ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                        3. Subhāsitasuttavaṇṇanā
      evamme sutanti subhāsitasuttaṃ. Attajjhāsayato cassa uppatti.
Bhagavā hi subhāsitappiyo, so attano subhāsitasamudācārappakāsanena sattānaṃ
@Footnote: 1 cha.Ma.,i. mudu  2 ka. parittapaññatāya mukhatuṇḍakena  3 Sī.,i. aṅgulehi
Dubbhāsitasamudācāraṃ paṭisedhento idaṃ 1- suttaṃ abhāsi. Tattha evamme
sutantiādi saṅgītikāravacanaṃ. Tattha tatra kho bhagavā .pe. Bhadanteti
te bhikkhūti etaṃ apubbaṃ, sesaṃ vuttanayameva. Tasmā apubbapadavaṇṇanatthaṃ idaṃ
vuccati:- tatrāti desakālaparidīpanaṃ. Taṃ hi yaṃ samayaṃ viharati, tatra samaye,
yasmiñca ārāme viharati, tatra ārāmeti dīpeti. Bhāsitabbayutte vā desakāle
dīpeti. Na hi bhagavā ayutte dese kāle vā dhammaṃ bhāsati. "akālo kho
tāva bāhiyā"tiādi 2- cettha sādhakaṃ. Khoti padapūraṇamatte, avadhāraṇādikālatthe
vā nipāto. Bhagavāti lokagaruparidīpanaṃ. Bhikkhūti kathāsavanayuttapuggalaparidīpanaṃ.
Āmantesīti ālapi abhāsi sambodhesi.
      Bhikkhavoti āmantanākāraparidīpanaṃ tañca bhikkhanasīlatādiguṇayogasiddhattā 3-
vuttaṃ. Tena nesaṃ hīnādhikajanasevitaṃ vuttiṃ pakāsento uddhatadhīnabhāvaniggahaṃ
karoti. "bhikkhavo"ti iminā ca karuṇāvipphārasommahadayanayananipātapubbaṅgamena
vacanena te attano mukhābhimukhe karitvā teneva kathetukamyatādīpakena vacanena
tesaṃ sotukamyataṃ janeti, teneva ca sambodhanatthe vacanena sādhukasavanamanasikārepi
te niyojeti. Sādhukasavanamanasikārāyattā hi sāsanasampatti. Aparesupi
devamanussesu vijjamānesu kasmā bhikkhū eva āmantesīti ce?
jeṭṭhaseṭṭhāsannasadāsannihitabhāvato. Sabbaparisasādhāraṇā hi ayaṃ dhammadesanā, na
pāṭipuggalikā, parisāya ca jeṭṭhā bhikkhū paṭhamuppannattā, seṭṭhāanagāriyabhāvaṃ 4-
ādiṃ katvā satthu cariyānuvidhāyakattā ca sakalasāsane paṭiggāhakattā ca,
āsannā tattha nisinnesu satthu santikattā, sadā sannihitā satthu
santikāvacarattā. Tena bhagavā sabbaparisasādhāraṇaṃ dhammaṃ desento bhikkhū eva
@Footnote: 1 cha.Ma. imaṃ  2 khu.u. 25/10/101
@3 ka......ādiguṇasiddhattā  4 ka. anāgāriyabhāvaṃ
Āmantesi. Apica bhājanaṃ te imāya kathāya yathānusiṭṭhaṃ paṭipattisabhāvatotipi te
eva āmantesi. Bhadanteti gāravādhivacanametaṃ. Te bhikkhūti ye bhagavā āmantesi,
te eva 1- bhagavantaṃ ālapayamānā 2- bhagavato paccassosunti.
      Catūhi aṅgehīti catūhi kāraṇehi, avayavehi vā. Musāvādāveramaṇiādīni
hi cattāri subhāsitavācāya kāraṇāni, saccavacanādayo cattāro avayavā,
kāraṇatthe 3- ca aṅgasaddo. Catūhi aṅgehīti 4- nissakkavacanaṃ hoti, avayavatthe 5-
karaṇavacanaṃ. Samannāgatāti samanuāgatā pavattā yuttā ca. Vācāti samullapanavācā,
yā sā "vācā girā byapatho"ti 6- ca, "vācā 7- neḷā kaṇṇasukhā"ti 8- ca
evamādīsu āgacchati. Yāyaṃ pana 9- "vācāya ce kataṃ kamman"ti 10- evaṃ viññatti
ca, "yā catūhi vacīduccaritehi ārati virati .pe. Ayaṃ vuccati sammāvācā"ti 11-
evaṃ virati ca, "pharusavācā bhikkhave āsevitā bhāvitā bahulīkatā nirayasaṃvattanikā
hotī"ti 12- evaṃ cetanā ca vācāti āgacchati, sā idha anadhippetā. Kasmā?
