ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 23 : PALI ROMAN Dha.A.6 atta-kodhavagga

page126.

Sadisaṃ dukkhaṃ nāma atthi, nibbānasukhasadisaṃ sukhaṃpi natthiyevāti vatvā imaṃ gāthamāha "natthi rāgasamo aggi, natthi dosasamo kali, natthi khandhasamā dukkhā, natthi santiparaṃ sukhanti. Tattha "natthi rāgasamoti: dhūmaṃ vā jālaṃ vā aṅgāraṃ vā adassetvā antoyeva jhāpetvā bhasmamuṭṭhiṃ kātuṃ samattho rāgena samo añño aggi nāma natthi. Kalīti. Dosena samo aparādhopi natthi. Khandhasamāti: khandhehi samā. Yathā parihariyamānā khandhā dukkhā, evaṃ añño dukkho 1- nāma natthi. Santiparaṃ sukhanti: nibbānato uttariṃ aññaṃ sukhaṃpi natthi. Aññaṃ hi sukhaṃ sukhameva, nibbānaṃ pana paramasukhanti attho. Desanāvasāne kumārikā ca kumārako ca sotāpattiphale patiṭṭhahiṃsu. Tasmiṃ khaṇe bhagavā tesaṃ aññamaññaṃ dassanākāraṃ akāsīti. Aññatarakuladārikāvatthu. --------------- @Footnote: 1. Sī. Ma. Yu. aññaṃ dukkhaṃ.

--------------------------------------------------------------------------------------------- page127.

5. Aññataraupāsakavatthu. (161) "jighacchāti imaṃ dhammadesanaṃ satthā āḷaviyaṃ viharanto ekaṃ upāsakaṃ ārabbha kathesi. Ekasmiṃ hi divase satthā jetavane gandhakuṭiyaṃ nisinnova paccūsakāle lokaṃ volokento āḷaviyaṃ ekaṃ duggatamanussaṃ disvā tassa upanissayasampattiṃ ñatvā pañcasatabhikkhuparivāro āḷaviṃ agamāsi. Āḷavīvāsino satthāraṃ nimantesuṃ. Sopi duggatamanusso "satthā āgatoti sutvā "satthu santike dhammaṃ sossāmīti manaṃ akāsi. Taṃdivasameva cassa eko goṇo palāyi. So "kiṃ nu kho goṇaṃ pariyesissāmi udāhu dhammaṃ suṇāmīti cintetvā "goṇaṃ pariyesitvā gogaṇaṃ pavesetvā pacchā dhammaṃ sossāmīti pātova gehā nikkhami. Āḷavīvāsinopi buddhappamukhaṃ bhikkhusaṅghaṃ nisīdāpetvā parivisitvā anumodanatthāya pattaṃ gaṇhiṃsu. Satthā "yaṃ nissāya ahaṃ tiṃsayojanamaggaṃ āgato, so goṇaṃ pariyesituṃ araññaṃ paviṭṭho; tasmiṃ āgateyeva dhammaṃ desessāmīti tuṇhī ahosi. Sopi manusso divā goṇaṃ disvā gogaṇe pakkhipitvā "sacepi aññaṃ natthi, satthu vandanamattaṃpi karissāmīti jighacchāya pīḷitopi gehaṃ gamanāya manaṃ akatvā vegena satthu santikaṃ āgantvā satthāraṃ vanditvā ekamantaṃ aṭṭhāsi. Satthā tassa ṭhitakāle dānaveyyāvaṭikaṃ āha "atthi kiñci bhikkhusaṅghassa

--------------------------------------------------------------------------------------------- page128.

