ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {236} Pancamasikkhapade. Bhikkhu bhuttavi pavaritati brahmanena
ganhatha bhante yava icchathati evam yavadatthappavaranaya sayam ca
alam avuso thokam thokam dehiti evam patikkhepappavaranaya
pavarita. Pativissaketi samantagharavasike. {237} Kakoravasaddanti
kakanam oravasaddam sannipatitva viravantanam saddam. Alametam
sabbanti ettha tikaram avatvava alametam sabbam ettakam vattum
vattati. {238-239} Bhuttaviti bhuttava. Tattha ca yasma yena ekampi
sittham sankhaditva va asankhaditva va ajjhoharitam hoti so
bhuttaviti sankhyam gacchati. Tenassa padabhajane bhuttavi nama

--------------------------------------------------------------------------------------------- page399.

Pancannam bhojanananti adi vuttam. Pavaritoti katapavarano katapatikkhepo. Sopi ca yasma na patikkhepamattena athakho pancangavasena. Tenassa padabhajane pavarito nama asanam pannayatiti adi vuttam. Tattha yasma asanam pannayatiti imina vippakatabhojano pavarito vutto yo ca vippakatabhojano tena kinci bhuttam kinci abhuttam yanca bhuttam tam sandhaya bhuttaviti sankhyam gacchati tasma bhuttaviti vacanena visum kanci atthasiddhim na passama. Dvirattatirattam chappancavacahiti adisu pana dvirattadivacanam viya pavaritapadassa parivarikabhavena byanjanasilitthataya cetam vuttanti veditabbam. Asanam pannayatiti adisu vikappakatabhojanam dissati. Bhunjamano ceso puggalo hotiti attho. Bhojanam pannayatiti pavaranapahonakabhojanam dissati. Odanadinance annataram patikkhipitabbam bhojanam hotiti attho. Hatthapase thitoti pavaranapahonakam ce bhojanam ganhitva dayako addhateyyahatthappamane okase hotiti attho. Abhiharatiti so ce dayako tassa tam bhattam kayena abhiharatiti attho. Patikkhepo pannayatiti patikkhepo dissati. Tance abhihatam so bhikkhu kayena va vacaya va patikkhipatiti attho. Evam pancannam anganam vasena pavarito nama hotiti. Vuttampi cetam pancahi upali akarehi pavarana hoti asanam pannayati bhojanam pannayati hatthapase thito abhiharati patikkhepo pannayatiti 1- @Footnote: 1. vi. parivara. 8/461.

--------------------------------------------------------------------------------------------- page400.

Tatrayam vinicchayo. Asananti adisu tava yanca asati yanca bhojanam hatthapase thitena abhihatam patikkhipati tam odano kummaso sattu maccho mamsanti imesam annatarameva veditabbam. Tattha odano nama sali vihi yavo godhumo kangu varako kudrusakoti sattannam dhannanam tandulehi nibbatto. Tattha saliti antamaso nivaram upadaya sabbapi salijati. Vihiti sabbapi vihijati. Yavagodhumesu bhedo natthi. Kanguti setarattakalabheda sabbapi kangujati. Varakoti antamaso varakaporakam upadaya sabbapi setavanna varakajati. Kudrusakoti kalakodruvo ceva samakadibheda ca sabbapi tinadhannajati. Nivaravarakaporaka cettha dhannanulomati vadanti. Dhannani va hontu dhannanulomani va etesam vuttappabhedanam sattannam dhannanam tandule gahetva bhattam pacissamati va yagum pacissamati va ambilapayasadisu annataram pacissamati va yankinci sandhaya pacantu. Sace unham va sitalam va bhunjantanam bhojanakale gahitagahitatthane odhi pannayati odanasangahameva gacchati pavaranam janeti. Sace odhi na pannayati yagusangaham gacchati pavaranam na janeti. Yopi payaso va pannaphalakaliramissaka ambilayagu va uddhanato otaritamatta abbhunha hoti avijjhitva pivitum sakka hatthena gahitokasepi odhim na dasseti pavaranam na janeti. Sace pana usumaya vigataya sitalibhutaya ghanabhavam gacchati odhim dasseti puna

--------------------------------------------------------------------------------------------- page401.