abhāsitabbato. Subhāsitā hotīti suṭṭhu bhāsitā. 13- Tenassā atthāvahanataṃ
dīpeti. Na dubbhāsitāti na duṭṭhu bhāsitā. Tenassā anatthānāvahanataṃ dīpeti.
Anavajjāti vajjasaṅkhātarāgādidosavirahitā. Tenassā kāraṇasuddhitaṃ 14-
agatigamanādipattidosābhāvañca 15- dīpeti. Ananuvajjā cāti anuvādavimuttā. Tenassā
sabbākārasampattiṃ dīpeti. Viññūnanti paṇḍitānaṃ. Tena nindāpasaṃsāsu bālā
appamāṇāti dīpeti.
@Footnote: 1 cha.Ma. te evaṃ  2 cha.Ma. ālapantā  3 ka. kāraṇaṭṭhena
@4 cha.Ma.,i. catūhīti  5 ka. avayavaṭṭhe  6 abhi.saṅ. 1/850/220
@7 cha.Ma. ayaṃ pāṭho na dissati  8 dī.Sī. 9/9/5, Ma.u. 14/14/13  9 cha.Ma. yā pana
@10 abhi.A. 1/132  11 abhi.saṅ. 34/299/88, abhi.vi. 35/206/127
@12 aṅ.aṭṭhaka. 23/40/203  13 cha.Ma. bhāsitā hoti
@14 cha.Ma. kāraṇasuddhiṃ  15 Sī. vattu dosābhāvañca, cha.Ma. vuttadosābhāvañca
      Katamehi catūhīti kathetukamyatāpucchā. Idhāti imasmiṃ sāsane. Bhikkhaveti
yesaṃ kathetukāmo, tadālapanaṃ. Bhikkhūti vuttappakāravācābhāsanakapuggalanidassanaṃ.
Subhāsitaṃyeva bhāsatīti puggalādhiṭṭhānāya desanāya catūsu vācaṅgesu aññataraṅga-
niddesavacanaṃ. No dubbhāsitanti tasseva vācaṅgassa paṭikkhepabhāsananivāraṇaṃ. 1-
Tena "musāvādādayopi kadāci vattabbā"ti diṭṭhiṃ nisedheti. "no dubbhāsitan"ti
iminā vā micchāvācappahānaṃ dīpeti, "subhāsitan"ti iminā pahīnamicchāvācena
satā bhāsitabbavacanalakkhaṇaṃ. Tathā pāpassa akaraṇaṃ, kusalassa upasampadaṃ.
Aṅgaparidīpanatthaṃ pana abhāsitabbaṃ pubbe avatvā bhāsitabbamevāha. Esa nayo
dhammaṃyevātiādīsupi.
      Ettha ca "subhāsitaṃyeva bhāsati no dubbhāsitan"ti iminā pisuṇadosarahitaṃ
samaggakaraṇavacanaṃ vuttaṃ, "dhammaṃyeva bhāsati no adhamman"ti iminā samphappalāpa-
dosarahitaṃ 2- dhammato anapetaṃ mantāvacanaṃ vuttaṃ, itarehi dvīhi pharusālikarahitāni
piyasaccavacanāni vuttāni. Imehi khotiādinā pana tāni aṅgāni paccakkhato
dassento taṃ vācaṃ nigameti. Visesato cettha "imehi kho bhikkhave catūhi aṅgehi
samannāgatā vācā subhāsitā hotī"ti bhaṇanto yadaññe paṭiññādīhi avayavehi
nāmādipadehi liṅgavacanavibhattikālakārakādisampattīhi ca samannāgataṃ vācaṃ
"subhāsitan"ti paññapenti, 3- taṃ dhammato paṭisedheti. Avayavādisampannāpi hi
pesuññādisamannāgatā vācā dubbhāsitāva hoti attano paresañca anatthāvahattā.
Imehi pana catūhi aṅgehi samannāgatā sacepi milakkhabhāsapariyāpannā 4- ghaṭaceṭikāgītika-
pariyāpannā 5- vā hoti, tathāpi subhāsitā eva lokiyalokuttarahitasukhāvahattā.
