ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

page373.

Tava vacanaṃ sutvā. Viveke sikkhissāmaseti sahāyaṃ ārabbha dhammadesanaṃ yācanto bhaṇati, so pana sikkhitasikkhoyeva. [822] Mussate vāpi sāsananti pariyattipaṭipattito duvidhampi sāsanaṃ mussati 1- nassati. Vāpīti padapūraṇamattaṃ. Etaṃ tasmiṃ anāriyanti tasmiṃ puggale etaṃ anariyaṃ, yadidaṃ micchāpaṭipadā. [823] Eko pubbe caritvānāti pabbajjāsaṅkhātena vā gaṇavossaggaṭṭhena 2- vā pubbe eko viharitvā. Yānaṃ bhantaṃva taṃ loke, hīnamāhu puthujjananti taṃ vibbhantakaṃ puggalaṃ yathā hatthiyānādiyānaṃ adantaṃ visamaṃ ārohati, ārohakampi bhañjati, papātepi papatati, evaṃ kāyaduccaritādivisamārohanena narakādīsu, atthabhañjanena jātipapatādīsu papatanena ca yānaṃ bhantaṃva āhu hīnaṃ puthujjanañca āhūti. [824-5] Yaso kitti cāti lābhasakkāro pasaṃsā ca. Pubbeti pabbajitabhāve. Hāyate vāpi tassa sāti tassa vibbhantakassa sato so ca yaso sā ca kitti hāyati. Etampi disvāti etampi pubbe yasakittīnaṃ bhāvaṃ pacchā ca hāniṃ disvā. Sikkhetha methunaṃ vippahātaveti tisso sikkhā sikkhetha. Kiṃkāraṇā? methunaṃ vippahātaveti methunappahānatthāyāti vuttaṃ hoti. Yo hi methunaṃ na vippajahati, saṅkappehi .pe. Tathāvidho. Tattha paretoti samannāgato. Paresaṃ nigghosanti upajjhāyādīnaṃ nindāvacanaṃ. Maṅku hotīti dummano hoti. [826] Ito parā gāthā pākaṭasambandhā eva. Tāsu satthānīti kāyaduccaritādīni. Tāni hi attano paresañca chedanaṭṭhena "satthānī"ti vuccanti. @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 Sī. gaṇavavassaggaṭṭhena, ka. gaṇavassaggaṭṭhena

--------------------------------------------------------------------------------------------- page374.

Tesu cāyaṃ visesato codito 1- musāvacanasatthāneva karoti "iminā kāraṇenāhaṃ vibbhanto"ti bhaṇanto. Tenevāha "esa khvassa mahāgedho, mosavajjaṃ pagāhatī"ti. Tattha esa khvassāti esa kho assa. Mahāgedhoti mahābandhanaṃ. Katamoti ce? yadidaṃ mosavajjaṃ pagāhati, svāssa musāvādaajjhogāho mahāgedhoti Veditabbo. [827] Mandova parikissatīti pāṇavadhādīni karonto tatonidānañca dukkhamanubhonto bhogapariyesanarakkhanāni ca karonto momūho viya parikilissati. [828-9] "etamādīnavaṃ ñatvā, muni pubbāpare idhā"ti etaṃ "yaso kitti ca yā pubbe, hāyatevāpi tassa sā"ti ito pabhuti vutte pubbāpare idha imasmiṃ sāsane pubbato apare samaṇabhāvato vibbhantakabhāve ādīnavaṃ muni ñatvā. Etadariyānamuttamanti yadidaṃ vivekacariyā, etaṃ buddhādīnaṃ ariyānaṃ uttamaṃ, tasmā vivekaññeva sikkhethāti adhippāyo. Na tena seṭṭho maññethāti tena ca vivekena na attānaṃ "seṭṭho ahan"ti maññeyya, tena thaddho na bhaveyyāti vuttaṃ hoti. [830] Rittassāti vivittassa kāyaduccaritādīhi virahitassa. Oghatiṇṇassa pihayanti, kāmesu gadhitā pajāti vatthukāmesu laggā sattā tassa cattāro oghe tiṇṇassa 2- pihayanti iṇāyikā viya āṇaṇyassāti arahattanikūṭena desanaṃ niṭṭhāpesi. Desanāpariyosāne tisso sotāpattiphalaṃ patvā pacchā pabbajitvā arahattaṃ sacchākāsīti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya tissametteyyasuttavaṇṇanā niṭṭhitā. ------------------------- @Footnote: 1 ka. visesena tāva ādito 2 cha.Ma.,i. caturoghatiṇṇassa


             The Pali Atthakatha in Roman Book 29 page 373-374. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=8383&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=8383&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=414              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=10143              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=10253              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=10253              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]