Pavaranam janeti. Pubbe tanukabhavo na rakkhati. Sacepi dadhitakkadini aropetva bahu pannaphalakalire pakkhipitva mutthimattapi tandula pakkhitta honti. Bhojanakale ce odhi pannayati pavaranam janeti. Ayaguke nimantane yagum dassamati bhatte udakakanjikakhiradini akiritva yagum ganhathati denti. Kincapi tanuka hoti pavaranam janetiyeva. Sace pana pakkutthitesu udakadisu pakkhipitva pacitva denti yagusangahameva gacchati. Yagusangaham gatepi 1- tasmim va annasmim va yattha macchamamsam pakkhipanti sace sasapamattampi macchamamsakhandam va naharum va pannayati pavaranam janeti. Suddharasako pana rasakayagu va na janeti. Thapetva vuttadhannanam tandule annehi venutanduladihi va kandamulaphalehi va yehi kehici katam bhattampi pavaranam na janeti. Pageva ghanayagu. Sace panettha macchamamsam pakkhipanti pavaranam janeti. Mahapaccariyam khubbiatthaya bhattampi pavaranam janetiti vuttam. Khubbiatthaya bhattam nama khubbikhajjakatthaya kutthitudake pakkhipitva seditatandula vuccanti. Sace pana te tandule sukkhapetva khadanti vattati. Neva sattusankhyam na bhattasankhyam gacchanti. Puna tehi katabhattam pavaretiyeva. Te tandule sappiteladisu va pacanti puvam va karonti na pavarenti. Puthuka va tahi katasattubhattadini va na pavarenti. Kummaso nama @Footnote: 1. yagusangahitepitipi padam.

--------------------------------------------------------------------------------------------- page402.

Yavehi katakummaso. Annehi pana muggadihi katakummaso pavaranam na janeti. Sattu nama salivihiyavehi katasattu. Kanguvarakakudrusakasisanipi bhajjitva isakam kottetva thuse palapetva puna dalham kottetva cunnam karonti. Sacepi tam allatta ekabaddham hoti sattusangahameva gacchati. Kharapakabhajjitanam vihinam tandule kottetva denti. Tampi cunnam sattusangahameva gacchati. Samapakabhajjitanam pana vihinam va vihipalapanam va tandula bhajjitatandulaeva va na pavarenti. Tesam pana tandulanam cunnam pavareti. Kharapakabhajjitanam vihinam kundakampi pavareti. Samapakabhajjitanam pana atapasukkhanam va kundakam na pavareti. Laja va tehi katabhattasattuadini va na pavarenti. Bhajjitapittham va yankinci suddhakhajjakam va na pavareti. Macchamamsapuritakhajjakam pana sattumodako va pavareti. Macchamamsanca pakatameva. Ayam pana viseso . Sacepi yagum pivantassa yagusitthamattaneva dve macchakhandani va mamsakhandani va ekabhajane va nanabhajane va denti tani ce akhadanto annam yankinci pavaranapahonakam patikkhipati na pavareti. Tato ekam khaditam ekam hatthe va patte va hoti. So ce annam patikkhipati pavareti. Dvepi khaditani honti mukhe sasapamattampi avasittham natthi. Sacepi annam patikkhipati na pavareti. Kappiyamamsam khadanto kappiyamamsam patikkhipati pavareti.

--------------------------------------------------------------------------------------------- page403.