Atirittanti. "bhante sabbaṃ atthīti. "tenahi imaṃ parivisāti. So satthārā vuttaṭṭhāneyeva naṃ nisīdāpetvā yāgukhādanīyabhojanīyehi sakkaccaṃ parivisi. So bhuttabhatto mukhaṃ vikkhālesi. Ṭhapetvā kira imaṃ ṭhānaṃ tīsu piṭakesu aññattha tathāgatassa bhattavicāraṇaṃ nāma natthi: tassa passaddhadarathassa cittaṃ ekaggaṃ ahosi. Athassa satthā anupubbīkathaṃ kathetvā saccāni pakāsesi. So desanāvasāne sotāpattiphale patiṭṭhahi. Satthāpi anumodanaṃ katvā uṭṭhāyāsanā pakkāmi. Mahājano satthāraṃ anugantvā nivatti. Bhikkhū satthārā saddhiṃ gacchantāyeva ujjhāyiṃsu "passathāvuso satthu kammaṃ, aññesu divasesu evarūpaṃ natthi, ajja panekaṃ manussaṃ nissāya yāguādīni vicāretvā dāpesīti. Satthā nivattitvā ṭhitakova "kiṃ bhikkhave kathethāti pucchitvā tamatthaṃ sutvā "āma bhikkhave, `ahaṃ tiṃsayojanakantāraṃ āgacchanto tassa upāsakassa upanissayaṃ disvā āgato, so ativiya jighacchito, pātova uṭṭhāya 1- goṇaṃ pariyesanto araññe vicari, jighacchādukkhena dhamme desiyamānepi paṭivijjhituṃ na sakkhissatīti cintetvā evaṃ akāsiṃ; bhikkhave jighacchārogasadiso hi rogo nāma natthīti vatvā imaṃ gāthamāha "jighacchā paramā rogā, saṅkhārā paramā dukkhā, etaṃ ñatvā yathābhūtaṃ nibbānaṃ paramaṃ sukhanti. @Footnote: 1. Sī. Ma. Yu. paṭṭhāYu.

--------------------------------------------------------------------------------------------- page129.

Tattha "jighacchā paramā rogāti: yasmā añño rogo sakiṃ tikicchito vinassati vā tadaṅgavasena vā pahīyati, jighacchā pana niccakālaṃ tikicchitabbāyevāti sesarogānaṃ ayaṃ paramā nāma. Saṅkhārāti: pañcakkhandhā. Etaṃ ñatvāti: "jighacchāya samo rogo natthi, khandhapariharaṇasamaṃ dukkhaṃ nāma natthīti etamatthaṃ yathābhūtaṃ ñatvā paṇḍito nibbānaṃ sacchikaroti. Nibbānaṃ paramaṃ sukhanti: taṃ hi sabbasukhānaṃ paramaṃ uttamaṃ sukhanti attho. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Aññataraupāsakavatthu. ------------- 6. Pasenadikosalavatthu. (162) "ārogyaparamā lābhāti imaṃ dhammadesanaṃ satthā jetavane viharanto rājānaṃ pasenadikosalaṃ ārabbha kathesi. Ekasmiṃ hi samaye rājā taṇḍuladoṇassa odanaṃ tadupiyena 1- sūpabyañjanena bhuñjati. So ekadivasaṃ bhuttapātarāso bhattasammadaṃ avinodetvā va satthu santikaṃ gantvā kilantarūpo ito cito ca samparivattanto niddāya abhibhuyyamānopi ujukaṃ nipajjituṃ asakkonto ekamantaṃ nisīdi. Atha naṃ satthā āha "kiṃ mahārāja @Footnote: 1. Sī. tadanucchavikena.

--------------------------------------------------------------------------------------------- page130.

Avissamitvā va āgatosīti. "āma bhante, bhuttakālato paṭṭhāya me mahādukkhaṃ hotīti. Atha naṃ satthā "mahārāja atibahubhojanaṃ evaṃ dukkhaṃ hotīti vatvā "middhī yadā hoti mahagghaso ca niddāyitā samparivattasāyī, mahāvarāhova nivāpapuṭṭho punappunaṃ gabbhamupeti mandoti imāya gāthāya ovaditvā "mahārāja bhojanaṃ nāma mattāya bhuñjituṃ vaṭṭati, mattabhojino hi sukhaṃ hotīti uttariṃ ovadanto imaṃ gāthamāha "manujassa sadā satīmato mattaṃ jānato laddhabhojane tanukassa bhavanti vedanā saṇikaṃ jīrati āyu pālayanti. Rājā gāthaṃ uggaṇhituṃ nāsakkhi, samīpe ṭhitaṃ pana bhāgineyyaṃ sudassanaṃ nāma "imaṃ gāthaṃ uggaṇha tātāti āha. So taṃ gāthaṃ uggaṇhitvā "kiṃ karomi bhanteti satthāraṃ pucchi. Atha naṃ satthā āha "rañño bhuñjantassa osānapiṇḍakāle imaṃ gāthaṃ vadeyyāsi, rājā atthaṃ sallakkhetvā taṃ piṇḍaṃ chaḍḍessati, tasmiṃ piṇḍe sitthagaṇanāya rañño bhattapacanakāle tattake

--------------------------------------------------------------------------------------------- page131.

