
Bhikkhu saṃvidahatīti nagaradvāre vā rathikāya vā bhikkhuniṃ disvā asukaṃ
gāmannāma gatapubbatthāti vadati. Namhi ayyā gatapabbāti.
Ehi gacchāmāti vā sve ahaṃ gamissāmi tvaṃpi āgaccheyyāsīti
vā vadati. Bhikkhunī saṃvidahatīti gāmantare cetiyavandanatthaṃ gāmato
nikkhamantaṃ bhikkhuṃ disvā ayyā kuhiṃ gacchathāti vadati. Asukaṃ
gāmaṃ cetiyavandanatthanti. Ahaṃpi ayyā gacchāmīti evaṃpi bhikkhunīyeva
saṃvidahati na bhikkhu. Visaṃketenāti ettha purebhattaṃ gamissāmāti
vatvā pacchābhattaṃ gacchanti ajja āgacchissāmāti vatvā
sve gacchanti evaṃ kālavisaṃketeyeva anāpatti. Dvāravisaṃkete
pana maggavisaṃkete vā satipi āpattiyeva. Āpadāsūti raṭṭhabhede
cakkasamāruḷhā janapadā pariyāyanti evarūpāsu āpadāsu anāpatti.
Sesaṃ uttānamevāti. Catussamuṭṭhānaṃ kāyato kāyavācato
kāyacittato kāyavācācittato ca samuṭṭhāti kiriyā nosaññāvimokkhaṃ
Acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
                  Saṃvidhānasikkhāpadaṃ sattamaṃ.



             The Pali Atthakatha in Roman Book 2 page 377-380. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7949              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7949              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]