ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Sambandho:- yaṃ vuttaṃ "sa ve tādisako bhikkhu, pecca dukkhaṃ nigacchā"ti, tatra
siyā tumhākaṃ "sakkā panāyaṃ tathā kātuṃ, yathā pecca dukkhaṃ na nigaccheyyā"ti.
Na sakkā. Kasmā? yasmā gūthakūpo .pe. Saṅgaṇoti.
      [283-4] Yato paṭikacceva yaṃ evarūpaṃ jānātha, bhikkhavo gehanissitaṃ,
yaṃ evarūpaṃ pañcakāmaguṇanissitaṃ jāneyyātha  abhūtaguṇapatthanākārappavattāya pāpikāya
icchāya samannāgatattā pāpicchaṃ, kāmavitakkādīhi samannāgatattā pāpasaṅkappaṃ,
kāyikavītikkamādinā veḷudānādibhedena ca pāpācārena samannāgatattā pāpācāraṃ,
vesiyādipāpagocarato pāpagocaraṃ, sabbe samaggā hutvāna abhinibbajjiyātha naṃ.
Tattha abhinibbajjiyāthāti 1- vivajjeyyātha mā bhajeyyātha, mā cassa abhinibbajjana-
matteneva appossukkataṃ āpajjeyyātha, apica kho pana karaṇḍaṃva 2- niddhamatha,
kasambuṃ 3- avakassatha 4- taṃ kacavarabhūtaṃ puggalaṃ kacavaramiva anapekkhā niddhamatha,
kasambubhūtañca 5- naṃ khattiyādīnaṃ majjhe paviṭṭhaṃ pabhinnapaggharitakuṭṭhaṃ caṇḍālaṃ
viya avakassatha, hatthe vā sīse vā gahetvā nikkaḍḍhatha. Seyyathāpi āyasmā
mahāmoggallāno taṃ puggalaṃ pāpadhammaṃ bāhāya gahetvā bahidvārakoṭṭhakā
nikkhāmetvā sūcighaṭikaṃ adāsi, evaṃ naṃ avakassathāti dasseti. Kiṃkāraṇā?
saṃghārāmo nāma sīlavantānaṃ kato, na dussīlānaṃ.
      [285-6] Yato etadeva tato palāpe vāhetha, assamaṇe samaṇamānine,
yathā hi palāpā anto taṇḍularahitāpi bahi thusehi vīhi viya dissanti,
evaṃ pāpabhikkhū anto sīlādivirahitāpi bahi kāsāvādiparikkhārena bhikkhū viya
dissanti. Tasmā "palāpā"ti vuccanti. Te palāpe vāhetha ophunātha 6- vidhamatha
@Footnote: 1 Sī.,i. abhinibbijjayāthāti
@ 2 cha.,i. kāraṇḍavaṃ  3 i. kasambuñca  4 cha. apakassatha, evamuparipi
@ 5 cha.Ma.,i. kasaṭabhūtañca  6 cha.Ma.,i. opunātha
Paramatthato assamaṇe vesamattena 1- samaṇamānine. Evaṃ niddhamitvāna .pe.
Paṭissatā. Tattha kappayavhoti kappetha, karothāti vuttaṃ hoti. Patissatāti
aññamaññaṃ sagāravā sappatissā. Tato samaggā nipakā, dukkhassantaṃ karissathāti
athevaṃ tumhe suddhā suddhehi saṃvāsaṃ kappentā, diṭṭhisīlasāmaññatāya samaggā,
anupubbena paripākagatāya paññāya nipakā, sabbassevimassa vaṭṭadukkhādino
dukkhassa antaṃ karissathāti arahattanikūṭeneva desanaṃ niṭṭhapesi.
      Desanāpariyosāne te pañcasatā kevaṭṭaputtā saṃvegamāpajjitvā dukkhassa
antakiriyaṃ patthayamānā bhagavato santike pabbajitvā nacirasseva dukkhassantaṃ
katvā bhagavatā saddhiṃ  āneñjavihārasamāpattidhammaparibhogena ekaparibhogā ahesuṃ.
Sā ca tesaṃ evaṃ bhagavatā saddhiṃ ekaparibhogatā 2- udāne vuttayasojasuttavaseneva
veditabbāti.
                     Paramatthajotikāya  khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       kapilasuttavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 29 page 123-124. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=2763              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=2763              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=321              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=7895              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=7879              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=7879              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]