Taṇḍule harāpeyyāsīti. 1- So "sādhu bhanteti sāyaṃpi pātopi rañño bhuñjantassa osānapiṇḍakāle taṃ gāthaṃ udāharitvā tena chaḍḍitapiṇḍe sitthagaṇanāya taṇḍule hāresi. Rājāpissa gāthaṃ sutvā sahassaṃ sahassaṃ dāpesi. So aparena samayena nāḷikodanaparamatāya saṇṭhahitvā sukhappatto tanusarīro ahosi. Athekadivasaṃ satthu santikaṃ gantvā satthāraṃ vanditvā āha "bhante idāni me sukhaṃ jātaṃ, migaṃpi assaṃpi anubandhitvā gaṇhanasamattho jātomhi, pubbe me bhāgineyyena saddhiṃ yuddhameva hoti; idāni me vajirakumāriṃ nāma dhītaraṃ bhāgineyyassa datvā so gāmo tassāyeva nahānamūlakaṃ katvā dinno, tena saddhiṃ viggaho vūpasanto, imināpi me kāraṇena sukhameva jātaṃ, kusarājasantakaṃ maṇiratanaṃpi no gehe purimadivase naṭṭhaṃ: taṃpi idāni hatthapathaṃ āgataṃ, imināpi me kāraṇena sukhameva jātaṃ, tumhākaṃ sāvakehi saddhiṃ vissāsaṃ icchantena ñātidhītāpi vo gehe katā, imināpi me kāraṇena sukhameva jātanti. Satthā "ārogyā nāma mahārāja paramā lābhā, yathāladdhena santuṭṭhibhāvasadisaṃpi dhanaṃ, vissāsasadiso ca ñāti nāma, nibbānasadisaṃ paramaṃ sukhaṃ nāma natthīti vatvā imaṃ gāthamāha "ārogyaparamā lābhā santuṭṭhiparamaṃ dhanaṃ vissāsaparamā ñātī nibbānaṃ paramaṃ 2- sukhanti. @Footnote: 1. Sī. Ma. Yu. hareyyāsi. 2. Sī. Ma. nibbānaparamaṃ.

--------------------------------------------------------------------------------------------- page132.

Tattha ārogyaparamāti: ārogabhāvaparamā, rogino hi vijjamānāpi lābhā alābhāyeva, tasmā arogassa sabbalābhā āgatā va honti; tena vuttaṃ "ārogyaparamā lābhāti. Santuṭṭhiparamaṃ dhananti: gihino vā pabbajitassa vā yaṃ attanā laddhaṃ attano santakaṃ teneva tussanabhāvo santuṭṭhi nāma, so sesadhanehi paramaṃ dhanaṃ. Vissāsaparamā ñātīti: mātā vā hotu pitā vā, yena saddhiṃ vissāso natthi, so aññātako va; yena pana saddhiṃ vissāso atthi, so asambaddhopi paramo uttamo ñāti; tena vuttaṃ "vissāsaparamā ñātīti. Nibbānasadisaṃ pana sukhaṃ nāma natthi, tenāha "nibbānaṃ paramaṃ sukhanti. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Pasenadikosalavatthu. ------------

--------------------------------------------------------------------------------------------- page133.