Kappiyamamsam khadanto akappiyamamsam patikkhipati na pavareti. Kasma. Avatthutaya. Yam hi bhikkhuno khaditum vattati tamyeva patikkhipato pavarana hoti. Idam pana jananto akappiyatta patikkhipati ajanantopi patikkhitabbatthane thitameva patikkhipati nama tasma na pavareti. Sace pana akappiyamamsam khadanto kappiyamamsam patikkhipati pavareti. Kasma. Vatthutaya. Yam hi tena patikkhittam tamyeva pavaranaya vatthu. Yam pana khaditam tam kincapi patikkhipitabbatthane thitam khadiyamanam pana mamsabhavam na jahati tasma pavareti. Akappiyamamsam khadanto akappiyamamsam patikkhipati purimanayeneva na pavareti. Kappiyamamsam va akappiyamamsam va khadanto pancannam bhojananam yankinci kappiyabhojanam patikkhipati pavareti. Kuladusakavejjakammauttarimanussadhammarocanasaditarupiyadihi nibbattam buddhapatikkuttham anesanaya uppannam akappiyabhojanam patikkhipati na pavareti. Kappiyabhojanam va akappiyabhojanam va bhunjantopi kappiyabhojanam patikkhipati pavareti akappiyabhojanam patikkhipati na pavaretiti sabbattha vuttanayeneva karanam veditabbam. Evam asananti adisu yanca asati yanca bhojanam hatthapase thitena abhihatam patikkhipanto pavaranam apajjati tam natva idani yatha apajjati tassa jananattham ayam vinicchayo. Asanam bhojananti ettha tava yena ekam sitthampi ajjhohatam hoti so sace pattamukhahatthanam yattha katthaci pancasu bhojanesu ekasmimpi sati

--------------------------------------------------------------------------------------------- page404.

Annam pancasu bhojanesu ekampi patikkhipati pavareti. Katthaci bhojanam natthi amisagandhamattam pannayati na pavareti. Mukhe ca hatthe ca bhojanam natthi patte atthi tasmim pana asane na bhunjitukamo viharam va pavisitva bhunjitukamo annassa va datukamo tasmim ce antare annataram bhojanam patikkhipati na pavareti. Kasma. Vippakatabhojanabhavassa upacchinnatta. Yopi annattha gantva bhunjitukamo mukhe bhattam gilitva sesam adaya gacchanto antaramagge annam bhojanam patikkhipati tassapi pavarana na hotiti mahapaccariyam vuttam. Yatha ca patte evam hatthepi mukhepi va vijjamanam bhojanam sace anajjhoharitukamo hoti tasmim ca khane annam patikkhipati na pavareti. Ekasmim hi pade vuttalakkhanam sabbattha veditabbam hoti. Apica kurundiyam esa nayo dassitoyeva. Vuttam hi tattha mukhe bhattam gilitam hatthe bhattam vighasadassa datukamo patte bhattam bhikkhussa datukamo sace tasmim khane patikkhipati na pavaretiti. Hatthapase thitoti ettha pana sace bhikkhu nisinno hoti asanassa pacchimantato patthaya sace thito panhiantato patthaya sace nipanno yena passena nipanno tassa parimantato patthaya dayakassa nisinnassa va thitassa va nipannassa va thapetva pasaritahattham yam asannataram angam tassa orimantena paricchinditva addhateyyahattho hatthapasoti

--------------------------------------------------------------------------------------------- page405.