Sīhaladīpe maggapasse sassaṃ rakkhantiyā sīhalaceṭikāya sīhalakeneva
@Footnote: 1 cha.Ma. paṭipakkhabhāsananivāraṇaṃ  2 cha.Ma.,i. samphadosarahitaṃ  3 cha.Ma. maññanti
@4 cha.Ma. milakkhubhāsāpariyāpannā, evamuparipi  5 Sī.,ka. ghaṭaceṭikāgītaka...
Jātijarābyādhimaraṇayuttaṃ 1- gītaṃ gāyantiyā sutvā maggaṃ gacchantā saṭṭhimattā
vipassakā bhikkhū cettha arahattaṃ pattā nidassanaṃ. Tathā tisso nāma āraddhavipassako
bhikkhu padumasarasamīpena gacchanto padumasaresu 2- padumāni bhañjitvā bhañjitvā:-
        "pāto phullaṃ 3- kokanadaṃ    sūriyālokena tajjīyate 4-
        evaṃ manussattagatā sattā    jarābhivegena milāyantī"ti 5-
imaṃ gītaṃ gāyantiyā ceṭikāya sutvā arahattaṃ patto, buddhantare ca aññataro
puriso sattahi puttehi saddhiṃ vanā āgamma aññatarāya itthiyā musalena
taṇḍule koṭṭentiyā:-
        "jarāya parimadditaṃ etaṃ      milātacchavicammanissitaṃ
        maraṇena bhijjati etaṃ        maccussa ghasamāmisaṃ.
        Kimīnaṃ ālayaṃ etaṃ          nānākuṇapena pūritaṃ
        asucissa bhājanaṃ etaṃ        kadalikkhandhasamaṃ idan"ti
imaṃ gītikaṃ sutvā saha puttehi paccekabodhiṃ patto, aññe ca īdisehi upāyehi
ariyabhūmiṃ pattā nidassanaṃ. Anacchariyaṃ panetaṃ, yaṃ bhagavatā āsayānusayakusalena
"sabbe saṅkhārā aniccā"tiādinā nayena vuttā gāthāyo sutvā pañcasatā
bhikkhū arahattaṃ pāpuṇiṃsu, aññe ca khandhāyatanādipaṭisaṃyuttā bhāsitakathā sutvā 6-
aneke devamanussāti. Evaṃ imehi catūhi aṅgehi samannāgatā vācā sacepi
milakkhabhāsāpariyāpannā ghaṭaceṭikāgītikapariyāpannā vā hoti, tathāpi "subhāsitā"ti
veditabbā. Subhāsitattā eva ca anavajjā ca ananuvajjā ca viññūnaṃ
atthatthikānaṃ kulaputtānaṃ atthapaṭisaraṇānaṃ, no byañjanapaṭisaraṇānanti.
@Footnote: 1 cha.Ma. jātijarāmaraṇapaṭisaṃyuttaṃ  2 cha.Ma.,i. padumasare
@3 Sī.,i. pātakaphullita...  4 cha.Ma. bhajjiyate
@5 cha.,i. maddīyantīti  6 cha.Ma.,i. kathā sutvā
      Idamavoca bhagavāti idaṃ subhāsitalakkhaṇaṃ bhagavā avoca. Idaṃ vatvāna
sugato, athāparaṃ etadavoca satthāti idaṃ ca lakkhaṇaṃ vatvā atha aññampi etaṃ
avoca satthā. Idāni vattabbagāthaṃ dassetvā 1- sabbametaṃ saṅgītikārakā āhaṃsu.
Tattha aparanti gāthābandhavacanaṃ sandhāya vuccati. Taṃ duvidhaṃ hoti:- pacchā
āgataparisaṃ assavanasussavanaādhāraṇadaḷhīkaraṇādīni vā sandhāya tadatthadīpakameva
ca, pubbe kenaci kāraṇena parihāpitassa atthassa dīpanena atthavisesadīpakañca
"purisassa hi jātassa kuṭhārī jāyate mukhe"tiādīsu 2- viya. Idha pana
tadatthadīpakameva.
      [453] Tattha santoti buddhādayo. Te hi subhāsitaṃ "uttamaṃ seṭṭhan"ti
vaṇṇayanti. Dutiyaṃ tatiyaṃ catutthanti idaṃ pana pubbe niddiṭṭhakkamaṃ upādāya
vuttaṃ. Gāthāpariyosāne pana vaṅgīsatthero bhagavato subhāsite pasīdi.