7. Tissattheravatthu. (163) "pavivekarasanti imaṃ dhammadesanaṃ satthā vesāliyaṃ viharanto aññataraṃ bhikkhuṃ 1- ārabbha kathesi. Satthārā hi "bhikkhave ahaṃ ito catūhi māsehi parinibbāyissāmīti vutte, satthu santike satta bhikkhusatāni santāsaṃ āpajjiṃsu. Khīṇāsavānaṃ dhammasaṃvego uppajji. Puthujjanā assūni sandhāretuṃ nāsakkhiṃsu. Bhikkhū vaggavaggā hutvā "kiṃ nu kho karissāmāti mantetvā vicaranti. Atheko tissatthero nāma bhikkhu "satthā kira cātummāsaccayena parinibbāyissati, ahañcamhi avītarāgo, satthari dharamāneyeva mayā arahattaṃ gaṇhituṃ vaṭṭatīti catūsu iriyāpathesu ekako va vihāsi. Bhikkhūnaṃ santike gamanaṃ vā yenakenaci saddhiṃ kathāsallāpo vā natthi. Atha naṃ bhikkhū āhaṃsu "āvuso tissa kasmā evaṃ karosīti. So tesaṃ kathaṃ na suṇāti. Te taṃ pavattiṃ satthu ārocetvā "bhante tumhesu tissattherassa sineho natthīti āhaṃsu. Satthā taṃ pakkosāpetvā "kasmā tissa evaṃ akāsīti pucchitvā, tena attano adhippāye ārocite, `sādhu tissāti sādhukāraṃ datvā "bhikkhave mayi sinehā 2- tissasadisā va hontu; gandhamālādīhi pūjaṃ karontāpi neva maṃ pūjenti, dhammānudhammaṃ paṭipajjamānāyeva pana maṃ pūjentīti vatvā imaṃ gāthamāha @Footnote: 1. tissattheranti yuttataraṃ. 2. sasinehāti yuttataraṃ.

--------------------------------------------------------------------------------------------- page134.

"pavivekarasaṃ pitvā rasaṃ upasamassa ca niddaro hoti nippāpo dhammapītirasaṃ pivanti. Tattha "pavivekarasanti: pavivekato uppannaṃ rasaṃ, ekībhāvasukhanti attho. Pitvāti: dukkhapariññādīni karonto ārammaṇato sacchikiriyāvasena pivitvā. Rasaṃ upasamassa cāti: kilesūpasamassa nibbānassa ca rasaṃ pivitvā. Niddaro hotīti: tena ubhayarasapānena khīṇāsavo bhikkhu abbhantare rāgadarathādīnaṃ abhāvena niddaro ceva nippāpo ca hoti. Rasaṃ pivanti: navavidhalokuttaradhammavasena uppannaṃ pītirasaṃ pivantopi niddaro ceva nippāpo ca hotīti attho. Desanāvasāne tissatthero arahattaṃ pāpuṇi. Mahājanassāpi sātthikā desanā ahosīti. Tissattheravatthu. --------- 8. Sakkavatthu. (164) "sāhu dassananti imaṃ dhammadesanaṃ satthā veḷuvagāmake viharanto sakkaṃ ārabbha kathesi. Tathāgatassa hi āyusaṅkhāre vissaṭṭhe lohitappakkhandikābādhassa uppannabhāvaṃ ñatvā sakko devarājā "mayā satthu santikaṃ gantvā gilānupaṭṭhānaṃ kātuṃ vaṭṭatīti cintetvā tigāvutappamāṇaṃ

--------------------------------------------------------------------------------------------- page135.

Attabhāvaṃ vijahitvā satthāraṃ upasaṅkamitvā vanditvā hatthehi pāde parimajji. Atha naṃ satthā āha "ko esoti. "ahaṃ bhante sakkoti. "kasmā āgatosīti. "tumhe gilāne upaṭṭhahituṃ bhanteti. "sakka devānaṃ manussagandho yojanasatato paṭṭhāya gale baddhakuṇapaṃ viya hoti, gaccha tvaṃ, atthi me gilānupaṭṭhāko bhikkhūti. "bhante ahaṃpi caturāsītiyojanasahassamatthake ṭhito tumhākaṃ sīlagandhaṃ ghāyitvā āgato, ahameva upaṭṭhahissāmīti satthu sarīravalañjanabhājanaṃ aññassa hatthenāpi phusituṃ adatvā sīseyeva ṭhapetvā nīharanto mukhasaṅkocanamattaṃpi na akāsi, gandhabhājanaṃ pariharanto viya ahosi, evaṃ satthāraṃ paṭijaggitvā satthu phāsukakāleyeva agamāsi. Bhikkhū kathaṃ samuṭṭhāpesuṃ "aho satthari sakkassa sineho, evarūpaṃ nāma dibbasampattiṃ pahāya mukhasaṅkocanamattaṃpi akatvā gandhabhājanaṃ nīharanto viya satthu sarīravalañjanabhājanaṃ sīsena nīharanto upaṭṭhānamakāsīti. Satthā tesaṃ kathaṃ sutvā "kiṃ vadetha bhikkhaveti pucchitvā, "idaṃ nāma bhanteti vutte, "anacchariyaṃ bhikkhave etaṃ, yaṃ sakko devarājā mayi sinehaṃ karoti; ayaṃ hi sakko devarājā maṃ nissāya jarasakkabhāvaṃ vijahitvā dhammadesanaṃ sutvā sotāpanno hutvā taruṇasakkabhāvaṃ patto; ahaṃ hissa maraṇabhayatajjitassa pañcasikhagandhabbadevaputtaṃ purato katvā āgatakāle indasālaguhāyaṃ devaparisāya majjhe nisinnassa

--------------------------------------------------------------------------------------------- page136.