Veditabbo. Tasmim thatva abhihatam patikkhipantasseva pavarana hoti na tato param. Abhiharatiti hatthapasabbhantare thito gahanattham upanameti. Sace pana anantaranisinno bhikkhu hatthe va urusu va adharake va thitam pattam anabhiharitva va bhattam ganhahiti vadati tam patikkhipato pavarana natthi. Bhattapacchim anetva purato bhumiyam thapetva ganhati vuttepi eseva nayo. Isakam pana uddharitva va upanametva va ganhathati vutte pana patikkhipato pavarana hoti. Therasane nisinno thero dure nisinnassa daharabhikkhussa pattam pesetva ito odanam ganhahiti vadati ganhitva pana gato tunhi titthati. Daharo alam mayhanti patikkhipati na pavareti. Kasma. Therassa durabhavato dutassa ca anabhiharanatoti. Sace pana gahetva agato bhikkhu imam bhattam ganhati vadati tam patikkhipato pavarana hoti. Parivesanaya eko ekena hatthena odanapacchim ekena katacchum gahetva bhikkhu parivisati. Tatra ce anno agantva aham pacchim dharessami tvam odanam dehiti vatva gahitamattameva karoti parivesakoeva pana tam odanapacchim dhareti tasma sa abhihatava hoti. Tato datukamataya ganhantam patikkhipantassa pavarana hoti. Sace pana parivesakena phutthamattava hoti itarova nam dhareti tato datukamataya ganhantam patikkhipantassa pavarana na hoti. Katacchuna uddhanamatte pana hoti. Katacchuabhiharoyeva

--------------------------------------------------------------------------------------------- page406.

Hi tassa abhiharo. Dvinnam samabharepi patikkhipanto pavaretiyevati mahapaccariyam vuttam. Anantarassa bhikkhuno bhatte diyamane itaro pattam hatthehi pidahati pavarana natthi. Kasma. Annassa abhihate patikkhitatta. Patikkhepo pannayatiti ettha vacaya abhihatam patikkhipato pavarana natthi kayena abhihatam pana kayena va vacaya va patikkhipantassa pavarana hotiti veditabbo. Tattha kayena patikkhepo nama angulim va hattham va macchikavijanim va civarakannam va caleti bhamukaya va akaram karoti kuddho va oloketi. Vacaya patikkhepo nama alanti va na ganhamiti va ma akirati va apagacchati va vadati. Evam yena kenaci akarena kayena va vacaya va patikkhitte pavarana hoti. Eko abhihate bhatte pavaranaya bhito hatthe apanetva punappunam patte odanam akirantam akirakira kottetva kottetva purehiti vadati ettha kathanti. Mahasumatthero tava anakiranatthaya vuttatta pavarana hotiti aha. Mahapadumatthero pana akira purehiti vadantassa nama kassaci pavarana atthiti vatva na pavaretiti aha. Aparo bhattam abhiharantam bhikkhum sallakkhetva kim avuso itopi kinci ganhissasi dammi te kinciti aha. Tatrapi evam nagamissatiti vuttatta pavarana hotiti mahasumatthero aha. Mahapadumatthero pana ganhissasiti vadantassa nama kassaci pavarana

--------------------------------------------------------------------------------------------- page407.

Atthiti vatva na pavaretiti aha. Eko samamsakarasam abhiharitva rasam ganhathati vadati. Tam sutva patikkhipato pavarana natthi. Maccharasam mamsarasanti vutte patikkhipato hoti. Idam ganhathati vuttepi hotiyeva. Mamsam visum katva mamsarasam ganhathati vadati. Tattha ce sasapamattampi mamsakhandam atthi tam patikkhipato pavarana hoti. Sace pana parissavito hoti vattatiti. Abhayatthero aha mamsarasena apucchantam mahathero muhuttam agamehiti vatva thalakam avuso aharati aha ettha kathanti. Mahasumatthero tava abhiharakassa gamanam upacchinnam tasma pavaretiti aha. Mahapadumatthero pana ayam kuhim gacchati kidisam etassa gamanam ganhantassapi nama pavarana atthiti vatva na pavaretiti aha. Kalirapanasadihi missetva macchamamsam pacanti. Tam gahetva kalirasupam ganhatha panasabyanjanam ganhathati vadanti. Etampi na pavareti. Kasma. Appavaranarahassa namena vuttatta. Sace pana macchasupam mamsasupanti va idam ganhathati va vadanti pavareti. Mamsakarambako nama hoti tam datukamopi karambakam ganhathati vadati vattati na pavareti. Mamsakarambakanti va idanti va vutte pana pavareti. Eseva nayo sabbesu macchamamsamissakesu. Yo pana nimantane bhunjamano mamsam abhihatam uddissa katanti mannamano patikkhipati pavaritova hotiti mahapaccariyam vuttam. Missakakatha pana kurundiyam sutthu

--------------------------------------------------------------------------------------------- page408.