      So yaṃ pasannākāraṃ akāsi, yañca vacanaṃ bhagavā abhāsi, taṃ dassentā
saṅgītikārakā "atha kho āyasmā"tiādimāhaṃsu. Tattha paṭibhāti manti mama bhāgo
pakāsati. Paṭibhātu tanti tava bhāgo pakāsatu. Sāruppāhīti anucchavikāhi. Abhitthavīti
pasaṃsi.
     [454] Na tāpayeti vippaṭisārena na tāpeyya. Na vihiṃseyyāti
aññamaññaṃ bhindanto na bādheyya. Sā ve vācāti sā vācā ekaṃseneva
subhāsitā. Ettāvatā apisuṇavācāya bhagavantaṃ thometi.
    [455] Paṭinanditāti haṭṭhena hadayena paṭimukhaṃ gantvā nanditā
sampiyāyitā yaṃ anādāya pāpāni, paresaṃ bhāsate piyanti yaṃ vācaṃ 3- bhāsanto
paresaṃ pāpāni appiyāni paṭikūlāni pharusavacanāni anādāya
@Footnote: 1 Sī. vattabbā gāthā dassento  2 khu.su. 25/663/464  3 ka. vacanaṃ
Atthabyañjanamadhurapiyavacanameva 1- bhāsati, taṃ piyavācameva bhāseyyāti vuttaṃ hoti. Imāya
gāthāya piyavacanena bhagavantaṃ abhitthavi.
      [456] Amatāti amatasadisā madhurabhāvena. 2- Vuttampi cetaṃ "saccaṃ have
sādhutaraṃ 3- rasānan"ti 4- nibbānāmatapaccayattā vā amatā. Esa dhammo sanantanoti
yāyaṃ saccavācā nāma, esa porāṇo dhammo cariyā paveṇī. Idameva hi porāṇānaṃ
āciṇṇaṃ, na te alikaṃ bhāsiṃsu. Tenevāha "sacce atthe ca dhamme ca, ahu 5-
santo patiṭṭhitā"ti. Tattha sacce patiṭṭhitattā eva attano ca paresañca
atthe patiṭṭhitā, atthe patiṭṭhitattā eva ca dhamme patiṭṭhitā hontīti veditabbā.
Paraṃ vā dvayaṃ saccavisesanamicceva veditabbaṃ. Sacce patiṭṭhitā. Kīdise? atthe
Ca dhamme ca, yaṃ paresaṃ atthato anapetattā atthaṃ anuparodhaṃ karotīti
vuttaṃ hoti. Satipi ca anuparodhakaratte 6- dhammato anapetattā dhammaṃ, yaṃ
dhammikameva atthaṃ taṃ sādhetīti vuttaṃ hoti. Imāya gāthāya saccavacanena bhagavantaṃ
abhitthavi.
      [457] Khemanti abhayaṃ nirupaddavaṃ. Kena kāraṇenāti ce? nibbānappattiyā
Dukkhassantakiriyāya, yasmā kilesanibbānaṃ pāpeti, vaṭṭadukkhassa ca
antakiriyāya saṃvattatīti attho. Atha vā yaṃ buddho nibbānappattiyā dukkhassanta-
kiriyāyāti dvinnaṃ nibbānadhātūnamatthāya khemamaggassa pakāsanato khemaṃ vācaṃ bhāsati,
sā ve vācānamuttamāti sā vācā sabbavācānaṃ seṭṭhāti evamettha attho
veditabbo. Imāya gāthāya mantāvacanena bhagavantaṃ abhitthavanto arahattanikūṭena
@Footnote: 1 cha.Ma. atthabyañjanamadhuraṃ piyameva vacanaṃ  2 cha.Ma. sādubhāvena
@3 cha.Ma. sādutaraṃ  4 saṃ.sa. 15/73/48, khu.su. 25/184/370
@5 Sī.,Ma. āhu  6 ka. anuparodhakatte
Desanaṃ niṭṭhāpesīti ayamettha anupubbapadavaṇṇanā. 1- Sesaṃ vuttanayeneva
veditabbanti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                      subhāsitasuttavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 29 page 215-222. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=4860              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=4860              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=356              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=8499              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=8511              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=8511              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]