"puccha vāsava maṃ pañhaṃ, yaṅkiñci manasicchasi, tassa tasseva pañhassa ahaṃ antaṃ karomi teti 1- vatvā tassa kaṅkhaṃ vinodento dhammaṃ desesiṃ, desanāvasāne cuddasannaṃ pāṇakoṭīnaṃ dhammābhisamayo ahosi, sakkopi yathānisinnova sotāpattiphalaṃ patvā taruṇasakko jāto; evamassāhaṃ bahūpakāro, tassa mayi sineho nāma anacchariyo; bhikkhave ariyānaṃ hi dassanaṃpi sukhaṃ, tehi saddhiṃ ekaṭṭhāne sannivāsopi sukho, bālehi pana sabbametaṃ dukkhanti vatvā imā gāthā abhāsi "sāhu dassanamariyānaṃ sannivāso sadā sukho, adassanena bālānaṃ niccameva sukhī siyā, bālasaṅgatacārī hi dīghamaddhāna socati, dukkho bālehi saṃvāso amitteneva sabbadā. Dhīro ca sukhasaṃvāso ñātīnaṃva samāgamo, [tasmā hi] dhīrañca paññañca bahussutañca dhorayhasīlaṃ vatavantamariyaṃ taṃ tādisaṃ sappurisaṃ sumedhaṃ bhajetha nakkhattapathaṃva candimāti. Tattha "sāhūti: sādhu sundaraṃ bhaddakaṃ. Sannivāsoti: na kevalaṃ tesaṃ dassanameva, tehi pana saddhiṃ ekaṭṭhāne nisīdanādibhāvopi tesaṃ @Footnote: 1. dī. mahā. 10/310.

--------------------------------------------------------------------------------------------- page137.

Vattappaṭivattaṃ kātuṃ labhanabhāvopi sādhuyeva. Bālasaṅgatacārī hīti: yo hi bālena sahacārī. Dīghamaddhānanti: so bālasahāyena "ehi, sandhicchedādīni karomāti vuccamāno tena saddhiṃ ekacchando hutvā tāni karonto hatthacchedādīni patvā dīghamaddhānaṃ socati. Sabbadāti: yathā asihatthena vā amittena āsīvisādīhi vā saddhiṃ ekato vāso nāma niccaṃ dukkho, tatheva bālehi saddhinti attho. Dhīro ca sukhasaṃvāsoti: ettha sukho saṃvāso etenāti sukhasaṃvāso, paṇḍitena saddhiṃ ekaṭṭhāne vāso sukhoti attho. Kathaṃ? ñātīnaṃva samāgamoti: yathā piyañātīnaṃ samāgamo sukho; evaṃ sukho. Tasmāti: yasmā bālena saddhiṃ saṃvāso dukkho, paṇḍitena saddhiṃ sukho; tasmā hi dhitisampannaṃ dhīrañca lokiyalokuttarappaññāsampannaṃ paññañca āgamādhigamasampannaṃ bahussutañca arahattapāpanasaṅkhātāya dhuravahanasīlatāya dhorayhasīlaṃ sīlavatena ceva dhūtaṅgavatena ca vatavantaṃ kilesehi ārakatāya ariyaṃ taṃ tathārūpaṃ sappurisaṃ sobhanapaññaṃ, yathā nimmalaṃ nakkhattapathasaṅkhātaṃ ākāsaṃ candimā bhajati; evaṃ bhajetha payirupāsethāti attho. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Sakkavatthu. Sukhavaggavaṇṇanā niṭṭhitā. Paṇṇarasamo vaggo. ------------


             The Pali Atthakatha in Roman Book 23 page 126-137. http://84000.org/tipitaka/atthapali/read_rm.php?B=23&A=2525&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=23&A=2525&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=25              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=799              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=792              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=792              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]