Vutta. Evam hi tattha vuttam pindapatacariko bhikkhu bhattamissakam yagum aharitva yagum ganhathati vadati na pavareti. Bhattam ganhathati vutte pavareti. Kasma. Yenapucchito tassa atthitaya. Ayamettha adhippayo. Yagumissakam ganhathati vadati. Tatra ce yagu bahutara va hoti samasama va na pavareti. Yagu manda bhattam bahutaram pavareti. Idam ca sabbatthakathasu vuttatta na sakka patikkhipitum karanam panettha duddasam. Bhattamissakam ganhathati vadati. Bhattam bahutaram va samam va appataram va hoti pavaretiyeva. Bhattam va yagum va anamasitva missakam ganhathati vadati. Tatra ce bhattam bahutaram va samakam va hoti pavareti appataram na pavareti. Idam ca karambakena na samanetabbam. Karambako hi mamsamissakopi hoti amamsamissakopi tasma karambakanti vutte pavarana natthi. Idam pana bhattamissakameva. Ettha vuttanayeneva pavarana hoti. Bahurase bhatte rasam bahukhire khiram bahusappimhi ca payase sappim ganhathati visum katva deti. Tam patikkhipato pavarana natthi. Yo pana gacchanto pavareti so gacchantova bhunjitum labhati. Kaddamam va udakam va patva thitena atirittam karetabbam. Sace antara nadi pura hoti naditire gumbam anupariyayantena bhunjitabbam. Atha nava va setu va atthi tam abhiruhitvapi cankamanteneva bhunjitabbam. Gamanam na upacchinditabbam. Yane

--------------------------------------------------------------------------------------------- page409.

Va hatthiassapitthe va candamandale va suriyamandale va nisiditva pavaritena yava majjhantikam tava tesu gacchantesupi nisinneneva bhunjitabbam. Yo thito pavareti thiteneva yo nisinno nisinneneva bhunjitabbam. Tam iriyapatham kopentena atirittam karetabbam. Yo ukkutiko nisiditva pavareti tena ukkutikeneva bhunjitabbam. Tassa pana hettha palasapitham va kinci va nisidanakam databbam. Pithake nisiditva pavaritena asanam acaletvava catasso disa parivattantena bhunjitum labbhati. Mance nisiditva pavaritena ito va eto va samsaritum na labbhati. Sace pana nam saha mancena ukkhipitva annatra nenti vattati. Nipajjitva pavaritena nipanneneva bhunjitabbam. Parivattantena yena passena nipanno tassa thanam natikkametabbam. Anatirittanti na atirittam na adhikanti attho. Tam pana yasma akappiyakatadihi sattahi vinayakammakarehi akatam va gilanassa anadhikam va hoti tasma padabhajane akappiyakatanti adi vuttam. Tattha akappiyakatanti yam tattha phalam va kandamuladi va pancahi samanakappehi kappiyam akatam yanca akappiyamamsam va akappiyabhojanam va etam akappiyam nama tam akappiyam alametam sabbanti evam atirittam katam akappiyakatanti veditabbam. Appatiggahitakatanti bhikkhuna apatiggahitamyeva purimanayena atirittam katam. Anuccaritakatanti kappiyam karapetum agatena bhikkhuna

--------------------------------------------------------------------------------------------- page410.

Isakampi anukkhittam va anupanamitam va katam. Ahatthapase katanti kappiyam karapetum agatassa hatthapasato bahi thitena katam. Abhuttavina katanti yo alametam sabbanti atirittam karoti tena pavaranapahonakam bhojanam abhuttena 1- katam. Bhuttavina pavaritena asana vutthitena katanti idam uttanameva. Alametam sabbanti avuttanti vacibhedam katva evam avuttam hoti. Iti imehi sattahi vinayakammakarehi yam atirittam kappiyam akatam yanca na gilanatirittam tadubhayampi anatirittanti veditabbam. Atirittam pana tasseva patikkhepena veditabbam. Apicettha bhuttavina katam hotiti anantara nisinnassa sabhagassa bhikkhuno pattato ekampi sittham va mamsahiram va khaditva katampi bhuttavinava katam hotiti veditabbam. Asana avutthitenati ettha pana asammohattham ayam vinicchayo. Dve bhikkhu patova bhunjamana pavarita honti. Ekena tattheva nisiditabbam. Itarena niccabhattam va salakabhattam va anetva upaddham tassa bhikkhuno patte akiritva hattham dhovitva sesam tena bhikkhuna kappiyam karapetva bhunjitabbam. Kasma. Yam hi tassa hatthe laggam tam akappiyam hoti. Sace pana pathamam nisinno bhikkhu sayameva tassa pattato hatthena ganhati hatthadhovanakiccam natthi. Sace pana evam kappiyam karetva bhunjantassa puna kinci byanjanam va khadaniyam @Footnote: 1. abhunjitva.

--------------------------------------------------------------------------------------------- page411.

Va patte akiranti yena pathamam kappiyam katam so puna katum na labhati. Yena akatam tena katabbam. Yam ca akatam tam katabbam. Yena akatanti annena bhikkhuna yena pathamam na katam tena katabbam. Yam ca akatanti yena pathamam kappiyam katam tenapi yam akatam tam katabbam. Pathamabhajane pana katum na labbhati. Tattha hi kariyamanam pathamakatena saddhim katam hoti tasma annasmim bhajane katum vattatiti adhippayo. Evam katam pana tena bhikkhuna pathamakatena saddhim bhunjitum vattati. Kappiyam karontena ca na kevalam patteyeva kundepi pacchiyampi yattha katthaci purato thapetva onamitabhajane katabbam. Tam sacepi bhikkhusatam pavaritam hoti sabbesam bhunjitum vattati appavaritanampi vattati. Yena pana kappiyam katam tassa na vattati. Sacepi pavaretva pindaya pavittham bhikkhum disva pattam gahetva avassam bhunjanake mangalanimantane nisidapenti atirittam karetvava bhunjitabbam. Sace tattha anno bhikkhu natthi asanasalam va viharam va pattam pesetva karetabbam. Kappiyam karontena pana anupasampannassa hatthe thitam na katabbam. Sace asanasalayam abyatto bhikkhu hoti sayam gantva kappiyam karapetva anetva bhunjitabbam. Gilanatirittanti ettha na kevalam yam gilanassa bhuttavasesam hoti tam gilanatirittam athakho yankinci gilanam uddissa ajja va sve va yada va icchati tada

--------------------------------------------------------------------------------------------- page412.

Khadissatiti ahatam tam sabbam gilanatirittanti veditabbam. Yam yamakalikadisu ajjhohare ajjhohare dukkatam tam asamsatthavasena vuttam. Sace pana amisasamsatthani honti aharatthayapi anaharatthayapi patiggahetva ajjhoharantassa pacittiyameva. {241} Sati paccayeti yamakalikam pipasaya sati pipasacchedanattham sattahakalikam yavajivikanca tena tena upasametabbake abadhe sati tassa upasamanattham paribhunjato anapatti. Sesamettha uttanameva. Kathinasamutthanam kayavacato kayavacacittato ca samutthati kiriyakiriyam nosannavimokkham acittakam pannattivajjam kayakammam vacikammam ticittam tivedananti. Pathamappavaranasikkhapadam pancamam.


             The Pali Atthakatha in Roman Book 2 page 398-412. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8399&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8399&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]